________________
तिमहुर
(२३१७) तित्यग्गालिय
अभिधानराजेन्द्रः । सुहुममहापाणाणि य, वोच्चिन्ना थूलभद्दम्मि ।। १२५१॥ तेषां वक्तव्यम्,यथा एकेन्द्रियाणां देहस्यौदारिकस्य मायुषस्तिदसपुब्वा वोच्चित्रा, संपुत्रा सुरजवम्मि संपत्ते ।
र्यगायूरूपस्यन्छियस्य स्पर्शनोन्यस्य, द्वान्जियाणां देहस्याबयरम्मि महाभागे, संघयणं अनारायं ॥ १२५५॥
दारिकरूपस्य प्रायुधस्तियंगायुष इन्द्रिययोश्च स्पर्शनरसनबसिविणोहिं कप्पे, पंच गहाणी उ कप्पवणा य।
मकणयोरित्यादि । पञ्चमीतत्पुरुषस्त्वयम्-त्रिज्या कायबाङमनोनवसयतियणपहिं, वोच्चिका संघाणाए ॥ १२५३ ॥ ज्यो, देहाऽऽयुरिन्कियेभ्यो वा पातनं च्यावनमिति त्रिपातनम् । तीर्थोदुगालिकासकान्तः।
मत्राऽपि त्रिभ्यः परिपूर्णेयः कायवालमनोन्यः पातनं गर्भतेतीप्तं गाहामो, दोन्नि सयाल सहस्समेगं च ।
जपचेन्द्रियतिर्यक्मनुष्याणाम, एकेन्द्रियाणां तु कायादेव केवतित्थुग्गालियसंस्खा, एसा जणियान अंकणं" ॥१२५४॥ तित्पु०।। लात्, विकलेन्ष्यिसंमूछिमतियम्मनुष्याणां तु कायवाग्ज्यातित्युएणतिकारग-तीर्थोन्नतिकारक-त्रिका प्रवचनप्रभावनाका- मिति, देहाऽऽपुरिन्द्रियरूपेभ्यः पातनं सर्वेषामपि परिपूर्ण स. रिणि, पञ्चा०८विष
म्भवति । तथा तेषां प्रागिव वक्तव्यम् । तृतीयातत्पुरुषः पुनः तित्युदय-तीर्योदय-पुं० । तीर्थकरनामोदये, यतः सयोग्यादौ । रयम-त्रिनिःकायवालानोभिर्विनाशकेन स्वसम्बन्धिनिः पाततीर्थकरनामोदयो प्रवति । यऽक्तम-"उदम जस्स सुरासुर
नं विनाशनं त्रिपातनम एशा ('आधाकम्म' शब्दे द्विना. नरवनिवहेहिं पूरो हो । तं तित्थयरं नामं, तस्स विवागो |
१२० पृष्ठेऽपि व्यास्यैषा ) पिं० । प्रश्न । सुत्र। हु केवनिणो॥ १॥" ततः पूर्वोक्तकचत्वारिंशति तीर्थकरनाम | तिपंज-त्रिपञ्च-न । शुद्धाशुरुमिश्रपुञ्जत्रये, विशे । " आलंतिप्यते, जाता द्विचत्वारिंशत, सा च सयोगिनि भवतीति ।।
| वणमलदंती, जह सखाणं न मुंचए इनिआ । एवं अकयति'. (२१) कर्म०२ कर्म०।
जी, मिच्छ चिम उवसमी प॥१॥" ध.२ अधिक। तित्येस-तीर्थेश-पुं । तीर्यस्य प्रागुक्तस्य, तदाऽऽधेयस्याs. |
तिपुक्खर-त्रिपुष्कर-ना त्रीणि पुष्कराणि त्रिपुष्करम्। "संख्यागमस्य वा, ई बहमी मदिमानं, श्यति तत्तदसद्भुत दूषयोद्.
| पूर्वो द्विगुः" ।।१। ५२ । इति समासः । अनु० । “वाराः घोषणैः स्वाभिप्रायेण तनूकरोति यः स तीर्थेशः । तीर्थान्तरीये |
शः !ताथान्तराय। रास्तिथिकानक्वत्रं नमपादकम । जातेऽत्र जारजो योगो,मबहिरङ्गापकारिणि, ( रत्ना० )तीर्थस्य चतुर्वर्णस्य श्रीश्रम.
रणेऽत्र त्रिपुष्करम् ॥१॥” इति ज्योतिषोक्ते योगदे, पुंगवाच. णसङ्कस्येशः स्वामी तीर्थेशः । तीर्थकरे, रत्ना०१ परि० ।
तिपुड-त्रिपुट-पुं० । त्रयः पुटा यस्य । खेसारीकसापभेदे, शरे, तिदम--त्रिदएम-न । त्रयाणां दण्डानां समाहारखिदएकम् ।
तालकयने, गोकुरे, हस्तभेदे च । सूक्ष्मैत्रायाम् , मछिकायाम्, त्रयाणां दएकानां समाहारे, प्रो.भ.।
त्रिवृदोषधौ, कर्णस्फोटायर्या, देवीभेदे च । स्त्री० । टाप् । तिदंमि-(ण)-त्रिदाएमन्-० । मनोचाक्कायदण्डनयपरि
| वाच• जं०५ वक०।। कामाथै दमत्रयधारके वेदान्तावसम्बिधमणभेदे, प्रा. म. १|तिपर-त्रिपर-पुत्रीणि स्वर्गाऽऽदिस्थानानि पुगएपस्य । असु. म. २ खण्ड । सूत्र० । ( नमस्कारफले त्रिदण्मदाहरणं 'णमोकार' शम्देऽस्मिन्नेव भागे १०४ पृष्ठे गतम् )
रभेदे, वाच०। नीणि पुराणि त्रिपुरम । " संख्यापूर्वी द्विगुः" तिदसावास-त्रिदशाबास-पु.। देवलोके, प्रा. दुढी०५ पाद ।
॥२॥१॥५२॥ इति समासः । अनु। पुरत्रयमात्रे,नावाच०। तिदिस-त्रिदिश-न । बिस्रो दिशः समाहताखिदिक । दि
तिप्प-तृप्त-त्रिका "इत्कृपाऽऽदौ" ||८।१।१२० ॥ इति ऋत त्रये, रा०।
श्त्वम् । प्रा. १ पाद । अतिशयोपभोगेन निवृत्तेन्छे, प्राचा. तिध-तथा-अव्य • । "कथं-यथा-तथा थाऽऽदरेमेमेहेधा डितः" १ श्रु०२ म०५ उ०। १८४४०१॥ इत्यपनशे थादेवयवम्य डिसंगकः 'ध'
उप-धा। च्वा०-आत्म० । करणे, प्राचा०११० २ म०५ इत्यादेशः । प्रा• पाद । साम्ये, अभ्युपगमे, पृष्टप्रतिवाक्ये, स.
| उ "तिप्पामि वा पीमामि वा।" (तिप्पामित्ति) शरीरबत. मुच्चये, निश्चये च । वाच०।।
रामि । सूत्र.श्रु.१०।" तिप्पंति।" सुखाच्यावयम्त्या. निपरिवत्त-त्रिपरिबर्त-त्रि० । त्रिभिर्वारएनीये, वृ० ३२० त्मानं, पराँश्च । सूत्र. २ श्रु० २ अ.। तिपह-त्रिपथ-न । त्रयाणां पयां समाहारे, वाच० । अनु.।। तिप्पणया-तेपनता-री । तिपेः करणार्थत्वादश्रुमोचने, भ. तिपायण-त्रिपातन-ना "कायवयमणा तिनि उ, प्रहवा देहा २५ श०७ उ० । स्था०। शोकातिरेकादेव अश्रुलालाऽऽदिक्षरणशंदिया पाणा । सामित्ता वायाणे, होयऽतिवाओ य करणे.
प्रापणायाम, भ. ३ श० ३१०। प्रार्तध्यानलकणे, सन. १ सुं||४" इत्युक्ताक्षखे प्राणिविनाशे, पिं०ात्रीणि कायवा
श्रु.१०१उ०। परिदेवने, सूत्र० २६०४ अ.। त्रिनियोगः ड्मनांसि, यद्वा-त्रीणि देहाऽऽयुरिन्द्रियलकणानि । पातनं चा.
परितापे, प्रा. चू० ४ अ० । तिपातो,विनाश इत्यर्थः । अत्र च त्रिधा समासविवक्षा। तद्यथा- त्रिपातनता-स्त्री० । त्रिभ्यो मनोवाकायेन्यः पातनं त्रिपातनं, पष्ठीतत्पुरुषः, पञ्चमीतत्पुरुषः, तृतीयातत्पुरुषश्च । तत्र षष्ठीत. तद्भावनिपातनता । त्रिपातननावे, सूत्र. २ श्रु०४ अ०। त्पुरुषोऽयम-प्रयाणां कायवाग्मनसा पाननं विनाशनं त्रिपातन.
तिभाग-त्रिनाग-पुं० । तृतीयो नागस्त्रिभागः। मयूरव्यंसकाऽऽ. म। एतच्च परिपूर्णगर्भजपञ्चन्ज्यितिर्यम्मनुष्याणामवसेषमए. केम्ब्यिाणां तु कायस्यैव केवलस्थ,विकलेन्द्रियसंमृश्चिमतिर्य
दित्वात्समासः । तृतीयेऽशे, कर्म० २ कर्म । ग्मनुष्याणां तु कायवचसोरेवेति । यद्वा-त्रयाणां देहाऽऽयुरिन्द्रि. तिमहर-त्रिमधुर-ना त्रीणि मधुराणि समाहतानि त्रिमधुरम् । यरूपाणां पातनं बिनाशनं त्रिपातनम् । इदं च सर्वेषामपि तिर्य. | "संख्यापूर्वो हिगुः" ।। २।१।५२॥ इति समासः। अनु०। मनुष्याणां परिपूर्ण घटते, केवलं यथा येषां सम्भवति तथा । घृतसितामाविकरूपे मधुरप्रये, वाच.।
५6.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org