SearchBrowseAboutContactDonate
Page Preview
Page 1196
Loading...
Download File
Download File
Page Text
________________ (११०३) अभिधान राजेन्द्रः । बंध ति परं तस्योत्कृष्टयोगो न लभ्यते श्रत एता एकचत्वारिंशत्मकृतीनामुत्त कृतीनां च यथासंभव मल्पतरबन्धक उत्कृष्ट प्रदेशाः करोति । या श्रपि चोक्लस्वरूपाः पञ्चविंशतिप्रकृतयः सम्यग्दृटेर्बन्धे स· मागच्छन्ति तावपि मध्ये श्रीदारिकते असा तुष्कागुरुलघुग्घ तबादरप्रत्येका स्थिराशुभायशः कीर्तिनिर्मापलक्षणानां पञ्चदश प्रकृतीनामपर्याप्तै केन्द्रिययोग्यो नाम्नस्त्रयोविंशतिप्रकृतिनिष्यस्ते जयादा धूपघात निर्माण तिर्यग्गतितिर्यगानुपूर्यै केन्द्रियजात्यादारिक शरीर हुए संस्थान व स्थावर सूक्ष्मे कतरापर्या प्रत्येकाचा राम्यतरास्थिशुभ दुर्भगानादेयायशः कीर्ति तेनैव सह बध्यमानानामुप्रवेशी ते नो पञ्चविंशस्यादिन्यैः नागाल्यात्तु मनुष्यि कपञ्चेन्द्रिय जास्यौदारिकाङ्गोपाङ्गपराघतोच्ला सत्र सपर्याप्त - शुभांदकृतीनां यथासंभवं पर्याकेन्द्रियाययोग्यपञ्चविंशतिबन्नेव सह बन्यमानानामुत्कृष्टः प्र देशको लभ्यते गोरे विद्यादिवर्मागाल्पादेव नाप्यधस्तनेन त्रयोविंशतिन तासांत यशश्वि पर्याप्तमनुध्यायोग्यच करवाल स्पेश्यत एतासामपि पञ्च विशतिकृतीनां यथोक्रप्रकारेण त्रयोविंशत्या पाया च सह बध्यमानानां सप्तविधबन्धक उत्कृष्टयोगो मिथ्याप्रदेश करोतीति ॥ २॥ निति प्रकृतीनामुत्कृष्टमदेशयन्यखामित्वम् । अधुना तासामेव जघन्य प्रदेशबन्धस्वामित्वमभिधित्सुराह सुमुखी दुन्नि असन्नी, निरयतिगसुराउसुरवि उव्विदुगं । सम्मो जिथं जाणं, सुमनिषाइखखि सेसा ॥ ६३ ॥ सुमुनिः प्रमादरहितत्वेन प्रधानसाधुः श्रप्रमत्तयतिः । (दु आहारउद्दारकाय जघन्य प्रदेशे बध्नाति । श्रयमर्थः - परावर्तमानयोगो घो नयोगीत्यर्थः । अष्टविधयन्धका स्वप्रायोग्य सर्वजवी. ये व्यवस्थित नाग्नी देवगतिर्देवानुपूर्वीन्द्रजाति विशरीरं का समयतुरख संस्थानम् उच्यू नाम पराघातनाम प्रशस्त विद्यायोगतिस्त्रसनाम बादरनाम पर्याप्त नाम प्रत्येकनाम स्थिरनाम शुभनाम यशःकीर्तिनाम सुभगवा सुस्वरनामाऽऽदेयनाम वर्णचतुष्कं तैजसफार्म धूपात निर्माणं तीर्थकरनामा हारकशरीरमाहारकायामित्येवमेतिं तीन प्रमयतिराहार कशरीराऽऽहारकाङ्गोपाङ्गलक्षणे द्वे प्रकृती जघन्य प्रदेशे बध्नाति । त्रिंशद्वन्धेऽध्ये ते बध्येते परं तत्राल्पा भागा इत्येकत्रिंशद धग्रहणम् । एतश्च प्रकृतिद्वयमन्यत्र न बध्यत इत्यप्रमत्तः यतिग्रहणम् । तथाऽसंज्ञी सामान्योक्तावपि घोलमानयोगः परावर्त्तमानयोग इत्यर्थः । नरकवि नरकगतिनरकानु नरकासुराः इत्येताश्चतस्रः प्रकृतीय पदेशयन्थाः करोति तथाहि पृथिव्यप्तेजोवनस्प तिकाधिकद्विन्द्रियन्द्रियतुरिन्द्रिया देवनार पश्यभा वादेवतायतनः प्रकृतीनं यमस्तीति मेदाधिक्रियते । असंश्यप्यपर्याप्तकस्तथाविध संक्लेशविशुद्धयभावान्नैता बना २६४ Jain Education International बंध स्यतः सूत्रे सामान्योक्लावपि "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् पर्याप्तकोऽसौ द्रष्टव्यः । सोऽपि यद्येकस्मिन्नेव वाग्योगे काययोगे वा चिरमवतिष्ठमानो गृह्येत तदा तीवचेष्टो भवेत् । योगात्तु योगान्तरं पुनः संक्रामतः स्वभावादल्पचेष्टो भवतीति परावर्त्तमानयोगग्रहणम् । ततश्च परावर्त्तमानयोगोऽष्टविधं बध्नन्न पर्याप्तोऽसंशी स्वप्रायोग्यस जी वर्तमानः प्रकृतिचयस्यैकं चतुरो वा समयान् यावज्जघन्य प्रदेश बन्धं करोतीति परमार्थः । पर्यासजघन्ययोगस्योत्कृष्टतोऽपि चतुःसमयावसानस्यादुत्तरत्राप्येष कालनियमो द्रष्टव्यः । ननु पर्याप्तसंज्ञी किमिति प्रकृतप्रकृतिचतुष्टयं न बध्नातीति चेदुध्यते - प्रभूतयोगत्वा जयपोऽपि हि पर्यासयोगः पर्याा संयुकृष्टयोगाद संस्थेयगुण इति तथा सुरविविदुगं ति) ठिकशब्दस्य प्रत्येकं संबन्धात्सुरद्विकं सुरमतिसुरानुपूर्वीकप वैकिडि किपशरीरक्रियाङ्गोपाङ्गलजिननामतीर्थकरनामेत्येतत्प्रकृतिपञ्चकम् (सम्मोत्ति) सम्यग्दृष्टिः " व्या ख्यान तो विशेषप्रतिपत्तिः ।" इति न्यायाद्भवाऽऽद्यसमये वर्त्त मानः ( जद्दनं ति) जघन्यं - जघन्यप्रदेशं करोति । तथा हि-कग्यिनुवस्तीर्थकरनाम बटु देवेषु समुत्यन्नःप्र थमसमय एव मनुष्यगतिप्रायोग्यां तीर्थ करनामसहितां नामप्रकृतिशितं मनुष्यगतिर्मयानुपूर्वीद्रयतिरि शरीरमदारिकाङ्गास्थानं वज्रपा राष्ट्टा प्रस्तावद्वापगतिबाद रामन पर्या प्रत्येक धिरास्थिरपोरेकतरंशुमानयोरेकतरं यशःकीरितरं सुरमादेये तीर्थकरनाम कार्म अनुरुधूपघातं निर्माणमिति लक्षणां बध्नन्मूलप्रकृति सप्तविधबन्धको ऽविरत सम्यग्दृष्टिः स्वग्यजीयें वर्तमानस्तीरामजन्यप्रदेशन्धं करोति । नारकोऽपि श्रेणिका ऽऽदिवदेवं तद्वन्धकः संभयति परम देव योगत्यादनुत्तरवासी ह्यते नारकेषु स्वयंभू जघन्ययोगो न तेषु सुमुपयो नेव गृहीतः तिर्यञ्चस्तु तीर्थकरनाम न बध्नन्तीत्युपेक्षि ताः, मनुष्यास्तु भवाऽऽद्यसमये तीर्थकरनामसहितां नाम्न एकोनविंशतमेव वध्नन्त्यतस्तत्राल्पा भागा भवन्ति । एशिवस्तुतीर्थकरनामरादितः संयतस्यैव भवति, त " • वीर्यमन सभ्यते अन्येषु तु नामबन्धेषु तीर्थकरमेयःशेषपरिहारेण जिरादे वस्यैव ग्रहणं, देवद्विकवैक्रियद्विकयोस्तु बद्धतीर्थकरनामदेवनारकेभ्ययुग्वा समुत्यश्री मूलप्रकृतिस सविधयन्धको देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिर्वैक्रियशरीरं वैक्रियाङ्गीपानं समचतुरख संस्थानमुष्वासं पराधातं प्रशस्तवि हायोगतिखसनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरास्थिस्योरेकतरं नानपोरेकतरं रा कीत्योरेकतरं सुभगनाम सुस्वरनाम प्रादेयनाम वर्णचतु एवं तेजसकार्मण गुलघातं निर्माण तीर्थकरनामेतिलक्षणां देवानामैनशितं निर्यर्तयन स्वप्रायोग्यं सर्वअघन्यवीर्ये व्यवस्थितो भवाऽऽयसमये वर्तमानो मनुष्यो जयन्देशम् करोति । देवनारका हि तावद्भवप्रत्ययादेवैतत्प्रकृतिचतुष्टयं न बध्नन्तीति नेहाधि For Private & Personal Use Only • www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy