SearchBrowseAboutContactDonate
Page Preview
Page 1216
Loading...
Download File
Download File
Page Text
________________ ( १९१३) अभिधान राजेन्द्रः । बंधण था श्रनन्तरोपनिधया, परम्परोपनिधया च । तत्र तावत्प्रथ मतोऽनन्तरोपविधया प्ररूपणा क्रियते प्रथमायां वर्गणायाः मेकस्नेाविभागका पावन्तः पुला [स्तदपेक्षया द्वितीयस्यां पायां स्नेहाविभाग लसमूहरूपायां पुद्गला असंख्येयभागद्दीना भवन्ति । ततोपितृतीयस्यां । यामसंस्थेयभावहीनाः । एवं प्रति वर्गणाम संख्येय भाग हान्या पुलास्तावद्वाच्या यावदनन्ता वर्गणा गता भवन्ति । ततोऽनन्तरायां पुङ्गलाः प्राशनवगणागन पुलापेक्षया संख्येयभाहीना भवन्ति । ततोऽ प्रेतभ्यामपि वर्गखायां पुङ्गलाः संस्थेयभागद्दीनाः । एवं सल्येयभागद्वान्याऽपि वर्गणा अनन्ता वाच्याः । ततोअनन्तरायां वर्गणायां पुङ्गलाः प्राशनवर्गणागत पुलावे. या संस्थेयसीना भवन्ति सतोम्पामपि वर्ग या पुला संवेदना एवं संख्याम्पा चयनन्ता वर्गणा वाच्याः । ततोऽनन्तरायां वर्गणायां पुनलाः मानवागत पुलापेक्षाही भयन्ति । सतोऽब्रेतभ्यामपि वर्गणायां पुङ्गला असंख्येयगुणहीनाः । पधमसंख्येयगुणान्याऽप्यनन्ता वर्गणा वक्तव्याः । ततोऽजरा वर्गवार्या पुलाः प्राऊन वर्गखागत पुलापेक्षा अनन्तगुणहीना भवन्ति । ततोऽप्रेतस्यामपि वर्गशायां पुला अनन्तगुणहीनाः । एवमनन्तगुणद्दान्याऽप्यनन्ता वर्गणा वाच्याः यावत्सर्वोत्कृष्टा वर्गणाः । तदेवं कृताऽनन्तरोपनिधया प्ररूपणा ॥ संप्रति परम्प पनिया क्रियते तत्र प्रथमचणायाः परतो ऽसं क्यलोकाऽऽकाश प्रदेशप्रमाण वर्गणा श्रतिक्रम्य या पराअन्या वगंगा तस्यां पुखाः प्रथमवखागतपुलापेक्षया द्विगुणहीना भवन्ति, अर्धा भवन्ति इत्यर्थः । ततः पुनरप्य. संख्ये यलो का 55काशप्रदेश प्रमाणा वर्गणा अतिक्रम्य या प रा- अनन्तरा वर्गणा तस्यां पुला अर्धा भवन्ति । एवं भूयो भूपस्तावापत यामावद्दानिगता चरण वर्गणा । ततः परं सवभागहानिगता बासख्येया अतिक्रम्यानन्तरायां वर्गणायां पुङ्गला असधेयभागहानिगतचरमवर्गणापुरलाऽपेक्षयाऽर्धा भवन्ति । ततः पुनरपि सा पण अतिक्रम्यनन्तरायांचा पु अभयन्ति। एवं भूयो भूयस्तावद्रयावत्स क्येयभागदानावपि चरमा वर्मा उपरितनीषु चतसृ षु हानिषु इयं परम्परोपनिघा न सम्भवति । यतः प्रथ मायामपि सख्येयगुणहानिवर्गणायां पुङ्गलाः सस्येयभागहाजिकचरमवर्गान्तर्गताऽपेक्षा स खद्दीनाः प्राप्यन्ये। जघन्यतोऽपि त्रि गुनाना वा न तु द्विगुणहीना यतः सङ्घयेवं प्रायः स हाते न तु द्वौ नापि सर्वोत्कृष्टं तदुक्तमनुयोगद्वाराचू 3 1 - " सिद्धंते य जत्थ जस्थ संखेज्जगगाहणं तस्थ तत्थ अजय मरणुकोसयं दट्ठध्वं ति । " तत इस ऊर्ध्वं द्विगुणहीना न प्राप्यन्ते, किंतु त्रिगुणचतुर्गुणाऽऽदिहीना इति नाम्पा परम्परोपनिधा संभवति। - म्मूलत आरम्याम्यथाऽत्र परम्परोपनिधया प्ररूपणा क्रि. बते - प्रसङ्गधेय भागहानौ प्रथमान्तिमबर्गरायोरपान्तराले २६६ Jain Education International बंधगा प्रथमवर्गणाऽपेक्षया काश्चिद्वर्गणा असण्येय भागहीनाः का धिमानाः कासिगुरुहीनाः कालि दमा काचिदगुणहीनाः । एवमम भागहानौ प्रथमवर्गणापेक्षया पञ्चापि दानयः संभवन्ति । संख्येयभागहानौ तु पुनरसङ्घयेयभागद्दानिवर्जाः शेषाश्वत त्रोऽपि दानयः सम्भवन्ति । तद्यथा - संख्येयभागहानिप्रथमान्तिमचरवात प्रथमवापेक्षा काचित्र र्गणाः संस्येय भागहीनाः, काश्चित्य गुणहीनाः । कादिगुणादीना काचिदनन् गुरादीना सदानी पुनरसंस्थेयमागदानिसंयेागाविशेषा स्तिस्रो हानयः संभवन्ति । तद्यथा-संख्येयगुणद्दानौ प्रथ मतमपान्तराने प्रथमवर्गका कार्ग संवगुणहीना काचिदाक्येपगुणहीना का चिनन्तगुणहीनाः । असङ्ख्य गुणहानी पुनद्वे एव हानी, तथाहि असहमति " " प्रथमपणापेक्षा कार्गिला अस कान्छिद्दीनाः अनन्तगुवहानी स्वनन्तगुरुदामिरे वैका तदेवं कृता परम्परोपनिधया प्ररूपणा ॥ साम्प्रतमल्पबहुम्यमुच्यते तथाऽसंख्येपभागहानी वर्गणाः स्लोकाः । साभ्या संख्येयभागहानी वर्गणा अनन्तगुणाः । ताभ्योऽपि संक्ये. गुणहानी वर्मा अनम्यगुणाः । ताभ्य उपसं दानौ वर्गणा अनन्तगुणाः । ताभ्यो ऽप्यनन्तगुणहानी वर्ग अनन्तगुणाः । तथाऽन्तरादानी सर्वतो काः तेभ्योऽवसानी पुखा गु योऽपि गुणानी पुला अनन्तगुणाः । तेम्योऽपि सङ्ख्येयभागहानौ पुतला अनन्तगुणाः । तेभ्योऽप्यसङ्क्येभागहानी पुल अनन्तगुणाः ॥ २२ ॥ देषप स्नेहप्रत्ययं स्पर्धकम् । इदानीं नामप्रत्ययस्पर्धक प्रयोगप्रत्ययस्पर्धक प्ररूपणां चिकीर्षुरिदमाहनामप्पगपञ्चय- गेसु वि नेया अनंतगुणयाए । पणिया देसगुणा सिं नभने समे कट्टु । २३ ॥ (नामत्ति ) इद्द नामप्रत्ययस्पर्धक प्ररूपणायां पडनुयोगद्वाराणि । तद्यथा - अविभागप्रपा १, वर्गणाप्ररूपण २, स्पर्धकप्ररूपणा ३, अनन्तरप्ररूपणा ४ वर्गणापुलस्नेहाऽविभागस कल समुदायप्ररूपणा ५, स्थानप्ररूपणा ६ वेति । तत्र प्रथमतोऽविभागप्ररूपणा क्रियते श्रदारिकाऽऽ. दिशरीरपञ्चकप्रायोग्यानां परमाणूनां यो रसः, स केबलिभागा भागाः क्रियते ते च निर्विभागा भागा गुणपरमाणवो वा भावपरमाणयो या प्रोच्यन्ते । एषा विभागात स्नेहाि भागेन युक्रा शरीरयन्याः पुखा न भवन्ति किमुक्रं श्रीदारिदारिकपना For Private & Personal Use Only नानामन्यतमस्यापि बन्धनस्य विषया न भवन्तीत्यर्थः । नापि द्वाभ्यां स्नेहाविभागाभ्यां युक्ता । नापि त्रिभिर्नापि सयेयैर्नाव्यसखये ये नव्यनन्तैः किं खनन्तानन्तैरेव सततस्तेषांला समुदायः प्रथ मा वर्गणा, लाच जघन्या । तत एकेन स्नेहाविभागेनाधिकानां पुङ्गलानां समुदायो द्वितीया वर्गणा । द्वा www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy