SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ (B) अनिधानराजेन्द्रः । बच्चक्रखागा मेलिया चत्तारि सया बत्तीसा, एए थूत्रगपाणाश्वाय पढमघरममुंचमाण या बीयादिविप पारिस या बीसा, सवि मेलिया दो सहस्सा पंचसया बाणया पाणावा मुखावा धूलय मेहुणं धूलगपरिभाई पञ्चकस्लाइ दुविदं तिविद्देणं धूलगत २३ धूनपरिमा पुन बिष २ ए कमेणा मय पुत्रगमेहुणपदम घरमा का बीयादिसु पतेयं पत्तेयं सब्वे विमेलिया बसी । चूलगमुस्लावार्य पढमघरममुत्रमाणेण बुद्धा वितियादिसु विपत्तेयं पत्तेय तसं २। सब्वे वि मेज़िया दो सया सोलसुत्तरा । नगपाणातियायपढमघरममुंचमाषेण लद्धा बीयादिसु वि पत्तेयं दो सया सोलसुत्तरा, सच्चे वि मेलिता वालससया उ या । इदाणि श्रष्ठो विगप्पो थूल नपाणातिवांत धूलगदादाणं मे यूजगपरिम्म च परचसा दुहिं तिथिदेणं जगपाखाहवायं मूलगादसादाणं जमे २३ परिमाण दुविदेणं २ एवं पुण्यकर्मण मंगाए यूजगमेरमा लद्धा बीयादिपते - प " मेलिया छत्तीस, एए य थूत्र गाद सादाणपढमघरममुंचमायो का बीयादिसु बिपत्तेयं पत्तेयं छत्तीसं २, सम्मेलया दो सया सोत्रसुतरा । एप यूलगपाखाश्चाय पढनघरममुंच मायादिसु विप्रतेयं पचेयं ही सया सोलसुरा, सन्वेवि मेलिया दुषालसया उन्नया । इयाणि श्रन्नो विगप्पोखगनुखाचार्य प्रगादागमे हुगपरिपथ वादविदं तिषिणं १, चूत्रगमुखावायादि २३. धूलरिमाहं पुण दुविहं दुविद्देणं २, एवं पुग्वक्रमेण च नंगा, पए य धूअग मेहुण पढमघर ममुंचमाणेण लका बीयादिसु विपत्तेयं पत्तेमेलिया इसीसं । एप य थूलगादसादाणपढमघरम झुंचमाने का बीयादिमु वि घरं पीकी मेडिया हो या सोलसुरा प प मुसायापढमधरममुंचमाणेण सद्धा बीयादिसु बि पत्तेयं दो दो ये चिमेलिया वाल म मुलाओ आरग्न सध्धे विदो सहस्सा पंचसया वाणउया दुवाल सया भयाद मेलिया व सहस्सा चारि या अलीया ।" ततश्च यदुक्तं प्राकू-" तच संजोगाणं चचसडिलयाणि असीयाणि सि ।" तद्भावितम् । श्याणि पंचग धारणिया तत्थ यूलगपाणावायं धूलगमुसावार्य थूलगाद. दागमे धूलगपरिमाई व पावि तिथि १ गुलगपाणाश्वावादि २३, धूलपरिमाण दुई निदेणं २ एवं पुण्यकमेण भेगा प मेहुणपढमघरममुंचमाणेण लद्धा घीयादिसु वि पत्तेयं प Jain Education International मेलिया, परम प्रामें लया वीषादिसु पचेयं पतेयं छनी २, मेलिया दो] [] रा पर लगवायायपदमघरमसुचना. मेण लका बीयादिसु त्रिपमेयं पत्तेयं दुवानससया बन्न उया, सव्वे वि मेलिया सत्त व सया छाइन्तरा ।" ततश्च पर्क प्रा" सरिया रंतु जो " सद् भावितम् । उत्तरगुणभविश्यमिनियाण जाणाहि सम्बगं ति उत्तरगुणमादिपदि वो व मेदोऽविरसम्म बीश्रोमेलिया सम्मेनिणियाणा २५ पच्चकखागण शाहिये पचणे पमुख तं पुरा इल सहस्सेत्यादि गाथा भावितार्थेति । भाव० ६ अ० | दश० । अथाssदारभेदप्ररूपणायां सत्यां यद् जवति तद्दर्शयन्नाहतिचिहाइपो खनु, एत्य इमं वा जिदेिहिं । एच वय जेएमु ||२२|| पानकदार आदिश्य तथा धादि मातुर्विपरिग्रहः सावविशेषविधा दिभेदः तस्मामाथिकालङ्कारे अप्रवचने - दमाहारप्रत्याख्यानं, वर्णितमुक्कम, जिनेन्द्रैर्जिमनाथ कैः, पा महा प्रत्याकार (वय) इत एव त्रिविधस्य चतुर्विधस्य वाऽऽहारस्थ प्रत्याख्यानानापि अशनादिगद केवलं त्रिविधा दिने पदम मरिमिति योगः । यया तावचनादिपादयेतत्परिमायाम्येव महीयामीति | आद-चलेले वाच अनथामि अमेण च दग्वे अदम्य १" इति किमित्येवमादनमिति निर्वामति कृत्या बुधानां विवेकिनम् द्वि ३२ प्रतिनाद भांति जातो,विविधाद्वारस्य ए खलु जुनयिं । सम्बचिरईड एवं जे कई सा उ ॥ ३३ ॥ अन्ये जैनविशेषेभ्योऽपरे दिगम्बरा इत्यर्थः, भणन्ति युवति दित्याह-यतेः साधोः त्रिविधाऽऽहारस्य पानकवर्जस्य, न खलु नैच, युक्तं सङ्गतम् इदं प्रत्याख्यानं, कुत एतदेवमित्याह सर्वविरतेः स मस्तवस्तुविनिवृतत्वात् । किं चात त्यामु त्यानं स्यादित्यभ्युपगमन मे निविहारस्येत्येवंविशेषप्रतिपची। कथं तु न पुनः प्रकारे ण १, न कथञ्चिदित्यर्थः। सा सर्वाविरतिः । तुशब्दः पुनरर्धः, तत्प्रयोगा दर्शितपत्र एतदुक्तं भवति त्रिविधाऽऽहारस्य प्रत्या रूपाने सहारा प्रस्य स्थानाद सर्वविरतित्वं स्यात् । इति गाथार्थः ॥ ३३ ॥ - रम ह अपमान एवं एत्यं वि दंसि पुवं । तन्भोगामित करणे, सेसच्चागा तो अहिगो || ३४ ॥ श्रप्रमाद वृद्धिजन कम प्रमसतोत्कर्ष संपादकम, पतदाहारप्रत्यासानसूत्र सर्वसाद्ययोगविरति सामायिके सत्यमपीति एतद्दर्शितमुक्तम्, पूर्व प्राक् । तद्यथा- "सामाइए विसाव-जबागवे गुणकरं वयं अपना सण आणा विषेयं ॥ १ ॥ " इति । ततश्च तद्भोग एव पानकाऽऽहार एवा करणं विधानं तद्भोगमात्रकरणे, तत्र सति शेषत्यागादशनापहारपरिहारास फोडाप्रमाद अधिकः सर्वविरतिखामाथि प्रतिपत्निवामादावाउतरो नयति, अतःयोगविश्वाधितवादम विशेषोत्पादकत्याच नमसङ्गतं न भवति । इति गाथार्थः ॥ ३४ ॥ For Private & Personal Use Only विविधाद्वारप्रत्यय हाभ्युपगमे परवचनमाशक्य परिहरन्नाह एवं कचिकले, दुबिस्व होनि तिमिणं । 四 www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy