SearchBrowseAboutContactDonate
Page Preview
Page 1174
Loading...
Download File
Download File
Page Text
________________ SAMA फास अभिधानराजेन्डः। फासण अचेलं कचिद् प्रामादौ स्वकत्राणाभावात् तृणशय्याशायि. तथा च परमाणुद्रव्यमाश्रित्य तावदवगाहना-स्प. नं तृणानां स्पर्शः परुषास्तृणैर्वा जनिताः स्पर्शा दुःखविशेषा र्शयोर्विशेषविविदिषयाऽऽहस्तृणस्पर्शास्ते कदाचित् स्पृशान्ति, तांश्च सम्यगदीनमन- अवगाहणाइरितं, पि फुसइ बाहिं जहाऽणुणोऽभिहियं । स्कोऽधिसहत इति संवन्धः। तथा शीतस्पर्शाः स्पृशन्स्युप- एगपएसं खेत्तं, सत्तपएसा य से फुसणा ॥ ४३२ ॥ तापयन्ति, तेज उष्णस्तरस्पर्शाःस्पृशन्ति, तथा वंशमशकस्प इह यत्रावगाढस्तत् केत्रमुच्यते, यत्ववगाहनातो बहिरप्यः स्पृशन्स्येतेषां तु परीषहाणामेकतरेऽविरुवा दंशमशक. तिरिक्त क्षेत्रं स्पृशति सा स्पर्शनाऽभिधीयते, इति क्षेत्रस्पर्श. तृणस्पर्शाऽऽदयः प्रादुर्भवेयुः, शीतोष्णाऽऽदिपरीषहाणां वा नयोर्विशेषः, यथा परमाणोः, प्रागमे यत्रैकस्मिन्प्रदेशेऽव. परस्परविरुद्धानामन्यतरे प्रादुष्युः, प्रत्येक बहुवचननिवेशश्व गाढः, तदेकप्रदेश क्षेत्रमभिहितम् , सप्तप्रदेशा तु (से) तीव्रमन्दमध्यमावस्थासंसूचका, इत्येतदेव दर्शयति-विरूपं- तस्य स्पर्शना प्रोक्का, यत्रै कस्मिन् प्रदेशेऽवगाढस्तम् अम्यांग धीभत्सं मनोनाहादि विविधं वा मन्दादिभेदारूपं स्वरूपं दिसंबन्धिनः षट् नमःप्रदेशान् परमाणुः स्पृशतीति येषां ते विरूपरूपाः के ते?-स्पीः दुःखविशेषाः, तदापाद- कृरवेति ॥ ४३२॥ कास्तृणाऽदिस्पर्शाबा, तान् सम्यक करणेमापध्यानरहितो. प्रकारान्तरेणापि क्षेत्रस्पर्शनयो दमाहअधिसहते । प्राचा०१श्रु०६१०३ उ० । दुःखोत्पादके शी. अहवा जत्थोगाढो, तं खेत्तं विगहे मया फुसणा। तोष्णादिके,"ससहफासा फरसा बुदीरिया।" प्राचा खेत्तं च देहमित्तं, संचरो होइ से फुसणा॥ ४॥३॥ २७०४० स्पृश्यतेऽनेन वस्तुतत्वमिति स्पर्शः । वस्तु तस्ववाने, पो. १२ विव.। (स्पर्शलक्षणम् 'दिक्खा' शब्दे पाठसिद्धैव । विशे०। ( स्पर्शनाद्वारम् 'प्राणुपुब्धी' शब्द चतुर्थभागे २५०८ पृष्ठे गतम्) अन्योऽन्य संघट्टने, बृ०१ उ०३/ द्वितीयभाग १३५ पृष्ठ गतम् ) ( 'परमाणुपोग्गल' शब्देऽ. प्रक० । सम्पर्के, सुत्र. १९०५ ० १ उ०। अभिभवे, स्मिन्नेव भागे ११०० पृष्ठे स्पर्शनासूत्रं गतम् ) प्राचा०१९०५ १०५ उभाराधने, " फासेर अणुत्तरं अथ नानाजीवानधिकृत्य क्षेत्रस्पर्शने प्राऽऽहकरणं । " स्पृशत्याराधयति । वृ० उ०२प्रक01 पालने, होति असंखेजगुणा,नानाजीवाण खेत्तफुसणाश्रो(४३४) "तिविहेण फासयते।" स्पृशन् पालयनिति । भ० १५ श० एकस्याऽभिनियोधिशानिजीवस्य ये क्षेत्रस्पर्शने, ताभ्यां ७ उ०। पञ्चा०1 ग्रहणे, रोगे, युद्धे, गुप्तचरे उपतापके, पायौ, | सकाशाद नानाऽऽभिनियोधिकजीवानां याः क्षेत्रस्य स्पर्श ना. बाचा प्राशीतिमहाप्रदेष्यन्यतमे स्वनामख्याते महानद्दे, स्ता असंख्येय गुणाः, नानाऽऽभिनिबोधिकजीवानां सर्वेषाम"दो फास्मा" स्था०२ ठा०३ उ०। संख्येयत्वादिति भावः। विशे। फासंत-स्पृशत्-त्रिका पालयति, पञ्चा० १० विव० । स्पर्शनामेवाऽधिकृत्याऽऽहफासकरण-स्पर्शकरण-न• । प्रयोगकरणभेदे, तरुच विशि लोयते भंते ! अलोयंतं फुसइ, अलोयतेऽवि लोयतं फुहेषु भोजनाऽऽदिषु सत्सु यद्विशिष्टाऽऽपादनम् । सूत्रों सइ । हंता गोयमा ! लोयंते अलोयंतं फुसइ, अलोयंतेऽ १७० १ ० १ उ०। वि लोयंत फुसइ । तं भंते ! किं पुढे फुसइ, अपुष्टुं फुसइ. फासकीव-स्पर्शक्तीव-पुं० । क्लीवभेदे, "गोवालगकंचुत्रो फा- जाव नियमा छद्दिसिं फुसइ । दीवंते भंते ! सागरंतं फुसे फासकीवो तं पाउणित्ता अप्पणो गोवालकंचुयं काउं| सह, सागरते वि दीवंतं फुसइ । हंता०जाब नियमा छदिसिं उब्वहणाइ करे।" नि०चू०४ उ०। फुसइ , एवं एएणं अभिलावेणं उदयंते पोयतं, छिईते फासजोग-स्पर्शयोग-पुं० । स्पर्शो ज्ञानं, तेन योगः सम्बन्धः दूसंतं, छायंते भायवंतं० जाव णियमा छदिसि फुसइ ॥ स्पर्शयोगः । ज्ञानसम्बन्धे, षो० १२ विव०। (लोयंते भंते ! अलायतमित्यादि) लोकान्तः सर्वतो तो. फासण-स्पशेन-न० । स्पृश ल्युट् । प्रहणे, स्पर्श च ।। कावसानम्, अलोकान्तस्तु तदनन्तर पति । हाऽपि (पु. वाच । दुःखने, "एयाई फासाई फुसति वालं ।" सूत्र०१ टुं फुसर इत्यादि ) सूत्रप्रपञ्चो दृश्योऽत एवोक्तं (जाप ६०५ १०२ उ० । इन्द्रियभेदे, प्रव०६७ द्वार । णिस् ल्युट । नियमा छहिसिं ति ) एतद्भावना चैवम्-स्पृष्टमलोकान्तं स्पू. स्पर्शने, वाने च । स्पृश-कर्तरि ल्युट् । वायौ, पुं० । वाच । शति, स्पृष्टत्वंस व्यवहारतो दूरस्थस्याऽपि एम्. य. था-चक्षुः स्पर्श इत्यत उच्यते, अवगाढम्-मासनमित्यर्थः, फासणकिरिया-स्पर्शनक्रिया-स्त्री० । क्रियाभेदे, प्रा०चू। अवगाढत्वचाऽऽसत्तिमात्रमपि स्थावत उच्यते, अनन्तराष. स्पर्शनक्रिया द्विविधा-जीवस्पर्शनक्रिया, अजीवस्प. गाढमव्यवधानेन सम्बद्धं न तु परम्परावगाढं शृङ्खलाकर्शनक्रिया । तत्र जीवस्पर्शनक्रिया-स्त्रीपुंनपुंसकं वा टिका इव परस्परसम्बद्ध तश्चाऽणुं स्पृशति, अलोकान्तस्पृशति, संघयतीत्यर्थः । अजीवस्पर्शनक्रिया-सुखस्पार्थ स्य कचिविषक्षया प्रदेशमात्रत्वेन सूत्रमत्वात् यादरमपि स्पृ. मृगलोमाऽऽदिवखजातं,मुक्तकाऽऽदिया रत्नजातं स्पृशती. शति, कचिद्विवक्षयैव बहुप्रदेशस्वेन वावरत्वात् , तम् ऊति । माखू ४ मा मधस्तिर्यकच स्पृशति, ऊर्वादिदिनु लोकान्तस्याऽलोफासणा-स्पर्शना-स्त्री०। स्पर्श, प्राप्ती, स्पर्शना प्राप्तिरवगाहो | कान्तस्य च भावात् । तं चादी मध्ये ऽन्ते व स्पृशति, क. सम्भाति। मा०चू०६अ। क्षेत्रस्पर्शनयोरयं विशेषः-क्षेत्रमय- थमधस्तिर्यगढलोकप्रान्तानामादिमध्यान्तकल्पनात् तंब. गाहाऽक्रान्तप्रदेशमात्रम् । स्पर्शनातु प्रदेशावहिरपि भवति।। स्वविषये स्पृशति । स्पचाऽवगाबादौनाविषयेभसादा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy