SearchBrowseAboutContactDonate
Page Preview
Page 1183
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्मः। फमिजंत फुडा-स्फुटा-स्त्री० । अतिकायस्थ महोरगेन्द्रस्य च मनमहि स्मानं निक्षिपन्तः । सूत्र.१ श्रु०५०१ उ० । “फुरंतथिध्याम् , स्था० ४ ठा०१ उ०। ज्जुजसंतसिहरस्स।" नं0। उत्त। फुगडोव-स्फटाइटोप-पुं० । फणाडम्बरे, उपा०२मा फुरण-स्फुरण-न० । स्फुर-युट् । ईपरम्पन्दने, पाच । स्था. फुडिअ-स्फुटित-त्रि.। "फुडिफलियं च दूलि उहरिश्रा" २ ठा०४ उ० । प्रकम्पने, शा० १ १०८अाबेष्टने, स्था०१ पाहना० १८१ गाथा । ठा०1"कणी फरणं "पाइना० २७३ गाथा ।। फुडित्ता-स्फुटित्वा-प्रव्य० । स्फुट कृत्येत्यर्थ, प्रकाशीभूये- फुरफुरत-फुरफुगयमाण-त्रिका प्रकम्पमाने, शा. १ श्रु०८ त्यथें, स्था०७ ठा। भ० । प्रश्न । पीड्योबेल्ले । पिं० । “ताव णं फुरफुरज्जा।" स्फोटयित्वा-श्रव्य०। विशीण कृस्वेत्यर्थ, स्था. २ ठा. महा० १०॥ ४ उ०। फराविति-देशी-अपहारयतीत्यर्थे. “ पन्याउमणा उ ते फु राविति।"" फुराविति ति" देशीपदमेतत् । अपहारयन्ति । फुडिय-स्फुटिन-त्रि.। स्फुट-का विकशिते, व्यकीकृते, प. व्य० ३ उ०। रिहासिते. भिन्ने च । वाच । स्था०४ठा.४३० । संजात. राजीके.पा.१७०७ अपामा । "फुडितच्छविवि. फुरित्र-स्फुरित-नः । स्पन्दिते. "चुलुचुलिअं फदिकं फुरिछविया।" स्फुटिता राजिशतसंकुलेति । जी. ३ प्रति० १ | अं| "पाइना० १६० गाथा । निन्दिते, देण्ना०६ वर्ग अधि.२ उ.1 विकृते च। "कुडितच्छधिविच्छविया।" ८४ गाथा । स्था। विपादिकाविचर्षिकादिभिर्षिकृतस्वचः। प्रश्न. २ माधः फुरिता-स्फुरित्वा-श्रव्य० । स्फुरणं कृस्वेत्यर्थे, स्था। द्वार। स्फोरयित्वा-अब्य० । स्फुरन्तं कृत्वेत्यर्थे, स्था०७ ठा० । फटि(डित्ता-स्फोटित्वा-अन्य स्था०२ ठा०४ उ० (अर्थस्तु स्पन्दं कृत्वेत्यर्थे च । स्था०२ ठा०४ उ०। 'आता'शब्दे द्वितीयभागे १६६ पृष्ठे गतः) फुरिय-स्फुरित-त्रि० । स्पन्दिते, स्था०२ ठा०४ उ.।" चिं. फाय-फडक-न० । लघुतरगच्छकदेशे, "फुहाफुहि अप्पग' | तासायग्मवगाहमाणस्स फुरियं दाहिणलोयणं।" दर्श०१ त. इया वायति ।" फुडकं-लघुतरो गच्छदेश पव गयावच्छेदका- य । चेष्टिते, न । म्या। धिष्ठित इति । औला फुलिंग-स्फुलिङ्ग-पुं०। स्त्री । स्फुल-बङ्गच । स्फु इत्यव्यक्त. फुत्ति-स्फूर्ति-खी० । स्फुरणे,विकशने,प्रतिभायोचावाच । शब्दो लिङ्गति-गच्छति यस्मात् लिगि घम् । पृ० था । अग्नि मा०म०१ मा प्रतिक्षणं प्रबर्द्धमानकान्तौ च । “मूर्तिः कणे, वाचा" फुलिंगजालामालासहस्सेहि।" भ०.३ श. स्फूर्तिमती सदा विजयते । " स्फूर्तिः प्रतिक्षणं प्रवर्द्ध २उ.। हिमे च । गुडविकारभेदे. स्त्री. वाच । मानकान्तिः, संनिहितप्रातिहार्यत्वं वा, तद्वती। प्रति।। फुस-फुल्ल-न० । पुष्पे, दश। फुप्फुस-फुप्फुस-न. । उदरान्तर्वर्तिम्यन्त्रविशेषे, प्रश्न०१ माद्वारसूत्र। पुष्पाणि अकुसुमाथि अ,फुल्लाणि तोव होंति पसवाणि। कुम-भ्रम-धाका चलने, भ्वा०-पर.-सक०-सेट । “भ्रमे सुमणाणि असुदुमाणि अ, पुप्फाणं होति एगवा ॥३६॥ टिरिटिल-दुरादुल-ढण्टल्ल-चक्वम्म भम्मा-भमड-भमाड-- पुष्पाणि कुसुमानि चैब फुल्लानि प्रसवानि च सुमनांलि ललप्रएट भएट-झम्प-भुम-गुम-फुम-फुस-दुम-दुस-परी चैब 'सूक्ष्माणि' सूक्ष्मकायिकानि चेति ॥ ३६॥ दश.१ । पराः"॥४॥१६९॥ इति प्राकृतसूत्रेण भ्रमेः फुमाऽऽदेशाश..reign40 15ऊन फुल्लंघन--पुष्पंधय-पुं० । भ्रमरे, " फुलंधश्रा रसाऊ, भिंगा मरे . फुमा भ्रमति । प्रा०४पाद । भसवा य महुअरा अलियो । इंदिरा दुरेहा धुअगाया छ. फुमंत-फुमत-त्रि.। मुखेन फूत्कुर्वति, दश०४ अ.। नि० प्पया भमरा ॥ १२ ॥" पाहना० १२ गाथा | अमरे, बूभाचा। देना। फुमण-फुमन-न०। फूत्करखे वश• ४१०। | फुसिम-स्पृष्ट-त्रि० । उन्मृष्ट "उम्मुटुं छिपें फुसिकं ।" पार. जे भिक्खू अप्पणो पायं फूमेज वा, रएज वा, मंखेज वा, ना. १८८ गाथा। फुमंतं वा रयतं वा मखतं वा साइजइ । नि०चू०३ उ० । फुसित्ता-स्पृष्टा-मस्य० । श्लिष्ट्येत्यर्थे, स्था० ४ ठा०४ उ०। "इत्येण वा मुख वा मेजवावीरज पा।" (मेज वे फुसी-स्पी -स्त्री० । 'फासो' शब्दार्थे, क्य० ७ उ । ति) मुखवायुना शीतीकुर्यात् । प्राचा० २ ० १ ० १ फुप-देशी-लाहकारे, देना. ६ वर्ग ८५ गाथा। फुमावंत-फुपयत्-त्रि०। फूत्करणे, निचू० १७ उ०। मंत-मत्-त्रिक । फुमंत 'शब्दार्थे, दश० ४ अ०। फुमिअंत-फुम्यमान-त्रि० । रिक्रयमाचे, निचू. ३० फूपण-मन-न० । 'फुमण' शब्दार्थ, दश्श०४१०। फुरंत-स्कुरत्-शिकाइतस्ततःस्पन्दमाने, "फुर थलविरलिनी फूमावत-फुमयत-त्रि।। फूकरणे,ति०चू. १७ ३० । • मच्छो।" स्फुरवि-स्पन्दते । शाकभु०१७ मा प्रश्न। कृमिअंत-फूम्यमान-त्रि० | 'फुमिज्जत' शब्दार्थ, निकम "पयंति णं गरइप फुरते । " स्फुरन्त इतक्षेतश्च विलमा.' ३ उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy