SearchBrowseAboutContactDonate
Page Preview
Page 1110
Loading...
Download File
Download File
Page Text
________________ (१०८७ ) अभिधान राजेन्द्रः । पेढालपुत अपवादे अस्थि से परियार ने णं समोवासree Hosपाणेहिं सव्वभृएहिं सव्वजीवेहिं सव्वसत्तेहिं दंडे निखिते भव, फरस यं तं हे १, संसारिया खलु पाया, तसा वि पाया थावरचाए पश्चायति पावरा वि पाया तसचार पच्चायंति, उसकायाथो विष्पवृष्यमया सब्वे धावरकासि उपअंति, थावरकायाओ विप्पसुमाया सधे तसकासि उवजांति तेतिसकार्यसि उबवन्नाणं ठाय मेयं अधत्तं, ते पाणात्रि वुच्चनि, ते महाकाया ते चिरडिया, ते बहुपरगा पाया जेहिं समगोत्रासगस्त सुपश्चक्खायं भवति, ते अपयरागा पाया मेहि समयोमासगस्त अपच्चक्खायं भवइ, से महया तसकायाश्रो उवसंतस्स उडियस पडिविरयस्स जन्नं तुब्भे वा अन्नो वा एवं वदहयत्थि खं से केइ परियाए जं से समणोवासगस्स एगपाखार वि दंडे शिक्खिते श्रयं पि भेदे से णो णेथाउ भवइ || १३ ॥ ( सवायामित्यादि ) सद्वाचं, सवायं वा तमुदकं पेढालपुत्रं गौतमस्वाम्येवमवादीत्। तद्यथा - नो खल्वायुष्मन्नुइक ! अ स्माकमित्येतदेशे गोपालाङ्गनादिसिद्धं संस्कृत मेयोच्यते तदिहापि तथैवोधारितमिति तदेवमस्माकं तदशोभनं किं तईि ? युवामेवा प्रयादेतदशोभनम् । इदमुकं भवति- अस्मद्वयेनास्य चो चस्यानुत्थानमेष तथाहि भूतं न सभवति नापि क दाचिद्भविष्यति यदुत सर्वेऽपि स्थावरा निपतया इस त्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यास्त्रसानां चासंख्येयत्वेन तदाधारत्वानुपपत्तेरित्यभिप्रायः तथा असा अपि सर्वेऽपि न स्थावरस्वं प्रतिपणा न प्रतिपद्यन्तेनापि प्रतिपत्स्यते । इदमु भवति यद्यपि विवक्षितकालयर्तिगखसा कालपर्यायेण स्थावर कायस्थेन यास्यन्ति तथाऽप्यपरापरत्र सोत्पस्या सजात्यनुच्छेदान्न कदाचिदपि श्रसकायशून्यः संसारो भ तीति तदेवान्तेन चधानुयानमेव अभ्युपगम्य च भवदीयं पक्षं युष्मभ्युपगमेनैव परिहियते तदेव पराभि प्रायेण परिहरति प्रत्यसी पर्यायः स वायम् भवदभिप्राये या सर्वेऽपि स्थावराचार्य प्रतिपद्यन्ते यमित्यर्थाचे अवस्थाविशेषे श्रमणोपासकस्य कृतत्राद्यातिपातनिवृतेः सतः असत्वेन च भवदभ्युपगमेन सर्वप्राणिनामुत्पत्तेः तैश्च सर्वप्रादिभिनसत्वेन भूतैरुपसैः करणभूतैः तेषु वा विषय भूतेषु इण्डो निक्षिप्तः परियमेवति यदा सर्वेपि स्थावराः भवदभिप्रायेण श्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणिविषयं प्रत्याख्यानं श्रमणोपासकस्य भवतीति । एत देव प्रश्नपूर्वकं दर्शयितुमाह - ( कस्ल णं हे मित्यादि ) सुगमं यावत्सकाये समुत्पन्नानां स्थान मे तदधात्यम् श्रघाताई तत्र विरतिसद्भावादित्यभिप्रायः ते च सा नरक तिर्थरा मरगतिभाजः सामान्यसंज्ञया प्राणिनो ऽप्यभिधीयन्ते । तथा विशेषसंज्ञा भवचलनोपेतस्यास्थता अप्युच्यन्ते तथा म हान् कायः शरीरं येषां ते महाकायाः, वैकियशरीरस्य यो. Jain Education International ढालपु जनसममात्यादिति तथा विरस्थितिका 1 गरोपम परिमाणत्वाद्भवस्थितेः तथा ते प्राणिना बहुत मा भूयिष्ठा यैः श्रमणोपासकस्य सुप्रत्यादवानं भवति, सानुद्दिश्य तेन प्रत्याश्यानस्य प्रसादभ्युपगमेन च सर्वस्थाबराणां सरगोपशेरतस्तेऽपतरकाः प्राणिनो यैः करणभूते भावकस्याप्रत्याख्यानं भवति भवतिअल्पशब्दस्याभाववावित्वान्न समस्येष ते येष्यप्रत्याख्यानमितीस्येवं पूर्वोक्क्रया नीत्या ( से ) तस्य भ्रमणोपासकस्य म. इतालकाय । दुपशान्तस्य उपरतस्य प्रतिविरतस्य सतः सुप्रत्याययानं भवतीति संबन्धः, तदेवं व्यवस्थिते वमिति वाक्यालङ्कारे सूर्य व अन्यो वा निय सावित्यादि सुगमम् यावत् (खो णेयाउए भवर ति) ॥१३॥ साम्प्रतंत्रानां स्थावरपर्यायाऽऽपन्नानां व्यापादनेनापि न व्रतमो मतीस्पर्थस्य प्रसिद्धये त्रयमाहभगवं च उदाहू नियंता खलु पुछिया भाडसंतो गां एवं बुतपुत्रं भवइ जे इमे मुंडे नियंठा इह खलु संतेगइया मगुस्सा भवंति तेसिं च भविता भगाराम्रो (अ) गारियं पव्वइए एसिं च णं आमरणंताए दंडे शिक्खित्ते, जे इमे अगारमावसंति, एएम मामरणंता दंडे यांचे कई च गं समथाब्जाव वासाई चपंचमाई बट्टहसमाई अप्पयरो वा भुजयरो वादे दुइञ्जिता अगारमावसेज्जा १ । इंता वसेज्जा, तस्स यं तं गारस्थं वहमायस्य से परखा भंगे भव । यो तिखट्टे समद्वे, एवमेव समयोवागस्य वि तहिं पा हिं दंडे शिक्खित्ते, थावरेहिं पाणेहिं दंडे यो णिक्खिते, तस्स णं तं थावरकायं वहमाणस्स से पच्चक्खाणे यो भंगे भवइ, से एवमायाग्रह १, खियंडा ! एवमायाविषयं ॥ १४ ॥ (भगवं च समित्यादि) पमिति पाक्पारे रा पुनः शब्दार्थे पुनरपि भगवान् गौतमस्थास्वाह रिहरणार्थमपरानपि ततः स्थविरान् साक्षिणः कर्तुमिदमाहनिर्ग्रन्थाः युष्मत् स्थविराः खलु प्रष्टव्यास्तद्यथा-आयुष्मन्तो नि " युवामध्ये यमाणमभिमत माहोस्थिप्रेति । अथ इम्मेन वेदमाह युष्माकमध्येतदभिप्रेतं यदहं तथाशान्तिरुपशमस्तत्प्रधाना एके केचन मनुष्या भवन्ति न नरकतिर्यदेवाः किं तर्हि ? मनुष्याः, तेऽपि नाकर्मभूमिजा नापि म्लेच्छा अनार्या वा तेषां चार्यदेशोत्पन्नानामुपशमप्रधानानामेतदुक्तपूर्वे भवति श्रयं व्रतग्रहणविशेषो भवति । तद्यथा-यें इमे मुण्डा भूत्वाऽगाराद्-गृहानिर्गस्थानगारतां प्रतिपचाः प्रवजित इत्यर्थः । एतेषां बोपर्यारणा म या दण्डो निक्षिप्तः परित्यक्लो भवति । इदमुकं भवतिकश्चित्तथाविधो मनुष्यो यतीनुद्दिश्य वतं गृह्णाति तद्यथान मया यावज्जीवं यतयो हन्तव्याः तथा ये खेमे गारं-गृहबालमानसति तेषां दो निक्षिप्त इत्येवंप प्रणविशेषे व्यवस्थिते सति इदमपदिश्यते भ्रमजिताः कियन्तमपि कालं ममापर्या -- For Private & Personal Use Only केचन प्रति www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy