SearchBrowseAboutContactDonate
Page Preview
Page 1097
Loading...
Download File
Download File
Page Text
________________ प्रया (२०७४) अन्निधानराजेन्षः। पूया देषः, तम् अर्चय-पूजय, तद्भक्तिरतो भव इति ॥१॥२ द्रव्यपूजोचिता भेदो-पासना गृहमेधिनाम् । अथ अनुक्रमेण पूजाप्रकारानाह भावपूजा तु साधूना-मभेदोपासनाऽऽत्मिका ॥८॥ क्षमा पुष्पस्रनं धर्म-युग्मदीमद्वयं तथा। गृहमेधिना-गृहस्थानां भेदोपासनारूपा प्रारमनः सकाशात् ध्यानाऽऽभरणसारंच, तदने विनिवेशय ॥ ३ ॥ अहन्-परमेश्वरः भिन्नःनिष्पन्नाऽऽनन्दचिद्विलासी,तस्योपा. हे भव्य । तबले श्रात्मस्वरूपरूपे पक्षमा क्रोधोपशम. सना-सेवना निमित्ताऽऽलम्बनरूपा द्रव्यपूजा उचिता-योग्या स्साषचनधर्मक्षमारूपां-पुष्पन पुष्पमालां निवेशय-स्थापय, तु-पुनः साधूनामभेवोपासनाऽऽत्मिका परमात्मना स्वान्माऽ. तथा-तथैव धर्मयुग्म-श्रावकसाधुरूपं श्रुतचारित्ररूपं वा भेवरूपा भावपूजा उचिता। यद्यपि सषिकल्पकभाषः पूजा सामवयं बनवयं निवेशय, पुनानं धर्मशुक्तं तदेव भाभ- गुणस्मरणबहुमानोपयोगरूपा भावपूजा गृहिणां भवति, त रणस्य सारं प्रधानं परमब्रह्मणि निवेशय, इत्येवं गुणपरि- थाऽपि निर्विकल्पोपयोगस्वरूकस्वरूपा भावपूजा निर्ग्रन्था. यमनकां पूजां कुरु ॥३॥ नामेव । एवम्-श्राश्रवकषाययोगचापल्यपरावृत्तिरूपमदस्थानभिदात्यागे-लिखाग्रे चाष्टमङ्गलीम् । द्रव्य पूजाऽभ्यासन अर्हद्गुणस्वात्मधर्मकस्वरूपभावपूजासानाग्तो शुभसंकल्प-काकतुण्डं च धूपय ॥ ४ ॥ वान् भवति, तेन च तन्मयतां प्राप्य सिद्धो भवति, इत्येवं मदा-मानोन्मादः तस्य स्थानानि, तान्येव भिदा भेदाः तेषां साधनेन साध्योपयोगयुक्तेन सिद्धिः-निष्कर्मता भवति ॥८॥ स्थागा-पर्जमेरहमालीम लिख । तथा-बानाऽग्नौ शुभ- इति व्याख्यातं भावपूजाष्टकम् । अष्ट० २६ अष्टः । संकल्पा-शुभरागपरिणामस्तद्रूपं काकतुण्डं-कृष्णागुरुंधू- "माता पिता कलाचार्यः, एतेषां ज्ञातयस्तथा। पप इत्यनेन रागाऽभयवसायाः शुभाः पुण्यहेतवः सिद्धि वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ।।११०॥" साधने त्याज्या एव, अतःहानबलेन तेषां पागो भवति ॥४॥ ('गुरुवग्ग' शब्ने तृतीयभागे ६४४ पृष्ठे दर्शितोऽयम्) प्रागधर्मलवयोनार, धर्मसंन्यासवहिना । गुरुवर्गपूजाविधिर्दयतेकुर्वन् पूरय सामर्थ्य-राजबीराजनाविधिम् ॥ ५॥ पत्रात्मस्वरूपार्चने'धर्मसंन्यासवहिना' धर्मः'स्वरूपसत्ता. पूजनं चास्य विज्ञेयं, त्रिसंध्यं नमनक्रिया । सरजपरिणामिकलक्षण: चन्दनगन्धतुल्यः तस्य सम्यग् न्या. तस्यानवसरेऽप्युरुचै-श्वेतस्यारोपितस्य तु ॥ १११॥ ला-क्यापमंस एष बहिः, तेन प्राक-पूर्वसाधनरूपःधर्मः सवि. पूजनं च पूजनं पुनः, अस्य-गुरुवर्गस्य, विशेयमवगन्तव्यम् । कल्पभाषनारूपा तदेव लषणं तस्योत्तारो-निवारणं, निर्षिक किमित्याह-"त्रिसंध्यं" संध्याप्रयाऽऽराधनेन "नमनक्रिया" पकलमाची साधकस्पाऽपि सविकल्पकधर्मस्य त्याग एव प्रमाणरूपा । यदि कश्चित्साक्षादसौ प्रणन्तुं न पार्यते, तदा भवति। एवं भाषरूपम्पबादसाधनरूपं लवणोत्तारं कुर्वन् , किं कृत्यमित्याह-"तस्य" गुरुवर्गस्य, "अनवसरेऽपि" 'सामराजनीराजनाविधि' पूर्व सामर्थ्य योगरूपा राजत् तथाविधप्रघट्टकरशारिक पुनरवसर इत्यपिशब्दार्थः । " उ. योभमानानीराजना-भारतिका तस्या विधिस्तं पूरय, साम चैः" प्रत्यर्थ " चेतसि" मनास "भारोपितस्य तु" पूर्व योगरूपं ब-यत्र कर्मबन्धहेतुषु प्रबर्तमानबीर्यस्य न वद् गुरुवर्गस्य पूजनमिति । तारण प्रवृत्तिा, स्वाऽऽस्मधर्मसाधनाऽनुभवकत्वे प्रवर्तमानो तथानिष्प्रयासस्पेन प्रवर्तते स योगः सामर्थ्य उच्यते ॥५॥ अभ्युत्थानाऽऽदियोगश्च, तदन्ते निभृताऽऽसनम् । स्फुरन्मङ्गलदीपं च, स्थापयाऽनुभवं पुरः। नामग्रहश्च नास्थाने, नावर्णश्रवणं क्वचित् ।। ११२।। योगनृत्यपरस्तीय-त्रिक संयमवान् भव ॥६॥ अभ्युत्थानाऽऽदियोगोऽभ्युत्थानाऽसनप्रदानस्थितपर्युपासपा-पुनः स्फुरत् देवीप्यमानं मङ्गलदीपं मङ्गलं सर्वद्रव्यभावो- नाऽऽदिविनयव्यापाररूपः, चःसमुश्चये, तदन्ते गुरुवर्गान्ते, नि पद्रवमुक्तं. दीप-भावप्रकाशम्, अनुभवं स्पर्शज्ञानस् प्रास्मस्थ. भृताऽऽसनमप्रगल्भतयाऽवस्थानम्,नामप्रहच नामोच्चारणभाषाऽऽस्वादनयुक्तं ज्ञानं, पुर:-अग्रे स्थापय । योगाः मनोवा: रूपः,न-नैव,अस्थाने मूत्रपुरीषोत्सर्गाऽऽदिस्थानरूपे,न-नैव, कायरूपास्तेषां साधनप्रवर्तनरूपं नृत्य, तत्र तत्परः सोचमः अवर्णश्रवणमवर्णवादाऽऽकर्णनम्, कचित्परपतमध्याव, सम् परमाध्यात्मधारणाभ्यानसमाधिरूपलायोग अपरि- स्थानेऽपीति। सामनरूपः पूजात्रयमयो या 'तूपाययभः तवान् तथाभव, इत्यनेन प्राभ्यन्तरपूजया सवाऽनन्दमयं च चैतन्यल. साराणां च यथाशक्ति, वस्त्राऽऽदीनां निवेदनम् । क्षणं स्वारमानंतपं कुरु ॥६॥ परलोकक्रियाणां च, कारणं तेन सर्वदा ॥ ११३ ॥ उद्धसन्मनसः सत्य-घएटां कादयतस्तव । साराणां चोकृपानाम्, यथाशक्ति यस्य यावती शक्तिस्तया. भावपूजारतस्येत्यं, करकोडे महोदयः ॥ ७॥ पत्राऽऽदीनां बसनभोजनालङ्काराऽऽदीनाम्, निषेवनं-समर्प. हाय भावपूजारतस्य तष महोदयः-मोक्षःकरकोडे-स्ततले णम् , तथा परलोकक्रियाणां च देवातिथिदीनानाथप्रतिप. मास्ति । किं कुर्वतः-उन्मसन्मनसः-प्रसन्नचित्तस्य सस्पर्या. तिप्रभृतीनाम् , कारणं-विधापनम् , तेन गुरुवर्गेण, सर्वदा परूपा'पएटा पादयतः' शब्दं कुर्वत स्यनेन सहर्षसत्यमनो. सर्वकालम् । नासपएट नावयता लतः पूर्वोक्तपूजाकरणेन सर्वशक्तिमादु. तथाभर्भावरूपो मोसो भवति ॥ ७॥ त्यागश्च तदनिष्टाना, तदिष्टेषु प्रवर्तनम् । • मेघाऽऽघोष-मा- शक्ल । भौचित्येन स्विदं ब्रेयं, माहुर्धर्माऽऽयपीच्या ।। ११४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy