SearchBrowseAboutContactDonate
Page Preview
Page 1195
Loading...
Download File
Download File
Page Text
________________ ( ११७२ ) अभिधानराजेन्द्रः । बंध बैध विशतिपञ्चविंशतिषविंशतिबन्धेषु । तां चाष्टाविंश- पानी स्थानिित्रकं वनीत इति मेद ति देवगतिप्रायां सम्यगृष्टिमिष्पादृष्टि बध्नाति । गुदाती मिश्रवेतन बध्नाति केवलमुक्तनांत् तस्योतथाहि - देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिर्वैक्रियशरीरं वै- स्कृष्टयोगो न लभ्यते इति सोऽपि नेहाधिकृतः । हास्यकिया तैजसका समचतुरस्र संस्थानं वर्ण चतु- रत्यरतिशोकभयजुगुप्सानां तु ये ये सम्यग्दृष्टोऽविरनाSSकमगुरुलघुनाम पराघातनाम उपघातनाम उच्कासनाम प्र. पूर्वकरणान्तानां मध्ये तद्यन्धकास्ते ते उपोगे वर्त शस्त विहायोगतिनाम असलाम बादरनाम पर्याप्तनाम प्र माना उत्कृष्टं प्रदेशयन्यमनिनिर्वर्तयन्ति मिध्यात्यागो स्थेकनाम स्थिराsस्थिरयेोरेकतरं शुभाशुभयेोरेकतरं सु- सम्पत इति सम्यगृष्टिमम्रनाम्नो उपरिभगनाम सुस्वरनाम आदेयनाम यशःकी यशःकीयरेक तरं निनामेति देवगतिप्रायोग्याठाविंशतिबन्धवद्दखरिता पता नव प्रकृतीनिर्वर्तयति । सप्तविधबन्धकौ यष्टिमिथ्यादृष्टी उत्कृष्टयोगे वर्तमानावविशेषेणोत्कृष्टप्रदे शावितः यदाविशतिमिष्यामि रतिदेशविरतानां देवतामा अधाविंश परमेोविदादिवन्यस्थानेष्यप्येता न प्रकृतयो बध्यन्ते, केवलं तत्र भाग बाहुल्यादुत्कृष्टः प्रदेशबन्ध न लभ्यत इस्यष्टाविंशतिसहचरितत्वेन ग्रहणम् । वज्रऋषभनाराचस्या पि सम्पर्मिया सप्तविधयग्यको नाम प बभनाराचसहिता मे कोनत्रिशतं तिर्यग्गतितिर्यगानुपूर्व्यां प ओन्द्रिय जातिरौदारिकशरीरमादारिकाङ्गोपाङ्गं तेजलकार्मये वज्रऋषभनाराचसंहननं समचतुरस्र संस्थानं वर्णचतुष्कम् अगुरुलघु उपघातं पराघातम् उच्कासनाम प्रशस्त विद्यायोग तिः सनाम बाइरनाम पर्याप्तनाम प्रत्येकनाम स्थिरा स्थिरयो रेकतरं शुभाशुभयेोरेकतरं सुभगनाम सुस्रनाम प्रादेयनाम यशःकी यशः कीत्योरेकतरं निर्माणमिति लक्षणाम् मनुष्यगतिमनुष्यापूर्वी पञ्चेन्द्रियजातिरौदा रिकशरीरमारिका I पाने का समचतुरसंस्थानं वज्रऋषभनाराय संहननं वर्णचतुष्कमगुरुलघु पराघातम् उपघातनाम उल्लासनाम प्रशस्त विहायोगतिः त्रसनाम बादरनाम पर्याप्तनाम प्रत्ये• नाम विचरा खिररिकतरं शुभाशुभमोरेकतरं सुभगनाम सुस्रनाम आदेषनाम यशः कीर्ययशः कीोरेकतरं निर्माण मिति निर्वर्तयन्तुष्टयोगे वर्तमान उत्कृष्ठ प्रदेशब करोति । एकोनत्रिंशतोऽधस्तनबन्धेष्विदं न बध्यते, त्रिंशबामदेव न लभ्यत इत्येकोनत्रिंशद्वन्धगतस्यैव ग्रहणमिति सम्यग्दशिमिष्यादयोरविरोधेन भातियोदशानामपि प्रकृतीनामुत्कृष्टः प्रदेशबन्ध इति ॥ ६१ ॥ निशपयलाइजुयल कुच्छा तित्थ सम्यगो सुई । माहारदुर्ग सेसा उको सपएसमा भो ।। ६२ ॥ मिद्रा प्रचला द्वयोर्युगलयोः समाहारो त्रियुगलं हास्यरस्य रतिशोका 55वयं भयं (कुच्छ चि) जुगुप्सा, (विरथं ति) तीर्थकरनामेत्येतत्कृतिनवर्क, सम्याति शानादिमोक्ष मार्गमिति सम्यग्गाः सम्यग्दृष्टिः उत्कृष्टयोगे वर्तमान उ चिरत सस्यगृह याद पूर्व करणान्ताः सर्वोत्कृष्टयोगे वर्त्तमानाः सप्तविधय काले एर्क हो या समधाएं प्रदेश कुर्वन्ति । पुव्यभागोऽधिको लभ्यत इति सप्तविधबन्धकग्रहणं, स्थानर्वित्रिकं सम्यग्दृष्टयो न बध्नम्यतस्तद्भाग लाभोइपि भवतीति सम्यग्रहष्टीनामेष ग्रहणम् । मि Jain Education International पूर्वराकृति गतिर्देवानुपूर्वी पायरी क्रं समचतुर का संस्थानमुच्छ्रासनाम पराघातनाम प्रशस्तविहायोगतिखसनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरास्थिरयोः शुभाशुभ योर्यशः कीर्त्य यशः की त्यों: पृथगम्यत रं सुभगनाम सुस्वरनामा उदेयनाम वर्णचतुष्कं तेजसका ये अगुरुलघुपयातनाम निर्माणमित्येामतीकरनामसहितामेको देवगतिप्राकृती नन्नुकृष्टयोगे वर्तमान प्रदेशबन्ध करोति मि बनातीति सम्यन्दरिग्रहम् तीर्थकरनामसहिताथ प्रयोविंशत्यादिका पूर्वोक्ररूपाना उत्तरप्रकृतयो न यते तु पूर्वोक्रनीस्पा तीर्थकर नामसहितौ बध्येते, केवलं तत्र भाग बाहुल्या दुस्कृप्रदेशबन्ध न लभ्यत इति शेषपरिहारेको इतिबन्धम् तथा सुपतिः शोभनावादप्रमयतिर पूर्वकरण गृह्यते द्वयोरपि प्रमादतिन सुयतित्वात् । ततखेतौ द्वावपि देवगतिर्देषानुपूर्वी पञ्चेन्द्रि यजातिवैक्रियशरीरं वैक्रियाङ्गोपाङ्गं समचतुर संस्थानं परा घातनामोच्यनाम विहायोगतिनाम बदनाम पर्याप्तनाम प्रत्येकनाम स्थिरनाम शुभनाम सुभगनाम सुस्वरनामाऽऽदेयनाम यशः कीर्तिनाम वर्ण चतुष्कं तेजस फार्मये नानिमामाद्वारा द्वारकाङ्गोपाङ्गमित्येतदेवगतिप्रयोगतप्रकृतिक · दम्बकं वारयोगे वर्तमानावाहारकद्विकमहारकशरीराऽऽद्दारकाङ्गोपाङ्गलक्षण मुत्कृष्टप्रदेशं बध्नीतः, तीर्थकर नामवदिशि किंतु हुल्यान गृह्यते । तथा शेषा भणितचतुःपञ्चाशत्प्रकृतिभ्य उरित स्थान विकमिध्यास्थानस्ता नपुंसक वेदनारकाऽऽयुष्क तिर्यगायुष्क नरकगतिनरका ऽऽनु· पूर्वीतिर्यस्यति तिर्यगानुपूर्वी मनुष्यगति मनुष्य 155नुपूण्यकेन्द्रि यजातिद्वन्द्रियजातिबीन्द्रियजातिश्चतुरिन्द्रियपश्चेन्द्रियजातिमोदारिकशरीरीदारिकाङ्गोपाङ्ग ते साधमवज्रसं जनप्रथम संस्थानची चतुका गुरु धूपघातपराधातो कासाऽऽतपोद्योताप्रशस्त विद्वायो गति त्र सस्थावराबाद रस् पर्याप्ता पर्याप्तप्रत्येक साधारण स्थिरास्थिर शुभाशुभमंग दुःखरामादेया कीर्तिनिर्माण गणिताः षट्च" प्रिकृतय उत्कृष्ट प्रदेशका उत्कृष्टप्रदेशवन्धा (मिच्छो ति) मियादृष्टिरेव करोति । तथाहि मनुष्य द्विक पश्चेन्दियजास्यौदारि कहिले जसका कारण धूपघातपराधातो सत्रसयात्रपर्याप्रत्येकखराखरकर्तन लक्षणः पञ्चविंशतिप्रकृतीस्या शेषा एकचत्वारिंसपत्र मागच्छन्ति । साचादस्तु काि For Private & Personal Use Only · www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy