SearchBrowseAboutContactDonate
Page Preview
Page 1123
Loading...
Download File
Download File
Page Text
________________ पोग्गल (११००) अन्निधानराजेन्डः। पोग्गल रेयस्लेत्यादि) निश्चलः सन् जघन्यतः समयमेकं परिभ्रम्य या दबट्टयाए असंखेजगुणा, ते चेव पदेसट्टयाए अपुनर्निवलस्तिष्ठति, उत्कर्षतस्तु निश्चलतः सन्नावलिकाया असक्येयं भाग चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चलः संखेजगुणा; असंखेज्जपएमिया खंधा णिरेया दव्वट्ठ. एव तिष्ठतीति स्वस्थानान्तरमुक्तम् । परस्थानान्तरं तु चिश्चलः | याए असंखेज्जगुणा ते चेव पदेसड्डयाए असखेज्जगुणा । सन् तता स्थानाचलितो जघन्यतो द्विप्रदेशाऽऽदो स्कन्धे ए. (एएसिणमित्यादि) (णिरेया असंखेगुणेत्ति) स्थितिके समय स्थित्वा पुनर्निश्चल एष तिष्ठति । उत्कर्षतस्त्वसाये। क्रियाया भीत्सर्गिकत्वात् बहुस्वमिति अनन्तप्रदेशिकेषु सैजा यंकासं तेन सहस्थित्वा पृथग्भूत्वा-पुनस्तिष्ठति (तुपएसिया अनन्तगुग्णा, वस्तुस्वभावात् । एतदेव द्रव्यार्थप्रवेशार्थोभयास्सेत्यादि) (उकोसेणं प्रणतं कालं ति ) विप्रदेशिका धैर्निरूपयमाह-( एएसि णमित्यादि) सत्र व्यार्थतायां संचलितस्ततोऽनन्तः पुगलैः सह कालभेवेन सम्बन्धं कु- सजस्वनिरेशस्वाभ्यामष्टी पदानि । एवं प्रदेशार्थतायामप्युभया चनम्तेन कालेन पुनस्तेनैव परमाणुना सह सम्बन्ध प्रति. र्थतायां तु चतुर्दश, सैजपो निरेजपक्षे च परमाणूषुद्रपच पुमबखतीस्यवमिति। व्यार्थाप्रदेशार्थपदयोईष्यार्थीप्रदेशार्थतेत्येवमेकीकरणेनाभिलैजाउदीनामेयास्पयत्वमाह लापात् । अथ "पएसट्टयाए एवं बेव सि" अत्रातिदेशे यो एएसिणं भंते ! परमाणुपोग्गलाणं सेयाणं शिरेयाण य क- बिशेषोऽलावुच्यते, नवरम् ( परमाणु स्यादि) परमाणुपये परे कयरे माप विसेसाहिया वा?, गोयमा! सम्बत्योवा पर प्रदेशार्थतायाः स्थान प्रदेशार्थतयेति षाध्यमप्रदेशवास्पर मारपूनां तथा द्रव्यातासूत्र संख्यातप्रवेशिका निरेजाः निरेज. माणुपोग्गला सेया, शिरेया भसंखेअगुणा एवंजाव भ परमाणुभ्यः संख्यातगुणा उक्काः । प्रदेशार्थतासूत्रे तुतेभ्यो. संखेज्जपएसियाणं खंधाणं । एएसि णं भंसे ! अणंतप- ऽसंख्येयगुणा बाच्या यतो निरेजपरमाणुभ्यो द्रव्यार्थतया देसियाण सेयाण य निरेयाण य कयरे कयरे जाव बिसे निरेजसंख्यातप्रवेशिका: संक्यातगुणा भवन्ति तेषुब ममाहिया पा'। गोयमा ! सव्यत्योवा प्रणतपदेसिया ध्ये बहूनामुकष्टसंख्यातकप्रमाणप्रदेशस्वाभिरेजपरमाणुभ्य से प्रदेशतोऽसंख्येयगुणा भवन्ति, उत्कएसंण्यातकस्योपर्येक. खंभा णिरेया सेया भणंतगुणा। एएसिणं भंते । परमाणु प्रदेशप्रक्षेपेऽप्यसंक्यातकस्य भाषाविति । पोग्गलाणं संखेजपएसियाणं अखेसंजपएसियाणं अणं मथ परमारषादीनामेष लेजरपाऽदि निरूपयवाहतपएसियाणं खंधाणं सेयाण य णिरेयाण य दवद्वयाए परमाणुपोग्पले णं भंते ! किं देसेए, सम्वेए, पिरेए है। पएसट्टयाए दव्यदुपएसट्टयाए कयरे कयरे०जाव घिसेसाहिया वा ? | गोयमा ! सम्वत्थोवा भणंतपरसिया गोयमा ! यो देसेए, सिय सब्बेए, सिय णिरेए । दु. खंश णिरेया दवट्ठयाए अणंतपएसिया खंधा सेया पदेसिए संभंते ! खंधे पुच्छा। गोयपा ! सिय देसेए, दबट्टयाए अपंतगुणा । परमाणुपोग्गला सेया दत्र 'सिय' सम्बेए, सिय णिरए, एवं०जाव अणंतपदेसिए ट्ठयाए अर्णतगुणा । संखेजपएसिया खंधा सेया दबट- ए। परमाणुपोग्गला णं भंते ! कि देसया, सम्वेया, याए असंखेजगुणा । असंखजजपएमिया खंधा सेया। णिरेया ?। गोयमा! णो देसेया, सव्वेया वि, णिरेदबट्ठयाए असंखेज्जगुणा । परमाणुपोग्गला णिरेया| या वि। दुपदसिया णं भंते ! खंधा पुच्छा | गोयमा ! दबयाए असंखेज्जगुणा । संखेज्जपएसिया खंधा णिरे देसेया वि सम्वया विणिरेया वि एवं जाव भयंतप.. या दबट्टयाए संखेज्जगुणा । असंखेज्जपएसिया खंधा देसिया । परमाणुपोग्गले सं भंते ! सम्बेए कालो के. गिरेया दबट्टयाए असंखेअगुणा । पदेसट्टयाए एवं चेव. वचिरं होइ ? गोयमा ! जहलेणं एक समयं, उक्कोणवरं परमाणुपोग्गला अपदेसट्टयाए भाणियब्वा । सं सेणं प्रावलियाए असंखेजइभागं । गिरेए कालमो के. खेञ्जपएसिया खंथा णिरेया पदेसट्टयाए असंखेज्जगु वचिरं होई। गोयमा ! जहणं एवं समयं, उक्कोसेणं णा, सेसं तं चेव । दखहपएसट्टयाए सम्बत्थोवा अशंतप असंखेजइकालं । वुपदेसिए शं भंते ! खंधे देसए का. देसिया खंधा णिरेया दबट्टयाए ते चेव पदेसट्टयाए लमो केवचिरै होइ । गोयमा! जहमेणं एकं समअणंतगुणा । भणंतपदेसिया खंधा सेया दबट्ठयाए - यं, उक्कोसणं प्रावलिगाए असंखजइभागं । सम्वेप काणतगुणा ते चेव पदेसट्टयाए अणंतगुणा, परमाणुपो- लो केवचिरं होइ ।। गोयमा ! जहणं एवं समय, ग्गला सेया दबअपएसहयाए अणंतगुणा । संखे- उक्कोसेणं आवलियाए असंखेज्जहभागं । गिरेप कालो अपएसिया खंधा सेया दबट्टयाए असंखेजगुणा, ते केवचिरं होई। गोयमा! जहमेणं एक समय, उकोचेव पदेसट्टयाए संखेज्जगुणा, असंखेजपएसिया खंधा | सेणं असंखेज्जं काले, एवं जाव अणंतपदेसिए । प. सेया दबट्टयाए असंखेज्जगुणा ते चेन , पदेसट्टयाए रमाणुपोग्गलाणं भंते ! सोया कालो केवचिरं होई। असंखेजगुणा। परमाणुपोग्गला शिरेया दबट्टयाए अप- गोयमा! सव्वाद्धं । णिरेया कालमो केवचिरं होई । देसद्वयाए असंखेजगुणा, संखेज्जपएसिया खंधा णिरे- गोयमा ! सव्वळू । दुपदेसिया णं संत खंधा देसेया कालो याए दवडपएसट्टयाए भयंतपरसियालेसिए शं भंते ! वध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy