SearchBrowseAboutContactDonate
Page Preview
Page 1217
Loading...
Download File
Download File
Page Text
________________ ( ११२४ ) अभिधान राजेन्द्रः । बंध स्नेहाचि भागाभ्यामधिकानां समुदायस्तृतीया वर्गणा । ए वृद्ध्या निरन्तरं नावद् वर्गणा वाच्या या गुणाः सिद्धानामनन्तभागान वन्ति । एतासां च समुदाय एकं स्पर्धकम् । तत इत ऊर्वमेकेन स्नेाविभागेनाधिकार परमात्म प्राप्यते नापि द्वाभ्यां नापि त्रिभिः पाप्य ना. प्यनन्तैः कि स्वनन्तानन्तरेव सर्वजीवेय 8. प्राप्यन्ते । ततस्तेषां समुदायो द्वितीयस्य स्पर्धकस्य प्रथमा वर्गणा । तस्यां कियन्तः स्नेहाविभागाः १, इति ने दुष्यते -या. वन्तः प्रथमस्पर्धक प्रथमवर्गणायां स्नेहाविभागास्तावन्तो द्विगुणाः । तत एकेन स्नेहाविभागेनाधिकानां परमानां समुदायो द्वितीया वर्गणा । द्वाभ्यां स्नेहाविभागाभ्याम धिकानां समुदायस्तृतीया वर्गणा । एवमेकैकस्नेहा विभा. गया निरन्तरं वाताहाच्या स गुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततस्तासां समुदायो द्वितीयं स्पर्धकम् । ततः पुनरप्यत ऊर्ध्वमेकेन स्नेहाविभागेनाथिका परमान प्राप्यन्ते नाना त्रिम पावसापयेयेापयेयैः गायनः किमवानरेव सर्वजीवेयोऽनलः । ततस्तेषां परमान समुदायस्तृतीयस्पर्धकस्य प्रथमा वर्गणा । तस्यां कियन्तः भाइति चेच्यते-पावन्तः प्रथमस्पर्धकसक प्रथमवर्गवायां तावन्तः तत एकेन स्नेहाविना. नाधिकानां परमानां समुदायो द्वितीया वर्मा द्वा म्यां स्नेहाविभागाभ्यामधिकानां समुवस्तृतीया वर्गा एवमेकैकस्नेहाविभागवृद्ध्या निरन्तरं वगणास्तावद्वाच्या यावदमध्ये यो सिद्धानामनन्तभागकरण सबमिस ततस्तासां समुदायस्तृतीयं स्पर्धकम् ततः पुनर यत ऊर्ध्वमेकेन स्नेहाविभागेनाधिकाः परमाण्वो न प्राव्यन्तेनापि द्वाभ्यां नापि त्रिभिः यावन्नापि संवधेयैः, नाप्यनन्तैः किं त्वनन्तानन्तैरेव सर्वजीवेभ्यो ऽनन्त गुणैरधि काः प्राप्यन्ते । ततस्तेषां समुदायश्चतुर्थस्य स्पर्धकस्य प्रथमा. • तांकित स्नेाविभागाः १. इति यतेप्रथमार्थसत्कारापायः स्नेावागा वन्तश्चतुर्गुणाः । एवं यतिसंख्यं यतिसंक्यं स्पर्धकं चिन्तयितुमारभ्यते, तथथा पश्चमं दशमं विंशतितमं सहस्रतमं लक्ष तात्ताः प्रथमस्पर्धक सत्प्रथमवर्ग सागताः स्नेहा विभागास्ततिसंख्यस्य ततिसंरूपस्य स्पर्धकस्पा55दि. वर्गणायां द्रष्टव्याः । तानि च स्पर्धकानि कियमित भवन्तीति ये दुध्यते - अभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागक पानि अनम्राणि यस्ति भवन्तीति चेदुच्यते रूपो न स्पर्धक तुल्यानि । तथाहि चतुर्णामन्तराणि त्रीण्येव भव सिमोनाधिकानि विभावनीयम् - नन्सर्वे हे वृद्ध भात एकेका विभाग दि अनन्त विमानविय तत्रैका विभाग वृद्धिः स्पर्थ कगतानां वर्गणानां यथोत्तरमनन्तानन्तविभागवृद्धिः पाश्चा स्वस्पर्धकगतचरमवासपरस्कायाः पारम्पर्येण पुनः प्रथमस्पर्धक सत्कप्रथम वर्गणापेक्षया षडपि वृद्धयोऽधगन्तव्याः । तद्यथा - अनन्तभागवृद्धिः श्रसंख्ये । Jain Education International - बंध भागवृद्धिः, संख्येयभागवृद्धिः, संख्प्रेयगुणवृद्धिः, असंगुणवृद्धिः अनन्तगुण वृद्धिश्चेति । तदेवं कृता वर्गणाप्ररूपणा स्पर्धकप्ररूपणा अनन्तरप्ररूपणा च ॥ सांप्रतं वर्गसागराङ्गलस्नेहा विभागसमुदायरूपात प्रथमस्य शरीरस्थानस्य प्रथमायां वर्गणायां स्नेहा विभागाः लोकततो द्वितीयस्य शरीरस्यागस्य प्रथ मनन्तगुणाः । तेभ्योऽपि तृतीयशरीरस्थानस्य प्रथमवर्गणायामनन्तगुणाः । एवमनन्तगुणया श्रेण्या सर्वाण्यपि स्थानानि नेतव्यानि । शरीरस्थानानि च वक्ष्यमाणस्पर्धका प्रमाणात संप्रति शरीरपरमानाने तन्न नाममधीयते दारोदारको : । ङ्गलाः सर्व स्तोकाः । तेभ्य श्रदारिकतैजसबन्धनयोग्या श्रन गुणाः तेभ्योऽवारिक कार्मबन्धनयोग्य अनन्त दारितैजसकामेाबन्धनयोग्या अनगुणा तथा विविधनपोश्या पुलाः सर्वतो ते भ्योऽपि वैक्रियतैजसबन्धनयोग्या अनन्तगुणाः । तेभ्योऽपि चैकियकार्मणवन्धनयोग्य गुणाः । तेभ्योऽपि वैि तैजसकार्मण बन्धनयोग्या अनन्तगुणाः । तथा आहारकाऽऽद्दाकन्या पुलाः सस्तोका सबन्धनयोग्य अनन्त गुणाः तेभ्यो अध्याहारक योग्यायो योग्य वेयोऽपि तेजस अनन्तगुणाः । तेभ्योऽपि तैजस कार्मणबन्धन योग्या अनन्तगुणाः । तेभ्योऽपि कार्मणकार्मणबन्धनयोग्या अनन्तगुणा इति ॥ सांप्रतं स्थानप्ररूपणावसरः । तत्र प्रथमं स्पर्धकमा दो कृत्यामध्ये सियानन्तर्मान स्पर्धकैरेकं प्रथमं शरीरप्रायोग्यं स्थानं भवति । ततस्ततिमिरेव स्पर्धकेरनन्तभागवैद्वितीयं शरीरस्थानं भवति पुनस्ततिमिरेव स्वरनन्तभागयु स्तृतीयं शरीरस्थान म् वर्ष निरन्तरं पूर्वस्मात् पूर्वस्मादुत्तरोतराव अनन्त भागानि शरीरस्थावान्यमात्राभागगत प्रदेशमा वाक्यानि तानि च समुदितानि एकं कण्डमभिधीयते तस्मादन कराडकारिय satireथानं तत्कण्डकगत चरम शरीरस्थानापेक्षया असङ् भागवृद्धम् । तस्मात्पराणि पुनर्याम्यम्यानि शरीरस्था मानिसमात्रक्षेत्रासयेवमागगत देशराशिमायानि सामि सोयपि योगदान्दवसेयानि । ए तामिव समुदितानि द्वितीयं कण्डकम् । तस्माच्च द्विती या कराडकारि पद्मपरीरस्थानं तत्पुनरपि द्वितीयक एडकगतवरशरीरस्थानापेक्षया सहवे पराणि पुनरप्यभ्यानि यानि शरीरस्थानानि अङ्गुल मात्र क्षेत्रासङ्घयेय भागगत प्रदेशराशिप्रमाणानि तानि सर्वाण्यपि यथो सरमनन्तभागवृदाम्ययसेयानि तानि च समुदितानि द तीर्थ करडकम् ततः पुनरप्येकम् ततः पुनरपि कण्डकमात्राणि शरीरस्थानानि रियनिधन भागवृकण्डकानि तापाच्यानि पापभागा नामपि स्थानानामनन्तरान्तराभाविनां कण्डकं भवति । कएडकं नाम समयपरिभाषया - कुल मात्र दो त्रास येभागग For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy