SearchBrowseAboutContactDonate
Page Preview
Page 1109
Loading...
Download File
Download File
Page Text
________________ पेढालपुत तेषां देशविरतानां कुलाकुलमेव भवति ॥ १० ॥ यच्च प्रागभिहितं तद्यथा तमेव प्रलं स्थावरपर्यायानं नागरिकमिय एवं व्यापादयतोऽपश्यंभाषी इस्तत्परिहर्तुकाम आइ ( १००६) अभिधानराजेन्द्रः । Jain Education International तसा विचति तसा तससंभारकडेणं कम्मुखा यामं च अयं भवइ, तसाउयं च णं पलिक्खीयां भवर, उसका यहिया से तो भाउयं विध्यजति ते तभो आउयं विप्यनहिता यावरताप पचायति । थावरा वि बुकचेति बावरा पावरसंभारकडे कम्णा गामं च गं अवगमद वावरायं च यं पक्खियां भव समार्थ उदय पेढालने भय गोयमं एवं प्रयासी-आ थावर काय द्विइया ते तम्रो श्राउयं विष्वजति, तो उयं उसंतो गोयमा ! गस्थि गं से केइ परियाए जं गं समविप्यमहिचा जो परलोयता पचायति, ते पाया विसोबासगस्स एगपायातिवापविश्य वि दंडे निक्खिते, कर पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह " चंति, ते तसा विवृच्चंति, ते महाकाया ते चिरहिइया ॥ ११ ॥ (तसा बीत्यादि असा अपि द्रीन्द्रियाऽऽदयोऽपि सा इत्युच्य वे असा प्रससंभारकृतेन कर्मणा भवन्ति भारी नाम अ ययंतया कर्मो विपाकानुभवेन वेदनं नामप्रत्येक नामेत्यादिकं नामकर्माभ्युपगतं भवति, सत्येन यत्परिषद्धमायुकं तदोप्रा भवति तदा संभारकृतेन कर्मणा सा इति व्यपदिश्यन्ते न तदा कथञ्चित्स्थावरत्वव्यपदेशो यदा च तदायुः परिक्षीणं भवति, सुमिति वाक्यालङ्कारे, जसकाय स्थिति च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽ मुहूर्तः सातिरेकसहससागरोपमपरिमाणं त दातकापस्थितेरभावादायुकं ते परित्यजन्ति अपरा एयपि तत्सहचरितानि कर्माणि परित्यज्य स्थावर त्वेन प्रत्या• यान्ति, स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावराऽऽदि नाम च तत्राभ्युपगतं भवति । अपराण्यपि त रसहचरितानि सर्वाना परित्यज्य स्थावरस्बेनीदयं यान्ति इत्येयं च व्यवस्थिते कथं स्थावर कार्य व्यापादयती गृहीतकायप्राणातिपासनिवृत्तेः श्रावकस्य मतभद्र इति किं चाम्पत्यावरा च यमित्यादि) वदा तदपि स्थावराऽऽयुष्कं परिक्षीणं भवति तथा स्थावरका स्थिति सा जघन्यतो ऽन्तर्मुहूर्त मुस्कष्टतो अनन्त कालमसं रूपेयाः पुलपरावर्ता इनि ततस्तस्काय स्थितेरभावासदायुष्कं परित्यज्य भूयः पुनरपि पारलौकिकस्वेन स्थावरकापश्थितेरभावात् सत्वेन सामर्थ्यात्वत्यायान्ति तेषां प सानामम्बधिकाम्यनिधानाम्यविधातुमाह से पाब त्यादि) ते जससंभारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंख्या प्राया अयुच्यन्ते तथा विशेषतः अस'भयचजनयोः, इतिधात्वर्थानुगमाद्भय चलनाभ्यामुपपेताखला अप्युच्यते तथा महान् कायो येषां ते महाकावा योजनलक्षप्रमाणथरीरविकुर्वात् तथा चिरस्थितिका अप्युच्यन्ते मवस्थित्य क्षया त्रयत्रिशत्सागरोपमाऽऽयुष्कसद्भावात् ततपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावरका यत्वेन व्यवस्थितानामपीति । यस्तु नागरिक पन्यस्तोऽसावपि दृष्टान्तदान्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलवासिश्वमाविष्करोति । तथाहि -नगरaarya नागरिकः, स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति वह्निःस्थितं पर्यायाऽऽप I -- 1 . पेढालपुत तदा तस्य किल व्रतभङ्ग इति भवतः पक्ष इति स च न घटते, यतो यो हि नगरधर्मैरुपेतः स बहिःस्थोऽपि नागरिक एवातः पायाऽऽपन्न इत्येतद्विशेषणं मोपपद्यते सामरस्येन परिवण्य नगरीवर्तते तमेवेत्येतद्विशेषणं नोपपद्यते तदेव सः सर्वात्मना असत्वं परित्यज्य यदा स्थावर समुत्पद्यते तदा पूर्वपर्यापरित्यागादपरपर्यायाऽऽपन्नत्वात् स एवासौ न भवति । तद्यथा-नागरिकः पल्ल्यां प्रविष्टस्तसमोपेतत्वात्पूर्वधर्म परित्या गाव नागरिक एवासौ न भवतीति ॥ ११ ॥ णं तं हेडं १, संसारिया खलु पाया, थावरा वि पागा तसचार पच्चायंति तसा वि पाया थावरत्ताए पच्चायंति, थावरकापाओ विष्पचपाया सच्चे उसकासि उबवअंति तसकाया विष्पमुच्चमाणा सच् यावर कायंसि उवत्रअंति, तेर्सि चणं यावरकायंसि उववन्नाणं ठाणमेवं वतं ।। १२ ।। (समादत्यादि) सहार्थ सवाई या उदकः पैढाल पुत्रो भवन्तं गौतममेवात्तद्यथा प्रायुध्यन् मोतम ! नास्त्यसौ कचित्पर्यायो यस्मिनेकप्राणातिपातविरमणेऽपि श्रमणोपासकस्य विशिष्टविषयामेव प्राणातिपातनिवृत्तिं कुर्व तो दण्डः प्रापमनरूप निक्षिप्तपूर्व परिश्वकपूर्वो भवति। इदमुकं भवति श्रायकेण सपर्यायमेकमुद्दिश्य प्राति पातविरतिं गृहीतं संसारियां च परस्परगमन संभ चालू ते व साः सर्वेऽपि किल स्थावरत्वमुपगताः, ततश्च सानामभावाचिर्विषयं यत्प्रत्याख्यानमिति । एतदेव प्रश्नबैंक दर्शवितुमाह- कस्य णं तं नित्यादि । समिति वाक्यालङ्कारे कस्य हेतोरिदमभिधीयते, केन हेतुनेत्यर्थः । सांसारिकाः प्राणाः परस्परसंसरणशीला यतस्ततः स्थावराः सामान्येन त्रसतया प्रत्यायान्ति, असा अपि स्थावरतथा प्रत्यायान्ति । तदेषं संसारियां परस्परगमनं प्रद ना परपरेण विवक्षितं तदाविष्कुर्ववाह (धावरकाया इत्यादि) स्थावरकायाद्विप्रमुख्यमानाः स्वायुषा तत्सहचरि धर्म सर्वे निरवशेषसका समुत्पद्यन्ते त्रस कायादपि तदायुषा विप्रमुध्यमानाः सर्वे स्थावरकाये स. मुत्पद्यन्ते तेषां च प्रसानां सर्वेषां स्थापरकायसमुत्पन्नान स्थानमेतद् घात्यं वर्तते, तेन भाषकेण स्थावर कायद्य धनिवृत्तेरकरणावतः सर्वस्य सकायस्य स्थावर कायत्वेनोत्पतेर्निर्विषयं तस्य धावकस्य प्रसवनिवृतिरूपं प्रत्यायानं प्रमोति यथा केनचिदूतमेवंभूतं गृहीतम् । यथा मया नगर निवासी न इन्तव्यस्त थे। द्वसितं नगरमतो निर्विषयं तस्य प्रत्याक्यानम् एवमत्रापि सर्वेषां प्रसानामभावानिर्विषयत्वमिति । १२ । मुकेनाभिहिते सति तदभ्युपगमे गौतमस्वामी दूषयितुमाहसवायं भगवं गोषमे उदयं पेढाल एवं बयासी-खो खलु आउसो १ अस्साकं वत्तम्वएवं तुम्भं चेक For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy