________________
(ER) अनिधानराजेन्द्रः।
पतः । इति केवलस्यापि दृश्यत इति । पुणाइ । द्वितीयवा- मणुयदुर्ग ७ देवदुगं .पंचिंदियजाइ तणुपण १५॥१॥ रायाम् , प्रा०१ पाद।
अंगोवंगतियं पि य१८, संबयणं वनरिसहनारायं १०। पुणुई-स्त्री० । गुच्छवनस्पतिभेदे, प्रशा० १ पद । श्वपचे, पढम चिय संठाणं, वन्नाश्चउक्कसुपसत्थं २४ ॥२॥ दे. ना.६ वर्ग ३८ गाथा ।
गुरुलहु२५परावायं२६,उस्सासं२७आयवं च२८उज्जोयं२६ । पुणो-पुनर-श्रब्य० । स्वरूपावधारणे, नि० चू. २ उ० । वि
सुपसस्था विहयगई३०,तसाइदसगंच ४० णिम्माणं ४१ ॥३॥ शेषणे, निचू०३ उ०। वाक्यान्तरोपन्यासे , उत्त० ३६
तित्थयरेणं सहिया, वायाला पुन्नपगईओ।" इति । श्र.। पूर्वस्माद् विशेषे, प्राचा०१ श्रु०४ १०२ उ०।।
एवं द्विचत्वारिंशद्विधमपि । अथवा-पुण्यानुबन्धिपापानुब
न्धिभेदेन द्विविधमपि । अथवा-प्रतिप्राणिविचित्रत्वादनन्तपुणोपुणो-पुनःपुनर-श्रव्य० । बहुशः शब्दार्थे, सूत्र० १७०
भेदमपि पुण्यसामान्यावेकमिति । अथ कर्मैव न विद्यते, ५० १ ०। “बहुसो त्ति वा भुजो त्ति वा पुणोपुणो त्ति |
प्रमाणगोचरातिकान्तत्वात् शशविषाणवदिति कुतः पुण्यकथा एगटुं।" नि० चू०२ उ०। विपा० ।
मसत्तेति? असत्यमेतत् । यतोऽनुमानसिद्धं कम तथाहि-सुपूणोभव-पुनर्भव-पुं० । पुनर्जन्मान्तरे, दश० ८ ० । खदुःखानुभूतेहेतुरस्तिकार्यत्वादङ्करस्यैव बीजं यस्य हेतुत्वं त. पुणोय-पुनश्च-अव्य० । पुनरपीत्यर्थे, प्रश्न० ५ आश्र0 द्वार।
कर्म,तस्मादस्ति कर्मेति। स्यान्मतिः-सुखदुःखानुभूतेई एव पुण-पूर्ण-त्रि० । भृते, भ० १ श० ६ उ० । “ईश्रो पु
हेतुरिष्टानिष्टविषयप्राप्तिमयो भविष्यति किमिह कर्मपरिक
ल्पनयाान हि निमित्तमपास्य निमित्तान्तरान्वेषणं युक्त पाओ।" दश०७०। श्रा०म०। समस्ते, उत्त०१२१०।।
रूपमिति,नैवं व्यभिचारात्। इह यो हि द्वयोरिटशब्दाऽऽदियभ०। सूत्र० । सकलावयबयुक्ते,स्था०४ ठा०४ उ० । यत्स्वरक
षयसुखसाधनसमेतयोरेकस्य तत्कले विशेषो दुःखानुभूति लाभिः परिपूर्ण गीयते तत्पूर्णम् । रा० । जी० । स्था० ।।
मयो यचानिष्टसाधन समेतयोरेकस्य तत्फले विशेषः सुखास्वरकलाभिः सर्वाभिरवियुक्तं कुर्वतः पूर्णम् । अनु० ।
नुभूतिमयो नासौ हेतुमन्तरेण संभाव्यते । न च त तुक पूर्णाष्टकम्
पवासी युक्तः साधनानां विपर्यासादिति, पारिशेष्याद्विशिष्टऐन्द्रश्रीसुखमग्नेन, लीलालग्नमिवाखिलम् । हेतुमानसौ कार्यत्वाद् घटवत,यश्च समानसाधनसमेतमोस्त. सच्चिदानन्दपूर्णेन, पूर्ण जगदवेदयते ॥ १ ॥ त्फलविशेषहेतुस्तत्कर्म, तस्मादस्ति कर्मेति । श्राह च-"जो अथ पूर्णत्वं वस्तुनो निरूपयति
तुलसाहणाणं, फले विसेसो न सो विणा हेउं । कजसणी पूर्णता या परोपाधेः, सा याचितकमण्डनम् ।
गोयम! घडो व्य हेऊ य से कम्मं ॥१६९॥" (विशे०) किं
च-अन्यदेहपूर्वकमिदं बालशरीरम् इन्द्रिया विमरवात, य. या तु स्वाभाविकी सैव, जात्यरत्नविभानिभा ॥२॥
दिहन्द्रियाऽऽदिमत्तदन्यदेहपूर्वकं दृष्टं,यथा बालदेहपूर्वकं युवअवाप्तवी विराकल्पैः, स्यात् पूर्णताऽन्धेरिवोर्मिभिः। । शरीरमिन्द्रियाऽऽदिमश्चेदं यालशरीरकं तस्मादन्यशरीरपूर्वकं, पूर्णाऽऽनन्दस्तु भगवा-स्तिमितोदधिसन्निभः ॥ ३ ॥
यच्छरीरपूर्वकं चेदं बालशरीरकं तत्कर्म,तस्मादस्ति कमेति । जागर्ति ज्ञानदृष्टिश्चेत , तृष्णा कृष्णाहिजागली।
आह च-"बालसरीरं देह-तरपुव्वं दियाइमत्तानो।जह था.
लदेहषुब्यो, जुव देहो पुष्यमिह कम्मं ॥१६१४॥" (विशे०) पूर्णाऽऽनन्दस्य तकि स्या-दैन्यवृश्चिकवेदना ॥४॥
ननु कर्मसद्भावेऽपि पापमक विद्यते पदार्थो न पुरयं पूर्यन्ते येन कृपणा-स्तदुपेक्षैव पूर्णता ।
नामास्ति, यत्तु पुण्यफलं सुखमुच्यते तत्पापस्यैव तरतमयोपूर्णाऽऽनन्दसुधास्निग्धा, दृष्टिरेषा मनीषिणाम् ॥ ५ ॥ गादपकृष्टस्य फलं, यतः पापस्य परमोत्कर्षेऽत्यन्ताधमफलअपूर्णः पूर्णतामेति, पूर्यमाणस्तु हीयते ।
ता, तस्यैव तरतमयोगापकर्षभिन्नस्य मात्रा परिवृद्धिहाम्या
यावत् प्रकृष्टापकर्षस्तत्र या काचित् पापमात्रा अव तिष्ठते पूर्णाऽऽनन्दस्वभावोऽयं, जगदद्भुतदायकः ॥ ६ ॥
तस्यामत्यन्तं शुभफलता पापापकर्षात्तस्यैव पापस्य सर्वापरस्वत्वकृतोन्माथा, भूनाया न्यूनतेक्षिणः।।
मना क्षयो मोक्षः, यथाऽत्यन्तापथ्याऽऽहारसेवनादनारोग्यं. स्वस्वत्वसुखपूर्णस्य, न्यूनता न हरेराप ॥ ७॥ तस्यैवापथ्यस्य किञ्चित्किश्चिदपकर्षाद्यावत् स्तोकापथ्याकृष्णे पक्षे परिक्षीणे, शुक्ले च समुदश्चति ।
हारत्वमारोग्यकरं सर्वाहारपरित्यागाच्च प्राणमोक्ष इति ।
पाहच-"पाषुक्करिसेऽधमया,तरतमजोगावकरिसवो सुभद्योतते सकलाध्यक्षा, पूर्णाऽऽनन्दविधोः कला ॥८॥
या। तस्सेव खए मोक्खो,अपत्थभत्तोवमाणाओ ॥१६१०॥" अष्ट १ अष्ट।
(विशे०) अत्रोच्यते-यदुक्तमत्यन्तापचितात् पापात् मुखप्रकर्ष इक्षुवरसमुद्रदेवे, सू० प्र० १६ पाहु० । दाक्षिणात्यानां
इति । तदयुक्तम्,यतो येयं सुखप्रकर्षानुभूतिः सा स्वानुरूपकर्मद्वीपकुमाराणामिन्द्रे. स्था० ४ ठा० १ उ० स०।
प्रकर्षजनिता प्रकर्षानुभूतित्वात् दुःखप्रकर्षानुभूतिवत्,यथा पुण्य-न0 । 'पुण' सुभे इति वचनात् पुणति शुभीकरो.
हि दुःखप्रकर्षानुभूति खानुरूपपापकर्मप्रकर्षजनितेति त्वया ति, पुनाति वा पवित्रीकरोत्यात्मानमिति पुण्यम् ।शुभकर्म- ऽभ्युपगम्यते तथेयमपि सुखप्रकर्षानुभूतिरिति स्वानुरूपपुणि, 'उणाऽऽदयो बहुलम् ॥३।३।१।। इति बालकत्वादभावे रायकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति । स्था०५ क्यप्। उत्त०५ अ । शुभकर्मणि, स्थातच-सवेद्याऽऽदि- ठाशा(एतच 'कम्म' शब्दे तृतीयभागे २५१ पूछे भयल. द्विचत्वारिंश द्विधम् । यथोक्तम्-.
धातुः संघादेन प्रतिपादितम) (पुरमतस्वम् 'त'श "सायं १ उचागोयं २, नर ३तिरि देवाउ ५ नाम एया उ।' चतुर्थभागे २१८० पृष्ठे गतम् )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org