SearchBrowseAboutContactDonate
Page Preview
Page 1239
Loading...
Download File
Download File
Page Text
________________ वैधा वचनादन्तर्मुहूर्तमबाधा, श्रबाधाकालहीनश्च कर्मदलिक निषे. कः तथा उपपाताऽऽयुषो देवानां नाराज स्थितिदेशवर्षसहस्रादि, अन्र्तमा काली कर्मनिषेकः अधुना तीर्थकरा हारक स्थितिमभिधातुकाम आह - ( उक्कोसेत्यादि ) आहारकशराऽऽहाराका पोका स्थितिः प्रा कान्तः खागरोपमकोटीकोटीप्रमाणा सा संपेषगुणहीना जघन्या स्थितिर्भवति । साऽपि चान्तः सागरोपमकोटीकोटीप्रमाणैव । ननु तीर्थकरनामकर्म तीर्थकरभवाद तृतीये गये बध्यते । वक्रम्- "बर से तुम भयो (ये) सार्थ" तत्कचं जघन्यतोऽप्यन्तःसागरो यमकोटी कोटीप्रमादा तस्य स्थितिरूपश्यते यु अभिप्रायाऽपरिज्ञानात्। " तु" इत्यादिकं निका नापेक्षा इतरथा तु तृतीयभयादराम ते । उक्तं च विशेषणबत्याम् - "कोडाकोडीनयरो - माणतित्थयर नामकस्मठिई । बज्झर य तं प्रणंतर- भवम्मि त यस्मिनि ॥ १ ॥ " ततः कथमेतत् परस्परं युज्यते । अत्रोत्तरम् - " जं बज्भर ति भणियं तत्थ निकाइज्जर ति नियमोऽयं । तदवंभफलं नियमा, भयणा अनिकाइया बस्थे ॥ १ ॥ " ग्राह-यदि तीर्थकरनाम्नो जघन्याऽपि स्थिति रतः सागरोपमकोटीकोटीप्रमाणात स्थि ( १२१६) अभिधानराजेन्द्रः । " सेस्सिर्वमभ्रमणमन्तरे पूरयितुमशक्यत्वात् नियंत तावपि तीर्थकर नामसत्कर्मा जन्तुः कियन्तं कालं यावद्भ वेत् । तथा च सत्यागमविरोधः । श्रागमे हि तिर्यग्गतौ तीर्थकर नामकर्मा सन् प्रतिषिध्यते ने दोषा निका चितस्यैव तीर्थकर नामप्रतिषेधात् । उक्तं च • 1 Jain Education International 1 बंधण संख्येयभागन्यूनं सदुक्तशेषाणां प्रकृतीनां जघन्य स्थितेः परि णाममवसेयम् । तथादि दर्शन 35 वर वेदनीयक कृश स्थितिखित्यागकोटीकोटी तस्पा मिध्यात्वरित्या सप्ततिसागरोपमकोटीकोटीप्रमाणा भा गे हृते सति शून्यं शून्येन पातयेत्' इति वचनालब्धा' त्रयः सागरोपमा ते पोषमसंख्या निद्रापतवेदन स्थितिः । एवं मिष्या स्वस्य सप्तसप्तभागाः पल्योपमासंध्येयभागहीनाः संज्वलनवजनां द्वादशकषायाणां चत्वारः सप्तभागाः पल्योपमासंख्येयभागहीनाः । तथा नोकषायमोहनीयस्य नामकर्मयो गोत्रस्य च स्वस्वोत्कृष्टायाः स्थिते विंशतिसागरोपमः कोटीकोटीप्रमाणाया मिध्यात्वस्थित्या सतिसागरोपम कोटी कोटी प्रमाणया भावे हृते सति यो धो दोसागरोपमस्य सप्तभागों, तौ पल्योपमासंस्थेयभागहीनौ पु वेदवज्रनामष्टानां नोकषायाणां देवद्विकनरकद्विक वैक्रियद्विकाऽऽहारकजिका पशु-कीर्ति तीर्थकर बर्जनाप्रकृतीन नीचे स्थिति बैंकियस् देवगतिदेवानु पूर्वी नरकगति नरका अनुपूर्वीकयरीकिया गणस्य द्वौ सप्तभागी सहस्रगुणिती पयोपमा संयमाहीती जघन्या स्थितिः । यतस्तस्य वैक्रियषयस्य जघन्य स्थितिबन्धका अशिपञ्चेन्द्रियास्ते च जघन्यां स्थितिमेतावतीमेव बन्धन्ति, न न्यूनाम् । तदुक्तम् वेव्विय ( विब्व ) छक्के तं, सह-रस ताडियं जं असक्षिणो तेसिं । प्रियं हि अाइडियनिलेगो ॥ १॥" अस्या अक्षरगमनिका" वग्गुकोसडि मिस्की सियार " इत्यनेन करन पक्ष तत् सहस्रादितं गु तिम्। ततः परपोपमस्या संख्येयेनांशन मागेन न्यूनं स तू वैपि उक्तस्वरूपे जधम्पस्थितः परिणाममचयम् । कुत इत्यादाकारा किया र्मणा संशिपञ्चेन्द्रिया एवं जघन्यस्थितेर्वन्धकाः । ते च जयस्थितिमेवमेव बध्नन्ति न न्यूनाम् अन्तर्मुह मवाधा अबाधाकालहीना च कर्मस्थितिः कर्म दलिकनिषेक इति ॥ ७६ ॥ सम्प्रत्येकेन्द्रियाणां जयस्थितिपति " जमिह निकाइयतित्थं तिरियभवे तं निसेहियं संतं । इयरस्मि नऽस्थि दोसो, उब्वट्टोवट्टणाऽज्झे ॥ १ ॥ " 1 अस्था अक्षरमनिकाद अश्विनेयसीकरमामकर्म निकाचितमवश्यवेद्यतया स्थापितं तदेव स्वरूपेण स द्विमानं तिथे निषिद्धम् इतरस्मिन् पुनरनिकाविते नानाखाय विद्यमानेऽपि न कोष इति। अत्रापि चान्याथा ततः परं दक्षिकर गाय यं प्रदेशोदयसंभवः ॥ ७८ ॥ उषा प्रकृतीनां जयन्पस्थितिप्ररूपणार्थमाहवग्गुकोसडिई, मिछको नं लद्धं । सेसाणं तु जहन्नो, पल्लासंखेज गेो ॥ ७६ ॥ बोस विकृतिसमुदाय ज्ञाना55वरणीय वर्ग इत्युच्यते । एवं दर्शनाऽऽवरणप्रकृतिसमुदायो दर्शनाssवरणीय वर्गः। वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः । दर्शनमोहनप्रकृतिसमुदायो दर्शनीय चारित्र मोहनकृतदायरिमनी वर्गः नोपायमाद कृतिसमुदाय मोकषायमोहनीय पर्गः नामकृवि मुदाय नामवर्गः गोत्रप्रकृतिसमुदाय गोषवर्गः अन्तरायप्रकृति समुदायो तरायवर्गः। एतेषां वर्गाणानां यामी यास्मीयर स्थितिबिरसागरोपमकोटीको स्वादिलक्षणा, तस्या मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमको डीकोटीलक्षणया भागे हृते सति यज्ञभ्यते तत्पल्योपमा ! स्वस्थित्योत्कृष्टया सप्ततिसागरोपमकोटीकोटीप्रमाणया भा 6 [पादनार्थमाह एसेगिंदियडहरो, सव्वासि ऊणसंजु जेट्टो | वीसा पन्नासा, सयं सहस्सं च गुणकारो ॥ ८० ॥ कमसो विगल सन्नी - पल्लसंखेज्जभागहा इयरो | दिरए देसजइदुगे, सम्म उक्के य संखगुणो ॥ ८१ ॥ (एसे त्ति) सर्वासां प्रकृतीनां वैक्रियषङ्काऽऽहार कतीर्थकरघ जिनानामेष वस्तुको समिक जंतु जो पल्ला७३" इत्ये लक्षणः स्थितिबन्धो इद्दरो - जघन्य एकेन्द्रियाणां द्रष्टव्यः । तथाहि ज्ञानावरणदर्शनावर वेदनीयान्तरायाणामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटीप्रमासा, तस्था मिथ्या For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy