SearchBrowseAboutContactDonate
Page Preview
Page 1182
Loading...
Download File
Download File
Page Text
________________ फिट्ट अभिधानराजेन्दः । फुडविसय ति प्राकृतसूत्रेण भ्ररेते पडादेशाः । फिडर । फिट्टा। फुकरण-फुत्करण-न । मुखेन धमने, दश०४ म०। फुडर । फुहह । चुकरा मुल्ला । पक्षे-भंसद। प्रा० ४ पाद ।। भ्रश्यति । अभ्राशीत् । मभ्रशीत् । बेट् । वाच । फुकार-फुत्कार-० । फूदित्येवमनुकरणे, वाच । प्राचा. १७० १५०७ उ०। फिवंत-भ्रश्यत-त्रि० । व्यतिक्रामति , पृ.१ उ०२ प्रक०। " तप्पभि फिहह।" नि००१ उ०। फुक्का-देशी-मिथ्यायाम् , देना०६ वर्ग ८४ गाथा। फिड-ग्रंश-धा। फिह' शब्दार्थे, प्रा० ४ पाद । फुक्की-देशी-रजक्याम् , देना० ६ वर्ग ८४ गाथा । फिडिभ-भ्रष्ट-त्रिका समुदायाच्युते,"भट्रफिडिसकं" फुकिय-फूत्कृत-त्रिका फूदित्येवंशब्दिते,वाचा पाया पाइना० १६१ गाथा। फुग्ग-फुग्ग-त्रि०। असम्बद्धे, "फुग्गफुग्गाश्रो ति।" पर. स्फिटित-त्रि०। परिभ्रष्टे, वृ० २ उ. । व्य० । मोघ । परासम्बरोमिके, विकी रोमिके इत्यर्थः । उपा०२०। "इमो य गोसालो भगवंतो फिरो।" प्रा. म. १०। फुट-भ्रंश-धा। फिह' शब्दा, प्रा०४ पाद। "फिडिया भिक्खावेला।"प्रा०म०१मा प्रोप० । विप्र-फुट-स्फुट-' स्फुट 'भेदन, धा-पुरा०-उभ०-सक० सेट् । णटे, "मग्गफिडिया वा मग्गतो विप्पणट्ठा।" नि००१ उ०।। " स्फुटि-घले"॥८।४।२३१॥ इति प्राकृतसूत्रेणानयो. अतिक्रान्ते, दरीभूते च । भौ०। रस्त्यव्यस्य वा द्वित्वम् । फुहा । फुडा। प्रा०४ पाद । फिडी-देशी । वामने , दे०मा०६ वर्ग ८४ गाथा। स्फोटयति । स्फोटयते । अपुस्फुटत् । वाचः। फिप्प-देशी-वामने, देना० ६ वर्ग३ गाया। स्फुट-त्रि.। स्फुट-कः । विदीर्णे, उपा०२ अानाणेणं पोर्ट्स फिफस-फिफस-न । अन्त्रान्तर्वर्तिमांसविशेषरूपे । सूत्र. फुहर।" प्रा०म० १०। “सब्वस्थ रज्जे फुह भण।" १ भु.५१०१ उ०1) उदरमध्यावयबविशेष, प्रश्न. १मा- माव०४०। विकीर्णे, "फुट्टसिरं" स्फुटितमबन्धनत्वेन श्रद्वार विकीर्ण शिर इति शिरोजातस्वारकेशा यस्य । शा०१७०८ फिफिस-फिप्फिस-न।' फिप्फस ' शब्दार्थे , पूत्र १ मा भ० विपा । शोधिते, "फुटाणं सालीणं ।" सूर्याशु०५५.१०॥ अऽदिना स्फुटा:-स्फुटीकता, शोधिता इत्यर्थः। बा.१०७ फिसग-फिसक- पु.। पुते , उपा०२०। म.। निर्मल, ई०प्र० १ पाहु । " फुडषियडपायडत्यं, फिह-स्पृह- स्पृह'इच्छायाम, धा० चुस०-उभ०-सक. वोच्छामी एस णं पत्तो।" स्फुटो निर्मलस्तात्पर्य्यानवयोसेट् । "स्पृहः सिह"८४ । ३४ ॥ इति प्राकृत धकश्मलरहितः । पिं० । विशुद्धे, पं०चू०१ कल्प। शा० । सोख स्पर्यन्तस्य सिहाऽऽदेशो था । प्रा०४ पाद । अवितथे, उत्त०१६ अ० । शा01 सप्रकाश, भ.१ श० "प-स्फयोः फा"॥८२॥५३॥ इति प्राकृतसूत्रेण फः । प्रा. २ उ० व्यक्तः स्पष्टः प्रकटः प्रत्यक्षः। उपा.२०ाहा । २पाद । सिहा। फिहरामा स्पृहयति । अपस्पृहत् । वाच०। प्रा० म०। निचू०। भ०। प्रतिः। विशे०। औ०। उत्त०। प्रश्न । द्वा. ज्योतिषोक्नेषु मेषाऽऽदिराशिषु,अंशविशेषस्थि. फिहयालु-स्पृहयालु-त्रि० स्पृह-पालुच् । स्पृहाशीले,बाचा तेषु सूर्याऽऽदिग्रहेषु.पुं। तेषां तत्तवंशकलाऽदिषु गतौ,स्त्री०। “गुणान्तरेण स्पृहयालुरेव ।" स्या। उत्प्रेक्षाया चोतने, न० । सर्पफणायाम् , पाच । उपा० २ फिहा-स्पृहा-खी। स्पृट-बर। "स्पृहायाम"1012 (२३॥ अ. । अतिकायस्य महोरगेन्द्रस्य स्वनामख्यातायामप्रइति प्राकृतसूत्रेण संयुक्तस्य या छः।प्रा०२ पाद। पक्षे-"प्प. हिष्यां च । स्त्री० । स्था०४ ठा०१ उ०म०।. स्फयोः फः"1८।२।५३॥ इति प्राकृतस्त्रेण फा। प्रा०२ स्पृष्ट-त्रिवास्पृश-कः। "केनाऽप्फुमाऽऽदयः"॥४॥२५॥ पाद । इच्छायाम् , अष्ट०११ मष्ट। इति प्राकृतसूत्रेण स्पृशः कान्तस्य निपातः । प्रा० स्था। फिहावह-स्पृहावह-त्रि० । माशालोलुपे, अष्ट. ११ अष्टभाव्यात, स्या भ०। व्याप्ते, स्था०४ठा०३ उ.1 प्रालि, उत्त०२५०। फी-फी-स्त्री० । सगर्भयोषिति, " सगी योषिता की | फुड-"विसयं फुडं ।" पाइना० २६७ गाथा। 'फिट' स्यात् ।" एका। शब्दार्थे, प्रा०४ पाद। फफमा-श्रीगोमयागौ,"फुफमा कोउमाकरीसग्गी" फुइंत-फुल्यमान-त्रि.विदार्यमाणे, 'प्रश्न. ३.प्राथद्वार। पाइ ना० १५३ गाथा। विपाशा। फुफमा-नेशी-करीपानी, देना.६ वर्ग ८४,गाथा। फुडण-स्फुटन-न० । स्फुट-ल्युट । विकशने, वाचः। वैधीफग-फफक-पुं० । करीषाऽनौ,०२ उ० ३.प्रक० । 'फुफु भाषगमने, प्रश्न०१ आश्रद्वार । विघटने च। बा १ कशमोदेशीरूपत्वात्कारीषवाचकःजी.२ प्रतिकातं०।। ० ८ ०।। फुटा-देशी केशवधने, दे०मा०६ वर्ग ८४ गाथा। .. फुटवयण-स्फुटवचन-न० । परिस्फुटवाक्ये, दशाम । फुफुलाइता-पम्फुलिवा-मध्य० । अतिशयेन पुनः पुनर्वा | फुडविसय-स्फुटविशद-त्रि० । अत्यन्तम्यक्त. भी०। फलिस्वेत्यर्थे, "गोणाश्यः "८३।१७४॥ति प्राकृ. स्फुटविषय-त्रि० । स्फुटा, भी।"फुडविसयमारगंमी. तसूत्रण निपातितः। प्रा०२पाद। ] रणादियाए।" २५०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy