________________
पुढवीसिलापट्टय भनिधानराजेन्दः ।
पुग्णा वर्णकः
सग्गा ४ पुढोविमाया।" पृथग् विभिन्ना विविधा माना हा. तेसु णं जातिमंडवएसु जाव सामलयामंडवएसु बहवे | साऽऽदिवस्तुरूपा येषु ते पृथग्विमात्राः । अथवा-पृथग्विपुढवीसिलापट्टगा पप्पत्ता । तं जहा-हंसासणसंठिता कों
विधा मात्रा विमात्रा । स्था० ४ ठा०४ उ०।चासमासंठिता गरुलासणसीठता उलयासणसंठिता पण- पुढोसत्त-पृयक्सत्व-त्रि० । पृथक् सवाः पृथग्भूताः सत्त्वा गासणसंठिया परितासणसंठिया दीहासणसंठिता भद्दा
आत्मानो यस्यां सा पृथग्सत्वाः । दश०४०। सूत्र० । प्रा. सणसंठिता पक्खासणसठिता चमरासणसंठिया उसभा
चा० । अनेकजीवे, सूत्र. १ १०२ १०२ उ०। सणसंठिया सीहासणसंठिया पउमासणसंठिया दिसासो
पुढोसिय-पृथकाश्रित-त्रि० । प्रत्येक व्यवस्थिते, सूत्र० १६० त्यियासणसंठिया पमत्ता, तत्थ बहवे वरसयणाऽऽसण
७ अः।
पुण-पुनर-अव्य० । विशेषणे, नं० । नि० च । प्रश्न । विसिट्ठसंठाणसंठिया पम्पत्ता, समणाउसो ! आईणगरू
स्था० । विशे० । उत्त० । विशेषद्योतने , विशे० । समुशयबूरणवणीततूलफासमउया सव्वरयणामया अच्छा स- ये, प्रश्न०१आश्र० द्वार। प्रा०च० । नि० चू० दश०. एहा लएहा घट्टा मट्ठा णीरया णिम्मला निप्पंका नि- भजनीयशब्दावधारणे, नि० चू० १ उ०। द्वितीय वारापेक्षा. कंकडछाया सप्पभा सस्सिरीया सउञ्जोया पासादीया द
याम् , व्य० १ उ० । पादपूरणे, नि चू० १ उ०। रिसणिज्जा अभिरूवा पडिरूवा । जी०३ प्रति० ४ अ
पुणब्भव पुनर्भव-पुं० । पुनरुत्पादे, प्रश्न० ३ आश्र0 द्वार। धिः । आचा।
पुनःपुनर्जन्मनि, प्रश्न० २ आश्र0 द्वार । पौनःपुन्येनो.
त्पादे , औ० । पुढवीसोय-पृथिवीशौच-नापृथिव्या शौचं मृत्तिकया शरी
पुणरावित्ति-पुनरावृत्ति-स्त्री०। विपरिणाम, पृ० १ 30 ३ रादिभ्यो घर्षपोपलेपेनेति । जुगुप्सितमलगन्धयोरपनयने, " एका लिङ्गे गुदे तिम्र-स्तथैकत्र करे दश।
प्रक० । मोक्षं गत्वाऽपि पुनः संसारपाते, “शानिनो ध.
मतीर्थस्य, कारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, उभयोः सप्त विज्ञेयाः, मृदः शुद्धौ मनीषिभिः ॥१॥
भवं तीर्थनिकारतः" ॥१॥ दशा० १० । स्या० । पतच्छौचं गृहस्थानां, द्विगुणं ब्रह्मचारिणाम्। त्रिगुणं वानप्रस्थानां, यतीनां च चतुर्गुणम् ॥ २॥"
पुणरुत्त-पुनरुक्त-न० । शब्दार्थयोः पुनर्वचने,प्रा० म०१०। तदिह नाभिमतं गन्धाऽऽधुपघातमात्रस्य शौचत्वेन विव-
प्रयोदशे निग्रहस्थानभेदे, स्या० । पुनरुक्तं द्विधा-शब्दतः, अ-'
त्रयोदश निग्रहस्थानभद, स्या क्षितत्वात् तस्यैव च युक्तियुक्तत्वादिति । स्था०५ ठा०३ उ०।।
तश्च । तथाऽर्थाऽऽपन्नस्य पुनर्वचनं पुनरुक्तम् । तत्र शब्दतः पदम-प्रथम-त्रि० । “प्रथमे पथो वा"८1१। ५५ ॥ इति
पुनरुक्तं यथा-घटः कुटः कुम्भ इत्यादि । अर्थाऽऽपन्नस्य
पुनर्वचनं यथा-पीनो देवदत्तो दिवा न भुक्ते इत्युक्तेऽर्थादेव प्रथमशब्दे पकारधकारयोरकारस्य युगपत्क्रमेण च उकारो
गम्यते रात्री भुङ्क्ते इति । तत्रार्थाऽऽपन्नमपि यः साक्षादेव वा । 'पुदुमं । पुढमं । पदुमं । पढमं ।' श्राद्ये, प्रा१पाद ।
स्यात् तस्य पुनरुक्तता । विपा० २ श्रु०१ उ० । विशे०। पुनपुढो-पृथक्-अव्य० । विभिन्ने, प्राचा०१ श्रु०५०२ उ०।।
रुक्तं त्रिविधम्-अर्थपुनरुक्तं, वचनपुनरुक्तम् , उभयपुनरुक्तं नानाशब्दार्थे, सूत्र.१७० १० अ)।
च । तत्रार्थपुनरुक्तं यथा-इन्द्रः शक्रः पुरन्दर इति । व पुढोछंद-पृथक्छन्द-त्रि० । पृथग् विभिन्नश्छन्दोऽभिप्रायो ये- चनपुनरुक्तं यथा-सैन्धवमानय लवणं सैन्धवमानयत्यादी । षांते पृथक्छन्दाः । नानाभूतवन्धाध्यवसायस्थानेषु, “पत्तेयं
उभयपुनरुक्तं यथा-क्षारं क्षीरम् । बृ० १ ० १ प्रक० । सायं पुढो छंदा इह माणवा पुढो पवेदितं से अविहिसमाणे।"
"वक्ता हर्षभयाऽऽदिभि-राक्षिप्तमना स्तुवंस्तथा निन्दन् । यत् श्राचा०१श्रु०५०२ उ०। सूत्र।
पदमसकृद् घूयात् , तत्पुनरुक्तं न दोषाय ॥१॥" शा०१
श्रु० ८ ०। औ० । अनु० । “अनुवादाऽऽदरवीप्सा-भृत्या. पुढोजग-पृथग्जग-पुं० । पृथग्भूते व्यवस्थिते, " जमिण जग.
र्थविनियोगहेत्वसूयासु । ईषत्संभ्रमविस्मय-गणनास्मरण ती पुढोजगा । (४ गाथा)" सूत्र० १ श्रु० २०१०।
त्वपुनरुक्तम् ॥१॥" श्राव० ४०। सू० प्र० । “पुणरुत्तं पुढोजण-पृथग्जन-पुं० । प्राकृतपुरुषे अनार्यकल्पे, " इच्चा- कृतकरणे "॥८२।१७६॥ पुणरुत्तमिति कृतकरणे प्र. हंसु पुढोजणा" (६ गाथा) सूत्र० १ श्रु० २ ० १ उ०। योक्तव्यम् । " पंसुलिणीसहेहि अगेहिं पुणरुत्तं।" प्रा० २
पाद । "सज्झायज्माणतवी-सहेस उवएसथुपमाणेसु । संपुढोवम-पृथ्व्युपम-त्रि० । पृथिवीवत्सर्वसहे, "पुढोवमे धुणइ
तगुणकित्तणेसु य, न हुंति पुणरुत्तदोसानो ॥१॥" पा०। विगयगेहिं, न समिहिं कुब्वति पासुपन्ने ।" स हि भगवान् यथा पृथिवी सकलाऽऽधारा वर्तते तथा सर्वसत्यानामभ- पुणब्वसु-पुनर्वसु-पुं०। नतत्रविशेषे, ज्यो०६ पाहुन । यप्रदानतः सदुपदेशदाना वा सम्वाधार इति । यदि चा- सू०प्र० । स्था० । विशे० । दशमतीर्थकरप्रथमभिक्षादायके, यथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान् स- प्रा० म०१० । अनु० । स्था० । स० । षष्ठबलदेवस्य म्यक् सहते । सूत्र० १ ० ६ ०।
पूर्वभवधर्माऽऽचार्ये, ति०। पुढोविमाय-पृथग्विमात्र-त्रि०। पृथग् विविधा मात्रा येषां ते। पुणाइ-पुनर-अव्य०।" नारपुनर्यादाइ वा" ॥८॥१॥६५॥ अनेकप्रकारेषु, प्राचा० १ श्रु० ६ १०५ उ० । " दिव्या उब- नत्रः परे पुनःशब्दे आदेरस्य श्रा-आर इत्यादेशौ वा भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org