SearchBrowseAboutContactDonate
Page Preview
Page 1273
Loading...
Download File
Download File
Page Text
________________ सामिस जलत विकल्पेषु द्रष्टव्यम् । अयमर्थः- विंशत्युत्त मध्यात् जिननामाऽऽयेकादश प्रकृतीर्मुक्त्वा शेषं नवो मेन्द्र विकलेन्द्रियाः पृथ्वीजवनस्पतिकायाथ सामान्यपदिनो मिथ्यादृशच बध्नन्ति ॥ ११ ॥ । तेषामेव सासादनगुस्थाने बन्धवादअन साथितिर के पुरा विंति तिरियन बिया पनि तेति ।। २ ।। मानवोतर मचिका 55दितिम याव्ययमिति कृत्तद्विना - सासादने एकेन्द्रिय विकलेन्द्रिय पृथ्बी जलवनस्पतिकायानां भवति। केनराजाय चतुर्वपति नियु कायनद्रद्रयादयः सा माः सन्तस्तनुपयति न वायसरायुबन्धका अ] भाषार्थतिर्यग्नरस्त पर्याप्त्यापर्यासरेव बज्य मानत्वात् पूर्वमतेन शरीरपर्यायुतरकालमपि सासादनमा स्पेटत्वादायुर्वन्धोऽभिप्रेतः । इह तु प्रथममेव तनिवृत्तेर्भेष्ट तिति तिर्यग्नराची बिना मतान्तरेण चतुर्नव तिः ॥ १२ ॥ उक्तः एकेन्द्रियाऽऽदीनां बन्धः । 1 अथ पन्द्रियाणां कामहुदितसे तसे जिविकार नरतिविया । माजोगे आहो, उरले नरभंगु तम्मिस्से ॥ १३ ॥ ( १९५०) अभिधान राजेन्द्रः | · Jain Education International यो विसरता दिवसः कर्मस्त restry arseगन्तव्यः । तद्यथा सामान्यतो विंशत्युतरशतम् १२०, मिथ्यात्वे सप्तदशोत्तरशतम् ११७, सासादने एकोतरतम् १०१ मिश्र चतुःसप्ततिः ७४ अविरते सप्ततिः ७७, देशे सप्तषष्टिः ६७, प्रमत्ते त्रिषष्टिः ६३. अप्रम एकोनषष्टिः ५६ श्रटपञ्चाशद्वा ५८. निवृत्तियादरे प्रथमभागेऽष्टपञ्चाशत् ५८, भागपञ्चके षट्पञ्चाशत् ५६, सप्तमभागे विशतिः २६ अनिवृतिवाद आये भागे द्वाविंशतिः २२ द्वितीये एकविशतिः २१ तृतीये विंशतिः २० चतु एकोनविंशति १६ पक्ष सूक्ष्मे सप्तदश १७, शेषगुणस्थानत्रये सातस्यैकस्य बन्धः १, अयोगिनि बन्धाऽभावः । गतिप्रसास्तेजोवायुकायास्तेषु जि. नानामाऽऽद्येका प्रकृतीनंत्रिकों व विना विश सरशतं शेषं पक्षोत्तरशतं बधे लभ्यते सासादनादि भावस्तु नैषां सम्भवति । यत उक्तम्" न हु किंचि लभिसुमतसा" सूक्ष्मसारजवाकाजीवा ए मुक्त इन्द्रियेषु कार्येषु च बन्धः । संप्रति योगेषु तं प्रतिपा दयाह - (मणवय जोगे इत्यादि ) सूचकत्वात् सूत्रस्य सत्यादिमनोयोग चतुष्के तत्पूर्वके सत्यादिवाग्योगचतुष्के व श्रध. बोरिसराला फर्मावीको शेयः । तत्र विश्वरूपंविदम् सत्यं सदसदेव पापीत्यादिरूपतया यथास्थितस्तत्तपस यम् । विपरीतं स्वसत्यम् । मिश्रस्वभावं सत्यासत्यम्, यथा ध दिलासादमिषु बहुशो मे मिति विकल्पनापरम्। तथा यन्न सस्यं नापि मृषा तदसत्यामृषा हद्दविप्रतिपत्तौ सत्यां यस्तु प्रतिष्ठाऽऽशया सर्वज्ञ मतानुसारे काजी सत्यद बंधसामित्त त्वं परिभाषितम्। यत्पुनर्विनियां वस्तुप्रतिहा या सर्वज्ञमोतीर्ण विकल्पते, यथा नास्ति जीव एकान्तमिरोयादि सत्यम् परपुनर्वस्तुप्रतिमन्तरेच स्व रूपमायोलोधनपरं यथा हे देवसमानगां देहि मह्यमित्यादिविग्नपरं तद्वस्यापा हुई मात्रप लोखनपरत्वाच यथोकलक्षणं सत्यं भवति, नापि मृषेति । इदमपि व्यहारनयमतेन यम् नि प्रतारणा विबुद्धिपूर्वकनसत्वे ऽन्तमेवति, अन्यथा तु सम्ये । उरले मनोयोगपूर्वके सौदारिकाय नम तु 4 इह चगुणेषु वि नरा " इत्यादिना प्रागुक्तस्वरूपः । यथा ओम् १२० मध्य 3 सासादने कोनरशतम् १०१ मि एकोनि अविरते कहतिः ७१ इत्यादि मनोविक लेन्द्रः केवलकाययोगेन्द्र तिमोदारियो । १३ ॥ सम्प्रति बन्ध उच्यत आहारग विछोहे, चन्दसमिति सिपखगी। सचिन बिया, नरतिरियाऊ सुतेर ॥ १४॥ विंशत्युतरश्वमाहारकाऽऽदिप्रकृति बिना पंचशाधिकशतोधबन्धे प्राप्यते । श्रयं भावार्थ:-श्रदारिकमिधं कार्मणेन सह तचापर्याप्तावस्थायां केवलिसमुद्घातावस्थायां या उत्पत्ति हि पूर्वभवान्तरमागतो जीवमये कार्यनिय केवलेनाहारयति । ततः परमदारिका व्यारव्यत्वादीदारिकेणाणि वायरस्य नि पतिः केवलसमुद्रातास्थायां द्वितीय का fore मिश्रमदारिकमिति । पर्याप्तावस्थायां च नाहारकाऽऽदिषट्कं यद्धयते इति तनिषेधः । केवलिसमुद्रातावस्थायां पुनरेकस्य वातस्यैव बन्धोऽभिधास्यते । एतदेव चतुईशोत्तरशत मौदारिकमा क्योकी मिथ्याजिननामादिप्रकृतिपञ्चकद्दीनं शेषं नवोत्तरशतं बध्नाति । स एव सा साइने चतुर्भवति नाति, नोरतन राधिका 55दिन यो परतिगा पोरपर्याप्तत्येन सासादने बन्धाभावात् सूक्ष्मत्रिकाऽऽदित्रयोदशकस्य तु मिथ्यात्व एव व्यवच्छिन्नबन्धतया च ॥ १४ ॥ अणचवीसाइ विद्या, जिणपणजुय सम्मि जोगियो सायं । बिणु तिरिनराड कम्मे, वि एवमाहारदुगि ओहो ॥ १५ ॥ - प्रागुक्ता चतुर्नवतिरनन्तानुबन्ध्यादिचतुर्विंशतिप्रकृतीविना जिननामादिप्रकृतिपना व पतिमोदारि कमिश्रककाययोगी सम्यक्त्वे बध्नाति । तथा सर्यो - मिन औदारिकमिवस्था केवलिसमुयाते द्वितीयक सप्तम समयेषु सातमेवैकं बध्नन्ति । एवं गुणस्थानकचक पारिकमिश्रयोगो लभ्यते नान्यत्र । अथ का योगादिषु बन्धः प्रतिपाद्यते - ( विणु तिरीत्यादि) य चौदारिकमले बन्धविशेषतः एवं का योगे ऽपि निर्यग्नयुषी बिनावाच्या कर्म र्यम्नरायुषो बन्धभावात् । कार्मण काययोगो ह्यपान्तरालगता. बुत्प्रतिप्रथमसमये च जीवस्य मिध्यात्व सासादनाऽविरत For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy