SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ पुरेकम्म अज्ञायमाने च प्राशुकामा शुकविभागे शोधिरपि काचिनास्ति (ते) तचाभिप्रायेण तस्याभ्राभावे चारिवस्याप्यभावः । इन्दीस्युपमदर्शने हुरियामन्त्रये तसे हे आचार्य बहूनि पुरत किमले बहूनि च वायकेन पूर्व कृतानि तानि सर्वाि पुरा कर्म प्राप्नुवन्ति । ( २०१४ ) निधानराजेन्द्रः | अत्र सूरिः प्रतिवचनमाहकार्यं खलु पुरसो, पचवखपरोक्खतो दुडा होइ । तह वि य न पुरेकम्मं, पुरकम्मं नोदग ! इमं तु ॥ ६८२॥ काममनुमतं खलुशब्दो ऽवधारणे, अनुमत मे वास्माकं यत्पुरः शब्दः प्रत्यक्ष परोक्षतो द्विधा भवति यदा पुरोऽग्रतः कर्म पुरः. कर्मेति व्युत्पतिराजीयते तदा प्रत्यार्थवाचकः दि तु पुरा कर्म तदा परोक्षार्थवाचकः। एवं पुरःस्य प्रत्यक्ष पार्थवाचकतया यद्यप्युत्थानाऽऽदीनि पुरा कर्म प्राप्नुवन्ति तथापि तानि पुरः कर्म न भवन्ति, किं तु पुरःकर्म हे नोदक ! इदं वश्यमाणं भवति । तद्देवाऽऽइ इथं वा मावि सीतोदरच जं धोवे। समया दाता, पुरकम्मं तं वियागादि ॥ ६८३ ॥ इस्तं वा मात्र या पूर्व मिक्षादानात् प्रथमं शीतोदकेन सचिन पहाताना धावति प्रज्ञापति - कर्म विजानीहि न शेषमुत्थानगमनाऽऽदिकम्, तथा समयप रिभाषया स्यात् । गतं किमितिद्वारम् । अथ कस्येति द्वारस्य प्ररूपणामाहकस्स सि पुरेकम्मं, जो तं पुण पभू सर्व कुआ । अना पशुमंदिट्टो, सो पुरा सुहि पेस बंधू वा ॥ १०४ ॥ कस्य पुनः पुरः कर्म भवतीति पृच्छायां निर्वचनम् - यते स्तत्परिहारिणः साधोः पुरः कर्म मन्तव्यं तदितरेषां दोषत्वेनानभ्यु. पगमात् । तत्पुनः पुरःकर्म प्रभुर्गृहस्वामी स्वयमेव कुर्यात् । श्र यवा-प्रभुसंदिष्टः प्रभुषा आषिस पुनः प्रभुसंदिचा तद्यथाद्दत् मिश्रं प्रेामादिर्माता भगिम्बादि । अथ पुरः कर्मणः संभवमाहदमए पमायपुरिसे, जाए पंती वाऍ मोयं । सो पुरिसो तं वनं तं दब्बं अन्न अन्नं वा ॥ ६८५ ॥ संखयां परिपरिवेषये नियुक्तः कोऽपि इमका कर्मकर एतेन प्रभुदयम् प्रमाणपुरुष वा स्वामी अने न च प्रभुग्रहणम् । ततश्च दाता प्रभुर्वा प्रभुसंदिष्टो वा यस्यां परको पुरःकर्म कृतवान् तामुक्त्वा यद्यम्य प संक्राम ति तदा यदि परिणत हस्तस्ततः कल्पते । अत्र चाष्टौ भङ्गा भवन्ति पुरुषः तां पाप, तद् इयमम्ब पं वा स्यनेन चत्वारो मङ्गः सूचिताः। एवमपुरुष स्यनेनाऽपि चत्वारो भङ्गाः सूच्यन्ते । एवमेतेऽष्टौ भङ्गाः । एतानेवाष्ट भङ्गान् स्पष्टयतिसोता अभी दो वने । एमेव य अत्रेण वि, भंगा खलु होंति चत्तारि ||९८६|| स पुरुषस्तद् द्र्यं तस्यां पाविति प्रथमः १. स पुरुषः तद् द्रव्यमन्यस्यां पङ्क्राविति द्वितीयः २ ।ल पुरुषो ऽन्यद् द्रव्यं त स्यां पाविति प्रथमः १ स पुरुषस्तद्द्रव्यमन्यरूप पक्का Jain Education International - पुरेकम्म विति द्वितीयः स पुरुषो द्रम्यं तस्यां पात यः स पुरुषो द्रव्यमन्यस्यां पाविति चतुर्थः ४ ॥ अत्र च द्वे अपि द्रव्यपरक्ली अन्ये इति । एवमेवान्य पुरुषपदेनाऽपि चस्वारो भङ्गा भवन्ति । तद्यथा अन्य पुरुषस्तद्रव्यं त स्यां परी ५, अभ्यः पुरुषस्तद् द्रष्पम् अभ्यस्यां परौ ६ अभ्यः पुरुषः अभ्यषु षभ्यं तस्यां पक्की ७, अम्यः पुरुषः अन्यत् इभ्यम् अन्यस्य पी एतेषां मध्ये येषु यथा कल्पते तदेतद्दर्शयतिकम्प समेतु तह समम्मि तयम्मि विभवावारे। अतट्ठियपि दोसुं, सव्वत्य य भयसु करमत्ते ॥८७॥ समेषु द्वितीयचतुर्वपामेषु गृहीतुं ते तथाहि-तीये तावदन्यस्यां परलौ संक्रान्तत्वेन द्रव्यमपि वक्ष्यमाणानीया चतुर्थे तु यान्तरत्वेनाम्यस्यां पर दीपमानव च पठे तु पुरुषान्तरेचा उपरस्य पक्की दी इति देवी ने तु तिसृणामपि पुरुषव्यनामम्पस्थेन परिस्फुटमेव कल्पत इति तथा सप्तमेऽपि भनेच, पुरुषान्तरेाम्ययस्य दीयमानत्वात् तृतीये तु ि पारेति वा साधुरामाचे हस्तमात्रक शासनव्यापारः कृतः स यदा व्यापारान्तरेण छिनो भवति तदा तेनैव पुरुषेाम्पत्यं तस्यां पक्की दीयमानं कल्पत इति भाषा द्वयोः प्रथमोदितव्यं तेनास्मा र्थितं भवति ततः कल्पते, नान्यथा । सर्वत्र चाष्टस्वपि भङ्गेषु करमात्र के भज- विकल्प, यदि इस्तो वा मात्र यासनिग्धमुदका वा न भवति ततः कल्पते, अन्यथा तु नेत्येवं भजना कर्त्तव्येत्यर्थः । अथ किमर्थ पुरःकर्म करोतीत्याहअच्चुसि चिकना, कूरे घुषितं पुणो पुणो देइ । आयम्मि पुत्रं दद्दल जयं परमया ॥ ८८ ॥ परिवेषणं कुर्वतो वाधक वा कूरस्तत एकत्र हस्तदायादपरच हस्ते विद्वान् कुण्डकाऽऽदिखितेनोइकेन स दाता पुनः पुनरषा दस्तमात् ददाति प रिवेषयतीत्यर्थः । साधोरप्यागतस्य तथैव यदि भिक्षां ददाति तदा पुरः कर्म भवति । यदि वा पूर्वमाचम्य हस्तं मात्रकं वा प्रक्षाल्य प्रथमत एत्र यतीनां दद्यात् ततोऽन्येभ्यः परिवेषयेत् तदापि पुरःकर्म भवति । पपुरःकर्मणि कृते यय कल्पते तदेव निर्बुलिगाथया दर्शयतिदाऊद कोई दिजा पुग्यो वि तं चैव । अद्रि संकामिषगहणं गीयस्थ संविग्गे ॥ ८६ ॥ तदनेषणाकृतं द्रव्यं मुक्त्वा अन्यस्मै द्रव्यं दत्वा परिवेष्य कश्चित्तदेवानेषणाकृतं द्रव्यं पुनरपि तस्यामन्यस्यां वा पको साधूनां दद्यात् एवं व्यापारे मार्थितं सत् कल्पते अथवा संकामियति तदायं स दाता श्रन्यस्मै परिवेषयेत् स यदि दद्यात् तत एवं संक्रा मितं सत् कल्पते । एतच्च प्रहरां गीतार्थस्यानुज्ञातं यतो गीतार्थस्तद् इन्यमित्यं गृद्धानोऽपि संविग्नो भवति । एतदेवाम्य भाष्यकारो भावयति गीत्थायेगं द्विपमा गेल्हई गीतो । " , For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy