SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ (२३१६) तित्थाणुसज्जणा निधानराजेन्द्रः। तित्थुग्गालिय दोमु वि वोच्छिन्नमुं, अट्टविहं देतया करेंता य । परिहारविशुद्धिके संयमे वर्तमानानां स्थविराणां मूलान्ताम्यपञ्चक्खं दीसती, जहा तहा मे निसामोहि ।। ३४३॥ टौ प्रायश्चित्तानि भवन्ति । जिनानां पुनश्छेदाऽऽदिवर्ज षमिधम। द्वयोरन्तिमयोः प्रायश्चित्तयोः प्रथमसंहननचतुर्दशपूर्विणोर्धा श्राझोयणा विवगो य, तस्य तु न विज्जती। व्यवच्छिन्नयोरष्टविध प्रायश्चित्तं ददतः, कुर्वन्तश्च प्रत्यक्षं ह. मुहुमे य संपराए य, अहक्खाए तहेव य ॥३५॥ श्यन्ते यथा,तथा मम कथयतो निशमय । सूक्ष्मसम्पराये, यथाख्याते च संयमे वर्तमानानामालोचना, पंचेव नियंठा खल्ल, पुलागवकुमा कुसीननिग्गया। विवेक इत्येवंरूपे दे प्रायश्चित्ते भवतः, तृतीयं तु न विद्यते। तह य सिणाया तेसिं, पच्चित्तं जहकम वोच्च ॥३४॥ ततः प्रस्तुते किमायातमिति चेदत पाहपञ्चैव स्खलु निग्रंथा भवन्ति । तद्यथा-पुलाको, वकुशः, कुशी. वउसपमिसेवया खलु, इत्तरि-व्या य संजया दोसि । सः, निग्रन्थः, स्नातकश्च । एतेषां च स्वरूपं व्याख्याप्रज्ञते. जा तित्यऽणुसज्जती, अस्थि ह तणं तु पच्चित्तं ||३५|| रवसेयम् । एतेषां प्रायश्चित्तं यथाक्रमं बदये। निर्ग्रन्धचिन्तायां वकुशः,प्रतिसेवकः प्रतिसेवनाकुशीला,श्त्येप्रतिज्ञां पूरयति तो द्वौ निर्ग्रन्धी संयतचिन्तायाम् इत्वरी-इत्वरसामायिकवान्, छेदश्वेदोपस्थाप्यश्चेति द्वौ संयती, यावत्तीर्थ तावदनुषआलोयण पमिकमणे, मीसविवेगे तवे विउस्सग्गे । उजतोऽनुवर्तेते, तेन ज्ञायते अस्ति संप्रत्यपि प्रायश्चित्तम् । एए उ पच्चित्ता, पुनागनियंठस्स बोधव्वा ॥३४॥ व्य०१० उ०। (विशेषविस्तरस्तु 'वोच्छेय' शब्दे वक्ष्यते) भालोचना, प्रतिक्रमणं, मिश्र, विवेकः तपः, व्युत्सर्गः, पतानि | (कल्किराज्ये तीर्य नष्टप्रायमासीदिति 'कक्कि' शब्द तृतीयषट् प्रायश्चित्तानि पुलाकनिर्ग्रन्थस्य बोधव्यानि। जागे १८१ पृष्ठे समुक्तम्) वनसपमिसेवगाणं, पायच्छित्ता हवंति सम्वे वि। तित्याभिसेअ-तीयोजिषेक-पुं० । लौकिकतीर्थस्नाने, औ०। थेराण भवे कप्पे, जिणकप्पे अट्टहा होति ॥३४६॥ तित्यिय-तीर्थिक-त्रि० । अन्यमतीये सम्मतपापे, आचा० १ वकुशप्रतिसेघकयोधकुशस्य, प्रतिसेवनाकुशीलस्य च सर्वा-| श्रु०अ०१ उ०।। पयपि दशाऽपि प्रायश्चित्तानि भवन्ति । तौ च वकुशकुशीला तित्युग्गालिय-तीर्थोशालिक-न० । स्वनामख्याते प्रकीर्णके, स्थविराणां कल्पे भवतः, जिनकल्पे, उपलकणमेतत-यथालन्द- तित्थु। कल्पेच, तयोः प्रायश्चित्तमष्टधा भवति, अनवस्थाप्यपारा- "जय ससिपायनिम्मल-तिहुअणविस्थिमपुराणजसकुसुमो। ञ्चितयोरजाबात् ।। उसभो केवलदसण-दिवायरो दिघिदट्टब्वो ॥१॥ आलोयणा विवेगो य, नियंठस्स मुवे नवे । बावीसहं च निज्जिय-परीसह कसायविग्घसंघाया। विवेगो य सिणायस्स, एमेया पमिवत्तिो ॥३४॥ अजिआईया भविया-उरविंदरविणो जयंति जिणा ॥२॥ जय सिद्धत्थनार-दविमलकुलविपुलनलियमयंको । मालोचनाप्रायश्चित्तविवेकप्रायश्चित्ते निग्रंन्यस्य नवतः, महिपालससिमहोरग-महिंदमहिओ महावीरो॥३॥ स्नातस्य केवल एको विवेकः । एवमेताः पुलाकाऽऽदिषु प्र. नमिऊण समासंघ, सुनायपरमत्थपाबडं वियर्ड। तिपत्तयः। बोच्चं निच्छययत्थं, तित्युग्गाली' संखेषं ।। ४॥ पंचेव संजया खब, नायसुएण कहिया जिणवरेणं ।। रायगिहे गुणसिलप, मणिया धीरेण गणहराणं तु । तोस पायचित्तं, अहक्कम कित्तइस्सामि ॥३४८॥ पयसयसहस्समेयं, वित्थरओस्रोगनादेणं ॥५॥ कातसुतेन जिनवरेण बर्बमानस्वामिना पञ्चैव स्खलु संयताः असंखवं मोत्तुं, मात्तूण पवित्थरं अहं भणिमो। कथिताः, तेषां यथाक्रम प्रायश्चित्तं कीर्तयिष्यामि । अप्पक्वरं महत्थं, जह भणियं लोगनादेणं ॥६॥ तदेव कीर्तयति कालो र अणाईयो, पवाहरूवेण होइ नायबो। सामइयसंजयाणं, पायच्छित्तानि छेदमूलरहियऽट्ठा । निहणवितणो सो चिय, वारसअंगोहं निहिछो॥७॥"तित्पु०। थेराण जिणाणं पुण, तवमंतं विहं होई ।।३४६॥ "पसा य पयसहस्से-ण वनिया समणगंधहत्थीण । सामायिकसंयतानां स्थविराणां स्थविरकल्पिकानां वेदमूबर- पुछेण य रायगिहे, तित्थुग्गाली उ वीरेणं ।। १२४५ ॥ हितानि शेषारयष्टी प्रायश्चित्तानि भवन्ति । जिनानां जिनकल्पि- सोउंतित्युग्गालिं, जिणवरवसहस्स वद्धमाणस्स । कानां पुनः सामायिकसंयतानां तपापर्यन्तं षडिधं प्रायश्चित्तं पण मह सुगइगयाणं, सिद्धाणं निट्टितट्टाणं ॥१२४६ ॥ जबति। भई सबजगुज्जो-यगस्स नई जिणस्स वीरस्स। दोवद्यावणिए, पायचित्ता हवंति सम्वे वि । भई सुरासरनमं-सियस्स भई धुयरयस्स ॥१२॥७॥ थेराए जिणाणं पुण, मूलंतं अहहा होइ ॥३०॥ गुणभवणगहण! सुपरय-न!भरियदसण!बिसुद्धरत्यागा। संघनगर ! भदंते, अक्खंमचरित्तयागारा! ।। १२४७ ।। दोपस्थापनीये संयमे वर्तमानानां स्थविराणां सर्वाण्यपि जं उठितं सुयाश्रो, अहव गतीए जयोचदेसेणं । प्रायश्चित्तानि भवन्ति, जिनकल्पिकानां पुनर्मूलपर्यन्तमष्टधा तं च विरुकं नावं, सोहेचव सुयधरेहिं ।। १२४९ ।। प्रवति । मणपरमोदिपुलाप, श्राहारगखवगनवसमे कप्पे । परिहारविसुधीए, मूलंता अट्ट होति पच्चित्ता। संजमतियकवलिसि-झणा उ जंबुम्मि विचिन्ना ॥१२५०।। थेराण जिणाएं पुण, बिह छेयादिवज्जं च ।।३५२।। पुष्वाणं अगोगो, संघयणं पढमं च संहाणं । in Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy