SearchBrowseAboutContactDonate
Page Preview
Page 1122
Loading...
Download File
Download File
Page Text
________________ ( १०१६ ) अभिधानराजेन्द्रः । पोग्गल ( दसीत्यादि) स्पष्ट, नवरम् (अच्छि त्ति ) अच्छि शः- अपृथग्भूतः शरीरे विवक्षितस्कन्धे वा संबद्ध एव चले त् स्थानान्तरं गच्छेत (आहारिजमाणे ति) आहियमा राः - खाद्यमानः पुल आहारे वा अभ्यवाहियमाणे सति पुङ्गलश्लेत् परिणम्यमानः पुल एंबोदराग्निना खलरस भाषेन परिणम्यमाने वा भोजने उच्छास्यमान उच्छ्रासवा ग्रुपुङ्गल उच्छ्रास्यमाने या उच्छुसिते क्रियमाणे एव निःश्व मानो निःश्वस्यमाने वा वद्यमानो निर्जीर्यमाणश्च कर्मपुत्र तः । अथवा बेद्यमाने निर्जीर्यमाणे च कर्म्मणि वैक्रियमाणो वै. क्रियशरीरतया परिणम्यमानो वैक्रियमाणे वा शरीरे परिवा र्यमाणो मैथुन संज्ञया विषयीक्रियमाणः शुक्रपुङ्गलाऽऽदिपरि चार्यमाणे वां भुज्यमाने स्त्रीशारीराऽऽदौ शुकाऽऽदिरेव यक्षाऽऽविष्ट-भूताऽऽद्यधिष्ठितो यक्षाऽऽविष्टे वा सति पुरुषे यक्षाऽऽवेशे वा सति तच्छरीरलक्षणः पुद्गलो वातपरिगतो गतवाप्रेरितो वातपरिगत वा देद्दे सति बाह्यवातेन चोत्क्षिप्त इति । स्था० १० ठा० । परमाणुपुङ्गलः किं सार्द्धः समध्यः, एवं द्विप्र देशिको यावदनन्तप्रदेशिकः-दुपदेभिए पुच्छा ?। गोयमा!सड्ढे यो अणड्ढे । तिपदेसिए जहा परमाणुपोग्गले । च उप्पदेसिए जहा दुपदेसिए । पंचपदेसिए जहा तिपदेसिए । छप्परसिए जहा दुपदेसिए । सत्तपएसिए जहा तिपदेसिए । अट्ठपएसिए जहा दुपदेसिए । वपदेसिए जहा तिपदेसिए । दसपदेसिए जहा दुपदेसिए । संखेञ्जपएसिए णं भंते ! खंधे पुच्छा १ । गोसिम, सिय अड्डे, एवं असंखे अपएसिए वि । एवं पदेसिए । ( परमाणु इत्यादि ) ( सिय अण्डे ति ) यः समसङ्ख्यप्रदेशाऽऽत्मकः स्कन्धः स सार्द्धः, इतरस्स्वनर्द्ध इति । परमाणवः सार्द्धाः - 1 परमाणुपोग्गला गं भंते! किं ससड्डा अड्डा १ । गोमा ! अड्डा वा अखड्डा वा, एवं० जाव अयंतप देसिया | परमाणुपोग्गले खं भंते ! किं सेए गिरे १। गोमा ! सिय सेए सिय पिरेए । एवं०जाब श्रणं तपदेसिए । परमाणुपोग्गला गं भंते । किं सेया गिरेमा १ । - गोयमा । सेया वि, खिरेया वि । एवं० जाव अयं तपदेसिया | परमाणुपोग्गले णं भंते सेए कालो केवचिरं होई । - गोयमा ! जहोण एकं समयं, उक्कोसेणं श्रावलियाए असंखेज्जभागं । परमाणुपोगले णं भंते! गिरेए कालओ के । चिरं होई । गोयमा ! जहम्मेणं एकं समयं उक्कोसेण श्र · संखे कालं; एवं ० जाव अतपदेसिए । परमाणुपोगले भंते! सेया कालओ केवचिरं होइ १ । गोयमा ! सब्बद्धं । परमाणुपोग्गला गं भंते! गिरेया कालओ केवचिरं होई । गोयमा ! सम्बद्धं एवं० जाव अणतपदेसिया | (परमाणुपोग्यसेत्यादि ) यदा बहवोऽणवः समसंख्याः Jain Education International For Private पोग्गल भवन्ति तदा सार्द्धाः, यदा तु विषमसंख्यास्तदा मनः, संघात भेदाभ्यामनवस्थितस्वरूपत्वात्तेषामिति । पुलाधि कारादेवेदमुच्यते - ( परमाणु इत्यादि । ( सेए ति ) चलः, जत्वं चोरकर्षतोऽप्यावलिकाऽसंख्येयभागमात्रमेव, निरेजतया श्रौत्सर्गिकत्वादत एव निरेजत्वमुत्कर्ष तो सवयेयं कालमिति । ( निरेए ति ) निश्चलः बहुत्वसूत्रे ( लम्बजं ति) सर्वाखां सर्वकालं परमाणवः सेजाः सन्ति, न हि fare समयोऽस्ति कालवयेऽपि यत्र परमाणवः सर्व एव न चलन्तीत्यर्थः । एवं निरेजा अपि सर्वाद्धामिति । भ० २५ ८०४ उ० । ( अत्र निर्मन्थीपुत्रं प्रति नारदपुत्रस्य प्रश्नः 'णियंठिपुत्त' शब्दे चतुर्थभागे २०८८ पृष्ठे उक्तः ) ( परमाणवः सार्द्धाः समध्या इत्यनन्तरमेवोक्तम् ) परमाणुपुङ्गलानामन्तरम् । तत्र परमाण्वादीनां सेजत्वाऽऽद्यन्तरमाह परमाणुपोग्गलस्स णं भंते ! सेयस्स केवइयं कालं श्रंतरं होई । गोयमा ! सट्टातरं पडुच्च जहसेणं एकं समयं, उक्कोसेणं असंखेज्जइकालं । परद्वाणंतरं पडुच्च जो एवं समयं उक्कोसेणं असंखेजकालं । खिरेयस्स केवइयं कालं अंतरं होइ ? । गोयमा ! सट्टातरं पडुच्च जहसेणं एकं समयं उक्कोसेण श्रावलियाए असंखञ्जइभागं । परद्वाणंतरं पडुच्च जहमेणं एकं समयं, उक्कोसेणं श्रसखेअकालं । दुपदेसियस्स णं भंते! खंधस्स पुच्छा ।। गोयमा ! सद्वाणंतरं पडुच्च जहोणं एकं समयं, उक्कोसेणं असंखेजं कालं । परद्वातरं पडुच जहणं एकं समयं उक्को सेणं तं कालं । णिरेयस्स केवइयं कालं अंतरं होइ १ । गोयमा ! सट्टातरं पडुच्च जहोणं एकं समयं, उक्कोसेणं । आवलियाए असंखेज्जइभागं । परद्वांतरं पडुच्च जहपेणं एकं समयं, उक्कोसेणं अतं कालं; एवं ० जाव अ संतपदेसियस्स । परमाणुग्गोला गं भंते । सेयाणं केव इयं कालं अंतर होइ १ । गोयमा ! यत्थि अंतरं खिरेयाणं केवइयं कालं अंतरं होइ १ । गोयमा ! यत्थि अंतरं, एवं ०जाव अणतपदेसियाणं खंधाणं । (परमाणु इत्यादि) (लट्ठायंतरं पहुच त्ति) स्वस्थानं परमाणोः परमाणुभाव एव तत्र वर्तमानस्य यदन्तरं चलनस्य च व्यत्रधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरं, तस्प्रतीत्य (जद्द घेणं एकं समयं ति) निश्चलता जघन्य काललक्षणम् (उक्कोलेणं असंखेतं कालं ति) निश्चलताया एवोत्कृष्टकाललक्षणं, तत्र जघन्यतोऽन्तरं परमाणुरेकं समयं चलनादुपरम्य पुनश्चलतीत्वम् उत्कर्षतश्च स एवासइख्येयं कालं कचिस्स्थिरो भूत्वा पुनश्चलतीत्येवं दृश्यमिति । (परद्वातरं पडुच ति परमागोर्यत्परस्थाने द्व्यणुकादावन्तर्भूतस्थान्तरं चलनव्यवधानं तत्परस्थानान्तरं तत्प्रतीत्य (जहसेणं एकं समयं उक्कोसेणं असं कालं ति ) परमाणुपुद्गलो हि भ्रमन् द्विप्रदेशाऽऽदिकस्कग्धमनुप्रविश्य जघन्यतः तेन सबैकं समयं स्थित्वा पुनर्भ्राम्यति, उत्कर्षतस्तु सहवेयं का-प्रदेशाऽऽदितया स्थित्वा पुनरेकतया भ्राम्यतीति (नि. Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy