SearchBrowseAboutContactDonate
Page Preview
Page 1078
Loading...
Download File
Download File
Page Text
________________ पुरेकम्म संविग्गग्गणं तं गियतोऽषि संविग्यो | ६६० ॥ गीतार्थग्रहणेन कृतेनैतज्ज्ञापितं यदाम्मार्थितम् आदिशब्दात् संक्रामितं तदायातो गीतार्थ एच डा ति नागीतार्थः संनिमयेन तु तदात्मार्थिताऽऽदि डा मोऽपि गीतार्थः संग्लिो भवति नासंविग्न इत्युकं भवति । इथं पुनः पुरतः कर्म भवतीति दर्शयतिपुरतो वि हुजं धोय, अतट्ठाए न तं पुरेकम्मं । उद (उ) भल्लं, ससिखि- दगं च सुके तर्हि गहणं ॥ ६६१ ॥ पुरतोऽपि साधोरप्रतोऽप्यात्मार्थे धीतं तत्पुरःकर्म न भवति किं तु तदाऽऽई सम्रिग्धं वा मन्तव्यम् । उद ssc विन्दुसहितं सस्निग्धं बिन्दुरहितं तस्मिन्नुभयेपिच्छे परिवते मध्यम्। , (२०५५) अभिधानराजेन्द्रः । 3 पुरः कर्मोद काऽऽर्द्वयोर्विशेषमाह - तुझे विसमारंभ, सुके गहयेक एकपडिसेहो । अमस्थ छूट तानिय, असो होइ खिप्यं तु ॥ ६६२ ॥ काss पुरःकर्मणोः तुल्येऽध्यष्कायसमारम्भे एकस्मि मनुरका शुष्के सति ब्रहणम्, एकस्मिन् पुरः कर्मणि पुनः केऽप्यनात्मार्थिने ब्रह्मणस्य प्रतिषेधः तथाहि संयतार्थ द्वाभ्यां पृथक पृथक रकमेत परितम् उ बकाईस स्निग्धौ न तः परं येनास्मार्थितं तप हस्तात् कल्पतेपेतुमार्थितं तस्य इस्लाम कहते। एवं चि कालिके पुरः कर्मयुक्रम्। यत्र तु हस्ती मात्रा यमेव अन्यत्र तादी माशु प्रतिमा वातापि मपि मयं कर्तव्यम्। गर्त कस्येति द्वारम् अथाऽऽरोपणाद्वारमाहचाउम्मासुकोसे, मासिय मक्के व पंचग जाने । पुरकम्मे उदझे, मसिविद्धाऽऽरोवणा भणिया ||६६४|| . उदक समारम्भे पुरःकर्मोत्कृष्टमपराधपदम् उदका म स्यमं सस्निग्धं जघन्यम उकडे बायारो माला प मध्यमे लघुमासिकं, जघन्ये पञ्च रात्रिन्दिनानि । एवं पुरःक मोदकाऽऽर्द्रसस्निग्धेषु यथाक्रममारोपणा भणिता । अथ परिहरणाद्वारमाह परिहरणावि यदुविधा, विहि अविडीए अ होइ नायब्बा । पढभिल्लुगस्स सव्वं, बिइयस्स य तम् गच्छामि ॥ ६६४ || तयस्स जावजीवं चउथस्स य तं न कप्पए दब्बं । तदिवस एगगणे निपट्टगहणे व सचमए ॥ ६६५ ।। परिहरणाऽपि च द्विविधा विधिपरिहरणा, अविधिपरिह रणा च भवति ज्ञातव्या । अविधिपरिहरणा सप्तविधा-त s] प्रथमस्य नोदकस्य सर्वमपि द्रव्यजातं स्वगच्छे परगकलेच यावज्जीयमकल्पनीयं द्वितीयस्य तु तस्मिन्नेव ग यावज्जीवं तृतीयस्य यावज्जीवं तस्यैवैकस्य साधोः सर्वमपि व्यजातं चतुर्थस्य तु तत् इन्यमेकं पाचवी पचमस्य तु तद्दिवसं सर्वद्रव्याणि पठस्य तु तस्येवेकद्रव्यस्य प्रहणं न कल्पते, सप्तमस्य निवृत्तः सन् स एव साधुः परिणतेन हस्तेन ग्रहणं करोवित्यभिप्रायः । 9 Jain Education International - अथैतेषामेव पराभिप्रायाणां व्याख्यानमाहपढमो यावज्जीवं सब्बेसि संजयाय सव्त्राणि । पुरेकम्म दव्याणि निवारे बीमो पुरा तम्मि गरम || ६६६ ॥ प्रथमो मोदको परिपुरकर्म कर्म त याबद पुरः कर्मकारी दाता तदर्थे च तत्पुरःकर्म कृतं ततो याबजीपति तावत् स्वगच्छ पर गलका (का) मां सर्वेषां संतान सर्वाणि द्रव्याणि निवारयति द्वितीया पुनः तस्मिन् गच्छे सर्वेषामपि साधूनां यावज्जीवं सर्वद्रव्याणि निवारयति । सओ यावजीवंत सेवेगस्य सम्पदम्पाई । uits areथो पुण, तस्सेवेगस्त तं दब्बे || ६६७ ॥ तृतीय : प्रबीति यदर्थे पुरा कर्म कृतं तस्यैवैकस्य याव जीवं सर्वद्रव्याणि न कल्पन्ते चतुर्थस्तु तदेकं व्यं स्वैयैकस्य पारशी पारयति । 3 सव्वाणि पंचमो तं दियं तु तस्सेव छट्टो तं दब्बं ! समओ नियतो गिएइ तं परिणयकरम्प ||६६८ || 1 पञ्चमो ब्रवीति तदेवैकं दिनं सर्वाणि द्रव्याणि तदीयगृहे न कल्यम्ले षष्ठो भूते तदेवैकं द्रव्यं तस्य तद्दिनं न माह-परितकरे परिणतारकाये सति इस्ते मिश्रादित्वा निवर्तमानस्तत्रैव गुडेस साधुः सर्वद्रव्याणि हातु न कचिद्दोषः । • पति - एगस्स पुरेकम् वतं सब्बे वि तस्थ वॉरेंति । दव्यस्स प दुलभता, परिचतो गिलायो तेहि ॥६६६॥ एकस्य साधोरर्थाय पुरःकर्म यत्र पूर्ण संजा तत्र ये सर्वेषामेकस्य वा सर्वद्रव्याणि । उपलक्षणत्वादेकमपि द्रव्यं यावज्जीवं तद्दिनं वा वारयन्ति तैईयस्य ग्लानप्रायोग्यस्याभ्यत्र दुर्लभतया खाना परित्य को मन्तव्यः । 1 - एतदेव सविशेषमाह जेर्सि एसुवरसो, भावरिया तेहि उ परिचत । खममा पाहुना विप, सुब्बतमजायगा से तु।। १०००|| येषां यथान्दवादिनामेच सर्वद्रव्यमथाऽऽदिमतिषेधरूप उपदेशाचा पकार प्राधूका परित्यका दिव्यस्याम्यत्र दुर्लभते प्रायोग्य For Private & Personal Use Only यहं परिस्फुटम् महा मूर्खाः, अतश्वषेदित्वात् स्वद प्ररूपणानिष्पन्नं वामीषां चतुर्गुरु प्रायश्चित्तम् । ये सर्वानपि साधून परिहारं कारयन्ति ते स्वपक्ष साधनसमर्थं विधिमाह अद्वाय निगवाई, उम्माम खमंग भक्खरे रेखा | मग करा परंपर, समजायगा से वि ।। १००१ ॥ यंत्रकर्मकृतं साध्यनिर्मताऽऽदय उन्ामका पा यदि प्रामे मिला नशीला भजानन्तो माप्राविशमिति कृत्या क्षपकस्तत्र स्थाप्यते । अथ नास्ति क्षपकस्ततः कुब्याऽऽदायक्षराणि विषयन्ते यथा पुरा कर्म न केनापि भिक्षा प्राह्मेति अथ तारा लिखितुं न जानीतस्ततः रेखा संख्या अथाऽपि सा केनाऽपि न बावेति ततोऽपरे साधून मार्ग कृत्वा मिलितानां नीयम् अपि पुरःकर्मकृतं तेऽपि परस्परया सर्वसाधून ज्ञापयसि इथं ये (सुब्बचं ) सुब्बलं तेऽप्यन्वा मम्तव्याः ।" - www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy