SearchBrowseAboutContactDonate
Page Preview
Page 1272
Loading...
Download File
Download File
Page Text
________________ बंधसामिल अभिधामराजेन्ड सानिया सम्मे सगसरि बिणा उबंधि परामरतिगषियकलापा। बो मनुग्यो वा जिननामकर्म सम्यक्रवार रखकुगंतो देखे, सत्तड्डी तियकसायंतो॥४॥ तथापीह नराणांच्याऽपर्याप्तरोग बिचवा विमतेबद्ध पमते सो-गवरामधिर दुग मजल मस्सायं। नामवन्धः ॥॥ तिर्वग्गतौ मनुष्यगतौ कन्या इब्धिम बच सत्तं व, नेह सुराउं जया मिटुं॥५॥ मित्वमुक्तम्। मुशसहि अप्पमते, सुराउ बंधं तु जागच्छ। साम्प्रतं देषगतिमधिकृत्य तदुच्यतेप्रबह भावना, प्राहारदुगं बंधे ॥६॥ निरय व सुरा नवरं, मोहे मिच्छे इनिदितिगसहिया। भरपत्र अपुखारमि, निहगतो छपन पणभागे। कप्पदुगे वि य एवं, मिणहीखो जोइभवलवणे ॥१०॥ सुरदुग पणिनि सुखगा, तस नव उरन विष्णु नणुवंगा । रामपि नारकपदोघतोऽविशेषतच तम्धस्थानिमोऽय समचार मिमिणजिण, वनगुरुलाबउछलंसि तीसंतो। गन्तब्याः। नयरमयं विशेषः-मोघे मिध्यात्वगुणस्थानके परिने छबीलबंधो. हाससंकुच्छभयमेभो ॥८॥ बन्धमाधिस्य सुरा एकेन्द्रियाऽऽदित्रिकसहिता द्राव्यात. अनियहिभागपणगे, इगेगहीणी दुषीसविहबंधी। तोऽयमर्थ:-यो नारकाणामेकोत्तरशतरूपा भोवदग्धासपणे. पुम संजमणचउराह कमेण क्षेत्रो सतर सुहुमे ॥६॥ केन्द्रियजातिस्थावरनामाऽतपनामप्रकृतित्रयसहितः पुरा. पउसणु च जस ना-पविग्घदसगं ति सोलस च्छेभो। गां सामान्यतो बन्धश्चतुरप्रशतम् १०४, तदेव मिथ्यावे तिसु सायंबंध नो, सजोगि बंधंतुणंतो य ॥ १०॥" जिननामरहितं घ्युत्तरशतम् १०३, एतदेवकेन्द्रियजातिया. इत्येतासां वशानामपि गाथानां व्याख्यानं कर्मस्तषटीका- बराऽऽतपनपुंसकदमिथ्यात्याण्डसेवात लक्षवप्रतिसप्तक तो बोग्यम् । इत्योघबन्धः। इह कर्मस्तवालगुणस्थानक.. हीनं सासादने पावतिः ६६ , परावतिरेवानन्तानुब. चामरतिरयां मिश्राऽविरतगुणस्थानकयोरयं विशेष: यादिशितिप्रकृतिसहिता मिधे सप्ततिः ७०. सैच कर्मस्त मिश्रगुणस्थानके चतुःसप्ततिः, अधिरतसम्यग्रह जिननाममराऽऽयुष्कयुत्ता द्विसप्ततिस्तामविरतसम्यग्रहगुिणस्थानके सप्तसप्ततिः। तिरश्चां पुनर्मनुष्यधिकौवारि एयो देवा बनन्तीति सामान्येन देवगतिबन्धः । सा. कतिकवनभूषभनाराचसंहननरूपप्रकृतिपञ्चकस्य बन्धामा म्प्रतं देषविशेषनामोच्चारणपूर्वकं तमाह-( कप्पदुगे - बाम्मिश्रगुणस्थानके एकोनसप्ततिः,अविरतसम्यग्रह। सुरा. त्यादि) कल्पद्विकेपि सौधर्मशानाउल्यदेवलोके येऽध्यवं ऽऽयुरोपे सप्ततिः । नराणां तु मि एकोनसप्ततिः, मा. सामान्य देववन्धवद्धन्धो द्रष्टव्यः । तथाहि-सामाम्येन घिरतसम्पग्री तीर्थकरमामक्षेपे एकसप्ततिः । अस्यां च चतुरप्रशतम् १०४,मिथ्यारशांत्र्यप्रशतं १०३ सासादनाना एकसप्ततौ यदि मनुष्यधिकौवारिकद्विकप जनभनारायसं. षमपतिः ६६, मिधाणां सप्ततिः ७०,अधिरतानां द्विसप्ततिः हननप्रतिपश्चर्क.नराऽऽयुष्कं च क्षिप्यते तदा कर्मस्तवो ७२, देखौधो जिननामकर्महीनो ज्योतिष्कभयनपत्तिव्यम्बरका सप्तसप्ततिर्भवत्यषिरतगुणस्थानके । तथा कर्मस्त देश- देवेषु तहेवीषु च विझया, जिनकर्मसत्ताकस्य तेषत्पादा. विरतगुणस्थामके या सप्तषष्टिरक्ला सा तिरश्चां जिमनामर• ऽभावेन तत्र तहम्धासंभवात्ततः सामान्यतरूयधिकशतम् हिता पदमधिशविरतगुणस्थाने भवति । प्रमत्ताऽऽदीनि गु. १०३ , मिथ्यापेऽपियधिकशतं १०३, सासादने षनवतिः, पस्थामानि तिरश्चां न संभवन्ति । नराणां तु सर्वगुणस्थान- १६ मि सप्ततिः ७०, अविरते एकसप्ततिः ७१ ॥१०॥ कसंभवेन देशविरताऽऽदिगुणस्थानकेषु कर्मस्तधोक्त एव स. रयणु व्व सणकुमारा-माणयाई उज्जोयचउरहिया। बोऽप्यन्यूनाधिक मोघबन्धो पाख्यः। ततश्च पर्याप्तमराणां सामान्येन बन्धे विंशत्युत्तरशतं प्रकृतीमां प्राप्यते १२० ते. अप्पअतिरिय ब्व नवसय मिगिदिपूढविजलतरूविगले।११। पामेष मिथ्यारशा सप्तशोत्तरशतम् १९७, सासादनाना सनाकुमाराचा सहारान्ता देवा रत्नप्रभाविप्रथमपृथिमेकोत्तरशतं १०१, मिश्राणामेकोनसप्ततिः ६६ , अविरत. धीत्रय नारकवत् बन्धमाश्रित्य द्रष्टव्याः । तद्यथा सामान्येनै. सम्यगासीनामेकसप्ततिः ७१. देशविरतानां सप्तषष्टिः ६७, काप्रशतं १०१, मिथ्यादृशां शतं १००.सासादनाना पक्षपतिः प्रमत्तानां विर्षाष्टः ६३, अप्रमत्तामामेकोनवष्टिरष्टपञ्चाश १३, मिश्राणां सप्ततिः ७०.अविरतानां द्विसप्ततिः७२।भाम. प्रा6.५८, निवृत्तिबावराणां प्रथमे भागेऽष्टपश्चाशत् ५८, ताऽऽद्या प्रैवेयकमयकाम्ता देवा अपि उद्योतनामतिर्यग्ग'भागपञ्चके षट्पश्चाशत् ५६, सप्तमभागे बर्दिशतिः २६, अ. तितिर्यगानुपूर्तीतिर्यगाऽऽयुःप्रकृतिचतुष्करहिता रत्नप्रभा. भिवृत्तिबावराणामाचे भागे द्वाविंशतिः १२, द्वितीये एक- दिनारकवदेव द्रव्याः , ततः सामान्यतः सप्तनवति ते विशतिः २१, तृतीये विंशतिः २०, चतुर्थे एकोनविंशतिः१६. बध्नन्ति १७. मिथ्या हशः षण्णधति ६६, सासाइना द्विपश्चमेऽष्टादश च १८, सूचमसंपरायाणां सप्तदश १७, उ. नवति १२. मिश्रेऽविरते चौद्योता निचतुष्कस्य प्रागेघा पशाम्तमोहक्षीणमोहसयोगिनामेका सातरक्षणा प्रकृति- पनीतत्वासंपूर्ण एव रत्नप्रभाऽऽदिभस्ततो मिश्राः सप्तति धे प्राप्यते, भयोगिनां तु बन्धाभाषः । एवमन्यत्राप्योघब ७०, अविरता द्विसप्ततिं पश्नन्ति ७२, मिथ्यास्थाऽऽदिगुण वः । उक्तस्तिर्यग्नराणां पर्याप्तानां बन्धः। अथ तेषामेव म. स्थानत्रयाभावात्पश्चानुत्तरविमानदेवा पतामेवाऽविरतगुण. पर्याप्तानां समाह-" जिण इकारसहीणं "यादि । यदेव स्थामसरका द्विसप्तति ७२, बध्नन्तीत्यनुक्कमपि शेयम् , मराणामोषाधे विंशत्युत्तरशतं तदेव जिमनामाssोकाद इति । उक्तं देवगतौ बम्धस्वामित्वं, तणनाउन गतिबन्धः सप्रकतिहीनं शेषं नयोत्तरशतसपर्याप्ततियामरा मोपतो | मार्गणा समाता ॥ साम्प्रतमिन्द्रियेषु कायेषु च तदार. मिथ्यात्षेप बन्नति । यपि करणाऽपर्यातोले भ्यते-(अपजेत्यादि) अपर्याप्ततिर्यग्वन्नयोत्तरशतमे के Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy