SearchBrowseAboutContactDonate
Page Preview
Page 1096
Loading...
Download File
Download File
Page Text
________________ पया (१०७३) पूणिव्वलणामास अभिधानराजेन्षः। स्य निर्वलनं-स्फेटनं तत्प्रधानो मासः प्रतिनिर्वलनमासः। -पूतपटी-स्त्री०पूतपट्याम् , भ०१५ श०। प्रमोदमासे,यत्र निरूढप्रायश्चित्तो जनः प्रमोदते । व्य०३ उ० प्रतिपियाग-पृतिपिण्याक-न० । कुथितखले, प्राचा० २श्रु. पूया-पजा-स्त्री० । 'पूज' पूजायाम् अस्मात् "गुरोश्च हलः" १चू०१ १०८ उ०। ॥८।३।१०३॥ इत्यप्रत्ययान्तस्य पूजन पूजा । प्रशस्तम नोवाकायचेष्टायाम् , श्राव०३० । स० सत्कारे. पश्चा. पूय-पूत-त्रि० । पवित्रे, अष्ट० ३२ अष्ट । ६ विव० । गायध्यादिपाठपूर्वके सन्ध्याऽर्चने, अनु । पुष्पापूय-न० । पक्के रुधिरे, सूत्र. १ श्रु० ५० १ उ० । प्रश्न । अदिभिरर्चने, स्था० ३ ठा० ३ उ० । गन्धमाल्यवस्नपात्राप्रज्ञा । स० 101 प्राचा।" पर सोणियं पूर्व भाति।" | अपानप्रदानाऽऽदिसत्कारे, हा०२ अष्ट । सक्का । यथोचि. निचू० ३ उ4 त्येन पुष्पफलाहारवस्त्रादिभिरुपचारे, प्रथ. १.द्वार। पृयग-पूतग-न०। शुभगन्धवति पुरीषे, शा०१७०६०। स्था० । स्तवाऽऽदिभिः सपर्यायाम् , दर्श०१ तत्त्व । (प्रतिष्ठित पृयद्वाण-पूजास्थान-न० । पूजायाः स्थानं पूजास्थाम् । स्य जिनबिम्बस्य पूजाविधिः समग्रोऽपि वेश्य' शब्दे पूजाऽहे, दश०१०। तृतीयभागे १२७७ पृष्ठे उक्तः ) 'अट्ठपुप्फी' शब्दे प्रथमभा. यहि (ख)-पूजार्थिन-निकापूजामर्थयते यः सःपूजार्थी। गे २४५ पृष्ठे तत्पूजाका ) (सिद्ध बलिविधानमपि 'चाय' शब्द तृतीयभागे १२७४ पृष्ठे उक्तम् )(पूजार्थ गन धरेत् इति 'गणपूजाकामे, स०३० सम। धर'शब्दे तृतीयभागे ३३२ पृष्ठे उक्तम्) प्रोतपुष्पैः पूजा-प्रोतपु. पृयण-पूजन-न० । वनपात्राऽऽदिना (सूत्र०११०१००। पैः पूजनाक्षराणि साम्प्रतं श्राद्धदिनकृत्य सत्कानि शातानि उत्त। दश)सत्कारे,सूत्र.१ श्रु० १२०। प्राचा। वनपा. सन्ति १० । तथा ईददिने अस्वाध्यायविषये वृद्धरनाचरणघाऽऽदिलाभे,सूत्र० १ श्रु०१३ अ० । दश। सत्कारपुरस्कारे, मेव निमित्तमवसीयते ।११। ही० ३ प्रका० ।। कुमारपाल सूत्र०१श्रु०४ अ०१ उ० गन्धमाल्याऽऽदिभिर भ्यर्चने,श्राव० राजेन हेमाचार्यस्य सुवर्णकमलेः पूजा कृता इति 'गुरुपूया' ४ ०। सूत्र० । द्रविणदानान्नपानसत्कारप्रणामसवाविशे. शब्दे ३ भागे ६४४ पृष्ठे गतम्) (द्रव्यपूजानिषेधः साधूषसपे, प्राचा०१श्रु०१.१ उ० । ययाक्रमं गुर्वादीनामाहार- नाम् ' चेय ' शब्दे तृतीयभागे १२१७ पृष्ठे दर्शितः ) संपादनविनय करणे, ज्ञानाऽऽचाराऽऽदिषु पञ्चस्वाचारेषु य- अथ द्रव्य पूजोपस्काररूपं भावपूजास्वरूपभावनोपचार रूपं थायोगमुद्यच्छतामुपबृंहणे, व्य० ३ उ० । भावपूजाकंचितन्यते-तत्र गृहस्थोऽनेकसंसारभारत्रस्तः कपूयणकाप-पूजनकाम-त्रि० । सत्कारपुरस्काराभिलाषिणि. दाचित् निर्विकाराऽऽनन्दरूपां जिनमुद्रा विलोक्य प्राप्तवैरा. सूत्र० १७०४ अ०१ उ० । ग्यो भवोद्विग्नःसर्वासंयमत्यागाभिलाषया परमसंवररूपंपर. पुयण द्वि(ण)-पूजनार्थिन्-ति० । पूजनं वस्त्रपात्राऽऽदिना ते मेश्वरं सद्भक्या पूजयति, स्वयोगस्वपरिग्रहाऽऽदिकं सर्वथा नार्थः पूजनार्थः, स विद्यते यस्थासौ पूजनार्थी । पूजाप्रार्थके, त्यनमसमर्थः सर्वमपि तीर्थंकरभक्तियुक्तं करोति, ततश्च श्रा. सूत्र. १ श्रु० १० अ०। स्मा स्वगुणपरिणतः स्वरूपसाधनरूपां भावपूजां करोति, तत्स्वरूपा नामतः पूजा इति कथनम् स्थापनातः तल्लिङ्गा. पूयणमाउच्चारण-पूजनाऽऽद्युचारण-न०। पूजाप्रभृतिपदाभि चरणम द्रव्यतः चन्दनाऽऽदिभिःशून्योपयोगेन च, भावतः धाने, पञ्चा० १० विव। गुणकत्वरूपा, सा व्याख्यायतेपूयणवत्तिया स्त्री० । पूजनप्रत्यय-न । पूजननिमित्ते, पूजमं च गन्धमाल्याऽऽदिभिरभ्यर्चनम् । ध०२ अधि० । ल० । दयाऽम्भसा कृतस्नानः, सन्तोषशुभवस्त्रभृत् । प्रति०। विवेकतिलकभ्राजी, भावनापावनाऽऽशयः ॥१॥ पृषणा-पूतना-खी० । दुष्टव्यन्ताम् , पि० । अपत्यमारि भक्निश्रद्धानघुमणो-म्मिश्रपाटीरजद्रवैः । कायां गडुरिकायाम् , पिं० । नवब्रह्माङ्गन्तो देवं, शुद्धमात्मानमर्चय ।।२॥ (युग्मम् ) घूयणासुय-पूजनाऽऽस्वादक-पुं०। पूजनं देवाऽऽदिकृतमशो काऽऽदिकमास्वादयत्युपभुत इति पूजनाऽऽस्वादकः । सम. युग्मतो व्याख्यानं दर्शयति-हे उत्तम ! एवंविधं शुद्धावसरणे देवादिकपूजोपभोगिनि,"अणुसासणं पुढो पाणीव. त्मानम् , अनन्तज्ञानाऽऽदिपर्यायम् भात्मारूपं देवं नवप्र. सुमं पूयणासुते।" सूत्र.१ श्रु० ११ १०। कारब्रह्मरूपाङ्गतः अर्चय-पूजय । कीदृशो भूत्वा ?, इत्याहपूणिज्ज-पूजनीय-त्रि० । पुष्पैरर्चनीये, शा० १ श्रु०१०। दया-द्रव्यभावस्वपरप्राणरक्षणरूपा,सा एव अम्भ:-जलं पा. नीयं, तेन कृतं स्नानं पाविध्यं येन सः, सन्तोषः पुद्गलभाव. भ० । पञ्चा । औ०। पिपासाशोकाभावरूपः स एव शुभवस्त्राणि तेषां भृत्-धारक: पूयपाव-पुतपाप-त्रि०। विशुद्धमासे, अपगतपापे, विशे०। विवेकः स्वपरविभजनरूपं ज्ञानं तदेव तिलकं तेन भ्राजी प्रयफली-पूगफली-स्त्री०। (सोपारी) वृतविशेषे, "पूयफली शोभमानः । पुनः कथंभूतः ?-भावना अद्गुण कन्वरूपा खजूरी,बोधव्वा नालिएरी य ।" भ०८ श० ३ उ०। प्रशा। तया पावन:-पवित्र प्राशयोऽभिप्रायः यस्य सः, पुनर्भक्ति. पुयलिया-पुपलिका-स्त्री० । स्नेहदिग्धतापिकायाम् परिपकः | राराध्यता श्रद्धा-प्रतीति:-"एस अट्टे परम?" एवंरूपा पोततः। परिपके पूरे,ध.२ अधिक। आचा। अपूपाऽऽदि- तपघुसणेन उन्मिभ्रं पाटीरज, तस्य द्रवः, तैः शुद्धाऽऽत्मा के, ०१ उ. ३ प्रक०। परमेश्वरः, स्वकीयाऽऽत्माऽपि, दीव्यति स्वरूपे इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy