SearchBrowseAboutContactDonate
Page Preview
Page 1173
Loading...
Download File
Download File
Page Text
________________ फाणियगुस अभिधानराजेन्द्रः। फास फाणियगुल-फाणितगुड-पुं० । द्रवगुडे, भ०१८ श०५ उ० । स्था । स्वगिन्द्रियप्राधे पृथिव्युदकज्वलनवृत्तिके, सम्म। फारुसिय-पारुष्य-न । परुषतायाम् , "फारुसियं समादि स्पर्शनकरणविषये, स्था० १ ठा० । कर्कशाऽऽदिके गुणभेदे, यं।" आचा०१७०६ १०४ उ०। प्राचा०१श्रु०११०२०।सामा०म० । औ०। प्रा० । पं० फाल-पाट-घा० । पद-णिच् । "पाटि-परुष-परिघ-परिक्षा सं०। कर्म।"फासाई पडिसंवेद। स्था०२ ठा० २ उ०। पनस-पारिभद्रे फा" ॥८।१।२३२ ॥ इति प्राकृतसूत्रेण श्रा०म० । जी०भ०।" विराहणा फासभावबंधी य । " एयन्तस्य पाटे पस्य फाऽऽदेशः। प्रा०१ पाद । " चपेटापाटौ नि०यू०१७ उ० ते चाटी कर्कशमृदुगुरुलघुशीतोष्णनिबा"।।१।१९८॥ इति प्राकृतसूत्रेण पाटेण्यन्तस्य टस्थ ग्धरूक्षभेदात् । विशे०। प्राचा०पं०सं०। उत्त० । अनु०। प्रव०। प्रज्ञा लो वा 'फालाफाले । फाड । फाडे ।'प्रा०१पाद । फाल-नाफलाय-शस्याय हितम् । अण् । फल्यते-विदार्यते अट्ट फासा पसत्ता । तं जहा-कक्खडे, मउए, गुरुए, लहुए, सीए, उसिणे, निद्धे, लुक्खे । स्था०८ ठा। भूमिरनेन वा घम् । स्वनामख्याते लागलमुखस्थे लोहभेष, वाच.।"फालसरिलजीहं।" फालं-द्विपश्चाशत्पलप्रमा स्पर्शाः संबाधनाऽऽलिङ्गनचुम्बनाऽऽदिका इति । भाचा १४.५१०४ उ० ते च प्रत्येक द्विविधाःणलोहमयो विष्यविशेषः । शा०१ ध्रु०८१० । "फालसरिसा से बंता।" काला नोहमयकुशास्तत्सदृशादीर्घत्वात् । दुविहा फासा पसत्ता । तं जहा–अत्ता चेव, अणत्ता उपा०२ मा फाल मस्त्यस्य अच् । बलदेवे, महादेधे च । पुं० । चेव जाव पणामा । स्था०२ ठा०३ उ०।। फलस्य विकारः श्रण । कापासवखे, त्रि० । फालकरणके "पगे फासे ।" एकत्वं सामान्यतः सजातीयविजाती. दिव्यपरीक्षाभेदे, न० । फलेषु भवः श्रण । जम्बीरबीजाss यव्यावृत्तरूपापेक्षया वा भावनीयम् । स्था०१ठा। दी, पुं। वाच । स्पर्शवणकश्व मणीनधिकृत्यफालण-स्फाटन-न० । विदारणे, श्राव०६०। प्रश्न । स०। तेसि णं मणीणं इमेयारूवे फासे पामते । से जहानाफालिफालि-स्ना० । शाखायम् , “संवलिफालि व्व श्र- मए आईणेइ वा, रुएइ वा, चूरेइ वा, नवणीएइ वा, हंसतुग्गिणा दहा।" संथा । खण्डे, "अंबपेसियं वा ।" आम्रपेशी णीएइ वा, सिरीसकुशुमनिचएइ वा, बालकुसुमपतारासीह प्रानफाली। प्राचा०२ श्रु०१ चू०७०२ उ०॥ वा । प्रज्ञा० २३ पद । रा०। फालिअ-पाटित-त्रि.द्विधाकते, " फालिनं औरंपिनं च स्पृश्यते-स्पर्शेन्द्रियेणानुभूयते इति स्पर्शः । उपतापे, ओरत।" पाइ० ना. १६८ गाथा। प्राचा०१७०८ अ.२ उ० । देशमशकादिके परीषहोफालित्ता-स्फालयित-त्रि० । स्फालनकर्त्तरि, सूत्र० २ श्रु० पसर्गाऽऽत्मके दुःखविशेषे , सूत्र। २०। एते भो कसिणा फासा, फरुसा दुस्सहिया सया। फालिय-फालिक-न० । महार्घमूल्ये वस्त्रभेदे, "फालियाणि हत्यीसरसं वित्ता, कीवाऽवस गया गिहं ॥ १७॥ वा।" प्राचा० १७० १ चू०५ अ० १ उ०। . सूत्रः११०३१०१उ.(अस्या व्याख्यानम् 'परिसह' स्फाटित-त्रि० । विदारिते, उत्त० १६ अ०।श्राव० । प्रश्न। शब्देऽस्मिन्नेव भागे ६४८ पृष्ठे गतम्) नरकाऽऽदिके दुःखस्फाटिक-ना रनविशेषे,कल्प०१ अधि०३ क्षण । श्रा०म०। विशेषे, “पुव्वं दंडा पच्छा फासा पुवं फासा पच्छा दंडा।" फालियवमाभ-स्फटिकवर्णाभ-त्रि० स्फटिकवर्णवदाभा य. आचा०१ श्रु०५ १०४ उ०। गाढप्रहारादि जनिते दुःखविशेष, स्य स तथा । स्फटिकवर्णसदृशवोपेते, भ०१२ श०। "कासा य असमंजसा ।" प्राचा०१श्रु.६०१ उ०। फालिहद--पारिभद्र-पुं० । परितो भद्रमस्त्यस्य प्रशाऽऽद्यण् । अदुवा फासा फुसति ते फासे पुढे वीरो अहियासए । "पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फा" ८१२५४॥ अथवा-तेषु प्रामाऽऽदिषु स्थानेषु तिष्ठतो गच्छतो वा स्पर्शाः तुःखविशेषा श्रात्मसंवेदनीयाः स्पृशस्ति-अभिभवन्ति, ते इति प्राकृतसूत्रेण फः । प्रा०१ पाद । “ हरिद्राऽऽदी लः" । चतुर्विधातद्यथा-घट्टनतक्षणकण्डनाऽऽदे पननता,भ्रमिमू. ८।१।२५४ ॥ इति लः । प्रा०१पाद । वृक्षभेदे, वाच। .ऽऽदिना स्तम्भनता, वातादिना श्लेषणता, तालुनः पाता. फाली-फाली--स्त्री०। 'फालि' शब्दार्थे, संथा। दगुल्यादेर्वा स्यात् यदि वा-वातपित्तश्लेष्माऽऽदिक्षोभात् प. फास-स्पर्श-पुं० । प्रहणे, स्तेये च । चुरा०-उभा-सक० सेट् ।। ः स्पृशन्ति । अथवा-निष्किञ्चनतया तृणस्पर्शवंशमशक- सर्वत्र लबराम(च)वन्द्रे"।।२।७६॥ इति प्राकृतसूत्रेण शीतोष्णाऽऽद्यापादिताः स्पर्शाः दुःखविशेषाः कदाचित्स्पृश. संयुक्तस्योपरिस्थितस्व रस्य लुक । प्रा०२ पाद। "लुप्त यर- न्ति-अभिभवन्ति, तैश्च स्पृष्टः परीषदस्तान् स्पर्शान् दुःख व-श-ष-सां दीर्घः"॥८।१। ४३॥ इति प्राकृतसूत्रेण रलोपे विशेषान् धीरोऽक्षोम्योऽधिसहेत नरकाऽऽदिदुःखभावनया कृते शकारात्पूर्वस्य दीर्घः। प्रा० १ पाद । "श-प-तप्त-बजे बन्ध्यकर्मोदयापादितं पुनरपि मयैवैतरलोढव्यमित्याक. था"॥८।२।१०५ ॥ इति प्राकृतसूत्रेण संयुक्तस्यान्त्यव्य अना लय्य सम्यक्तितिक्षेतेति । प्राचा० ११०६ अ०५ उ०। त्पूर्व इकारो वा । प्रा०२पाद । फास। फरिस । स्पर्शयति । अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफाअपस्पर्शत् । वाच । स्पृशतीति स्पर्शः। स्पर्शन्द्रिये, विशे०। सा फुसंति दंसमसगफासा फुसंवि एगयरे अपयरे प्रशासम्म । 'स्पृश' स्पर्श । स्पृश्यते। छुप्यत इति स्पर्शः। "अकर्तरिच०" ॥३३॥ ११॥ इति घम्प्रत्ययः। प्रज्ञा०२३ पद।। विरूवरूव फास भाहयासात । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy