SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पञ्चक्खाण अन्निधानराजेन्डः। पच्चकखाण सच्चं जाणो णवरं, पाए ण अभपरिभोगो ।। ३५।।। व्यमिति दयम् ४ । साकारमाक्रियन्त इत्याकाराः, प्रत्याख्या नापवाद देतचोऽनाभोगाऽऽदया सहकारैः तथा विद्यमाना. पवमनेन प्रकारेणाप्रमादबुद्धिजनकतया त्रिविधाहारप्रत्या कारमनाकारम् । परिमाणकृतमिति दयादिकतपरिणाममिति ख्यानाच्युपगमे, कथञ्चित्केनचित्प्रकारेण वाताभिभचाऽदिना, भावना ७। (निरविसेसमिति)समग्राशनाऽऽदिविषयम् । कार्य प्रयोजने ग्लानत्वाऽऽदौ । पाठान्तरेण क्वचित्कार्ये, विवि इति गाथार्थः॥२॥ संकेतं चैवेति के चिहमष्ठाऽऽदि,सह वस्याप्यशनखादिमरूपस्याप्याहारस्य, श्रास्तां त्रिविधस्य, त. केतेन संकेत, चिह्नमित्यर्थः। (अकारा ति) कालाऽऽख्यमद्धामा प्रत्यास्यानम, न भवति न जायते, चिन्त्य चिन्तनीयम इदमे श्रित्य पौरुष्यादिकालमानमित्यर्थः१०। प्रत्याख्यानं तु दशबिधं, तनवम्मतं, भवत्येव द्विविधाहारस्यापि तदिति पराभिप्रा प्रत्याख्यानशब्दःसर्वत्रानागतादौ संबध्यते। तुशब्दस्यैवकाररायः । अत्रोत्तरमाह-सत्यमेवैतत् । एवं प्रसङ्गमन्युपगम्य तत्रैव यत्वाधवहितोपन्यासाशविधमेव । इह चोपधिभेदात्स्पष्ट पव विशेषमाह-यते साधोः, नवरं केवलम्, प्रायेण बाहुल्येन, वि. नेद इति न पुनरुकमाशइकनीयमितिाप्राह-इदं प्रत्याख्यानं प्रा. शिष्टग्लानाऽऽद्यवस्था मुक्त्वा (न) नैव, अन्यपरिभोगोऽशनपा णातिपाताऽऽदिप्रत्याख्यानवत् किं तावत्स्वयमकरणाऽऽदिभेदनकापेक्वयाऽपरस्य खादिम स्वादिमाहारस्य भोजनमस्ति, बेद. भिन्नमनुपाल नीयमाहोस्विदन्यथा ?, अन्यथेत्याह-स्वयमेवानु. नाऽऽदिष्वाहारग्रहण कारणेषु खादिमखादिमयोरात्यन्ति कतया पासनीय, न पुनरन्यकारापणे, अनुमतौ वा निषेध इत्याह-(हाउनुपयोगित्यात् । यतिग्रहणेन श्रावकस्य द्विविधाऽऽहारस्यापि गुणवएसे जद समाहि त्ति) अन्याहारदाने यतिप्रदानोपदेशे च प्रत्याख्यानमभ्युपगतम् । इति गाथाऽऽर्थः ॥३५॥ पश्चा०५विव०। यथा समाधिर्यथा समाधानमात्मनोऽप्यपीच्या प्रवर्तितव्यमि(सम्यक्त्वप्रतिक्रमणम् "समगोबासो पुवामेव मिनछत्ता प्रो ति वाक्यशेषः । उक्तंच-" भाषियजिणवयणाण, ममत्तरहि. ' पमिकम।" इत्यादिना सूत्रेण श्रावकस्य प्रत्याख्यानं 'सम्म- | याण नत्थि हु बिसेसो । अपाणम्मि परम्मि य, तो वजे पा. त' शब्दे वयते)(श्रावकवतानि स्वस्वस्थाने अष्टव्यानि) ममुजो वि॥१॥" इति गाथार्थः। श्राव. ६ (अ अधुना सर्वोत्तगुणप्रत्याख्यानमुच्यते । अथवा-देशोत्तरगुण- नागताऽऽदीनां व्याख्या स्वस्थाने) प्रत्याश्यानं श्रावकाणामेय भवतीति तदधिकार एवोक्तम्,सबों | স্মামখানমसरगुण प्रत्याख्यानं तु सेशत नभयसाधारणमित्यतस्तदनिधि. इह पुण अघारूवं, णवकाराऽऽदि पतिदिणावभोगि ति। स्सयाह पाहारगोयरं जइ-गिहीण जणिमो इमं चेत्र ।।३।। पञ्चकखाणं नत्तर-गुणेमु खमणाअं अणेगविहं। शहास्मिन् प्रकरणे,पुनःशब्दो विशेषद्योतनाथः,स चायम्-अका तेण य इहयं पगयं, तं पि अणमो दसविहं तु ॥१॥ काल,सैंव रूपं खभावोयस्य तदकारूपम्। प्रद्धारूपतांच प्रत्याप्रत्याख्यानं प्राइनिरूपितशब्दार्थम, उत्तरगुणेषु उत्सरगुणवि. ख्यानस्य तत्परिमाणनूतकासादनिनवविवकयेति । किं तदिपंर्य,प्रकरणात् साधूनां तावदिदमिति कपणाऽऽदि, कपणग्रहण त्याह-(नवकाराति)नमस्कारसहितप्रभृति दशधा। प्राचचतुर्थाऽऽदिभक्तपरिग्रहः। श्रादिग्रहणाविचित्रान्निपदग्रहः। भने- "नवकार पोरिसीए, पुरिमठेक्कासणेकठाणे या आर्यावलकविधमित्यनेकप्रकार,प्रकाराश्च वक्ष्यमाणाः, तेन चानेकविधेन, भत्तकै, चरिमे य अभिग्गहे विगई ॥१॥" ननु नमस्काचशब्दाऽक्तलक्षणेन च, अत्रेति सामान्येनोत्तरगुणप्रत्याख्यान- रसहिताऽपि न सर्बमध्यशाप्रत्याख्यानम, एकाशनाचानिरूपणाधिकारे । अथवा-चशब्दम्यैवकारार्थत्वासनैव, प्रति म्झाउने परिमाणकृतानिधानप्रत्याख्यानरूपत्वात् । यदाहसर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतमुपयोगाधिकार इति प. "दत्तीर्द व कबलेहि ब, घरदि निक्वाहि अहव इब्वे. यः । तदपि नेदं दशविधं तु मूत्रापेक्षया दशप्रकारमेष । ति हिं । जो जत्तपरिच्चायं, करेक परिमाण कममेयं ॥१॥" गाथार्यः॥ १॥ इति । तत्कथमुक्तमद्धारूपं "नवकाराइ ति"? । अत्रोच्यतेमधुना दशविधमेवोपन्यस्यन्नाह अद्धाप्रत्याख्यानपूर्वकं प्राय एकाशनाऽऽदि प्रतिपद्यते। तेन नअगागयमइकंत, कोमीसहि अंनिअंपिनं चेव । मस्काराऽअदिकंदविधमप्यद्धारूपतयोक्तमिति न दोषः । अथ शषभेदत्यागेन नमस्कारसहिताऽऽदिकमेव कस्माद् नण्यते', सागारमणागारं, परिमाणकडं निरविसेसं ॥२॥ इत्याह-प्रतिदिनमनुदिवसमुपयोगि प्रयोजनबत प्रतिदिनोपयो. संकेअं चेव अघाए, पञ्चक्वाणं तु दसविहं । गि, इतिशब्दो हेत्वयः। प्रतिदिनोपयोगित्वमेवास्य कुतः , इ. सयमेवऽशुपालणि अं, दाणुवएसे जह समाही॥ ३ ॥ त्याह-पाहारगोचरमशनाऽऽद्याहारविषयम् । यत आहारश्च प्रादारगाहादुगं। यः प्रतिदिनोपयोगीति । अथ किं यतीनामेवेदम ?, नैवम्, अत भाविअजिावयाणाणं, मंपत्तरहियाण नस्थि हविसेसो। आह-यतिगृहिणामुनयसाधारणमित्यर्थः। अनेन च ये श्राव काणां नमस्कारसहिताऽदिप्रत्याख्यानं न प्रतिपद्यन्ते, तन्मतअप्पाणम्पि परम्गि अ, तो बजे पीनमुनो विnal मपास्तम्। तत्र चोपपत्तिः प्रागुपदर्शिता। ( भणिमो सि) अनागतकरणादनागतं, पर्युषणाऽऽदावाचार्याऽऽदिवैयावृत्यक- भणामः, इदमेवानन्तरगाथोक्ततया प्रत्याख्यानमेव । चैवशब्द रणान्तरायसद्भावादारत एंव तत्तपःकरणमित्यर्थः। एवमतिका- पवकारार्थः । एक्कारश्च प्रत्याख्यानादू व्यतिरिक्तस्य पदान्तकरणादतिक्रान्तम्। भावना प्राग्वत्। (फोमीसहियमिति को। र्थान्तरस्य जणनीयतया व्यवच्छेदार्थः । इति गाथार्थः ॥३॥ टीभ्यां सहितम् ।मिलितोभयप्रत्याख्यानकोटिचतुर्धाऽऽदिश्चत पश्चा०५विवा स्था० ।नं। श्री। उपा०। घास। थाऽऽदिकरणमेवेत्यर्थः३। नियन्त्रितं चैव नितरां यन्त्रितं नियः रात्री भुक्तिमतां प्रातर्नमस्कारसहिनाऽग्रुपोषणप्रमुखप्रत्यात्रित, प्रतिकातदिनादी लानाऽऽयन्तरायनायेपिनियमतः कर्त- ख्यानं शुद्धचति, न बा, ति प्रक्षे, सत्तरम्-प्रत्याख्यानं - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy