SearchBrowseAboutContactDonate
Page Preview
Page 1240
Loading...
Download File
Download File
Page Text
________________ बंधय गे हते सति लब्धाः सागरोपमस्य त्रयः सप्त भागाः, ते च पदयोपमायभान जपन्यां स्थिति ज्ञानाssवरण पञ्चकदर्शनाssवरणनवकासात वेदनी यान्तरायपञ्चाकानामेकेन्द्रिया बध्नन्ति, न न्यूनाम् । एवं मि. व्यत्वस्य जघन्य स्थितिमे सागरोपमा भागही रूपायमोहनीयस्य चतुरा सागरोपमस्य सप्त जानाम् परोपमा संबभागहीनान् नोकषायाणाम् । तथा बैकियाहारकहि कती करवर्जिता गोत्र प्रकृतिद्वयस्य च द्वौ सागरोपमस्य सप्तभागी पल्योपमा संस्थेयभागहीनाये केन्द्रियावयति (ऊणजे सि ) स एव अघन्यः स्थितिबन्ध ऊनेनं पल्योपमासंख्येयभागसक्षम संयुक्तः सन्तुस्थितिबन्ध एकेन्द्रियाणां वेदित व्यः । तद्यथा ज्ञानाऽऽवरण पञ्चकदर्शनावरणनवकासात वे दमयान्तरायपञ्चकानां त्रयः सागरोपमस्य सप्तभागाः परिपू र्णा उत्कृष्टः स्थितिबन्धः । एवं सर्वत्रापि भावनीयम् । उक्त केन्द्रियाणां जघन्योत्कृष्टः स्थितिषग्यः ॥ सम्प्रति विकलेन्द्रि याणामाह (पणवीसेत्यादि) एकेन्द्रियाणां सत्क उत्कृष्टः स्थि तिबन्धः पञ्चशत्यादिना गुणकारण गुतिः सन् मा क्रमेण विनां विकलेन्द्रियाणां द्विविचतुरिन्द्रियलक्षणा नामसंशिनां पाशिपचेन्द्रियाणां चोत्कृष्टः स्थितिबन्धो येदि । तद्यथा एकेन्द्रियाणामुत्कृष्टः सन्दिप त्या गुणित इन्द्रियाणामुत्कृष्टः स्थितिबन्धी भव तिसर्वकेन्द्रियाणामुत्कृष्टः स्थितिबन्धः पाता गु णितस्त्रीन्द्रियाणामुत्कृष्टः स्थितिबन्धः । शतेन गुणितश्चतुरि दिवाणाम्। सहखेण गुणतोऽशिपञ्चेन्द्रियाणामिति । ( पलसं खेज भागहा इयरो ) स एव द्वीन्द्रियादीनामात्मीय आरतीय कृति पयोपमासंख्येय भाग हीना सम्हत जधन्यः स्थितिबन्धो वेदितव्यः सर्वेषा मपि अधम्योत्कृष्टस्थिति बन्धानामपबहुत्वमभिधीयते तत्र सूक्ष्मसम्परागस्य जघन्यस्थितिबन्धः सर्वस्तोकः । ततो बादरपर्याप्तकस्य जघन्यः स्थिति बन्यो ऽसंख्येयगुणः। ततोऽपि पर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः । शतो पर्याप्तबादरस्य जघन्यः स्थितिबन्धी विशेषाधिकः । ततोऽप्यपर्याप्त सूक्ष्मस्थ जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽपि अपर्याप्तसूक्ष्मस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपसवारस्योत्कृष्टः स्थितिबन्धविशेषाधिकः। ततोऽपि सूक्ष्मपर्याप्तस्योत्कृष्टः स्थितिको विधे याचिकः । ततोऽपि वादयस्पोषधोप शेषाधिकः । ततो द्वीद्रियस्य पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततस्तस्यैवा पर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः। ततोऽपि तस्यैव हीन्द्रियस्या पर्याप्तस्योत्कृ टः स्थितिबन्धो विशेषाधिकः । ततोऽपि द्वीन्द्रियपर्याप्तस्वोत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि श्रीन्द्रियपर्याप्तस्य जयन्यः स्थितिबन्धः संख्याः सोऽपि तस्यै यस्यापर्यातस्य जयन्यः स्थितिबन्धविशेषाधिकः। ततोऽपि त्रीन्द्रिया पर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषा चिकः । ततोऽपि पर्याप्तत्रीन्द्रियस्य कृष्टः स्थितिबन्ध विशेषाधिकः । तततुरिन्द्रियस्य पर्यामकस्य जघन्यः स्थितिबन्धः संवगु ततोऽप्यपस चतुरिन्द्रियस्य जघन्यः स्थितिबन्यो विशेषाधिकः । ततोऽप्यपर्याप्तचतु २०५ Jain Education International ( १२१७ ) श्रभिधान राजेन्द्रः । - · बंध - रिन्द्रः खितिबन्यो विशेषाधिकः । ततोऽपि पर्याप्तस्योत्कृष्ट स्थितिबन्ध विशेषाधिकः । ततोऽसंकि पत्रयस्थ पर्याप्तस्य जघन्यः खितिबन्ध संवगुणः । ततोऽपि तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धो विशेषापिका । ततोऽपि तस्यैवापर्याप्तस्योत विशेषाधिकः। ततोऽपि तस्यैव पर्याप्तस्योत्कृष्ट स्थिति बन्धो विशेषाधिकः । ततः संयतस्योत्कृष्टः स्थितिबन्धः संस्थेषगुणः (पिर इत्यादि विरतेय, अ जघन्य उत्कृष्टश्च स्थितिबन्ध उक्त एव । ततो देशयतिद्विके देशविरतद्विके जघन्योत्कृष्ट स्थितिबन्धलक्षणे तथा सम्य करके विरतसम्म पर्यासेऽपयांत प्रत्येक अ पम्पोर स्थितिबन्धके स्थितिबन्धी पोरं संपेप वक्तव्यः । तद्यथा - संयतोत्कृष्ट स्थितिबन्धात् देशविरतस्य जघन्यः स्थितिबन्धः संस्थेयगुणः । ततो देशविरतस्यैबोत्कृष्टः स्थितिबन्धः संख्येयमुणः । ततः पर्याप्ताविरतस्य सम्यग्दृष्टेर्जघन्यः स्थितिबन्धः संख्येयगुणः । ततोऽप्यपर्वा साविरतस्य सम्यग्र स्थितिबन्धः संयेवगुणः, शतोष्यपर्याप्त वित्तसम्पस्थितियन्त्रः संये यगुणततोऽपि पर्याप्ताविरलम्पटे स्थिति संख्येयगुणः ॥ ८१ ॥ सभी पत्तियरे, अमितरओ य ( उ ) कोडिकोडीओो । धोकोसो सभि स्स होइ पजचगस्येव ॥ ८२ ॥ (ति) अविरत सम्यदृष्टेः पर्यातस्य सत्का स्थिति संद्रिस्य पर्याप्तस्य अन्य स्थिति बन्धः संख्येयगुणः । ततोऽपि तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धः संख्ये यगुणः । ततोऽपि तस्यैवापर्याप्तस्य संपिचेन्द्रिय स्थितिबन्धः संख्यगुण - तरओ य (ड) कोडफोडीड सि) संवतस्वीर स्थितिबन्धादारभ्य यावदपर्यतपन्द्रिय स्पोत्कृष्ट स्थि तिबन्ध एवं सर्वोऽपि सामरोपमकोटी कोट्या अभ्यन्तर एव द्रष्टव्यः । एकेन्द्रियाऽऽदीनां तु सर्वजघन्य सर्वोत्कृष्टस्थितिबन्धपरिमाणं प्रागेव प्रत्येकमुक्तम् । संचिपञ्चेन्द्रियपर्या सकस्य पुनरुत्कृष्टः स्थितिबन्धो य एव प्रागोघेन - सामान्येनोक्त उत्कृष्टः स्थितिबन्धः स एव वेदितव्यः ॥ ८२ ॥ तदेवं कृता स्थितिस्थान (बन्ध ) प्ररूपणा । सम्प्रति निषेकप्ररूपणावसरः । तत्र च द्रे अनुयोगद्वारेपविधा परम्परोपनिधा च तथानन्तरोपनिधा " प्ररूपणार्थमाह मोनू सगमबाहे, पदमाएँ ठिइएँ बहुतरं दवं । तो विसेसही, जावुकोसं ति सव्वसि ।। ८३ ॥ ( मोनू शि ) सर्वकर्मणि य माथाकालं परित्यज्य ऊ दलिकनिक्षेप करोति । तत्र प्रथमायां स्थिती समपलक्षणायां प्रभूततरं यं कर्मलिक निषिद्धति (एससी) इतः प्रथमधिरुपये द्वितीयादिषु स्थितिषु समयस विशेषीनं कर्म निषिति । विशेष For Private & Personal Use Only - www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy