SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ तित्थयर ( २२७०) अभिधानराजेन्द्र | निःशुभकम्मूलगु सेसार निमितं (२८७) द्वयोजिनयोः ऋषभ१वीरयोः २४ शासने, मूलगुणेषु निशि भोजन प्रत्याख्यानम, ( सेमापुत्तरगुणेसु निसि भुत्त ) शेषाणां द्वाविंशतिमितानां जिनानामुत्तरगुणेषु निशि भोजनप्रत्याख्यानम् । सत्त० १३४ द्वार । प्रकीर्णकानि नियनियसीसपमाणा, नेया' ....सध्येसि पन्नगा ससीसकथा | ( 200 ) सर्वेषां जिनानां प्रकीर्णकानि स्वशिष्यकृतानि प्रवन्ति मि जनिजशिष्यप्रमाणानि येषां जिनानां यावन्तः शिष्यास्तेषां तावत्प्रमाखानि प्रकीर्णकानि प्रथविशेषा ज्ञेयाः । सत०] १२४ द्वार । (09) पञ्चकल्याणकम् ते पचमप्प रहा पंच चित्ते होत्या । तं जहा- चित्ताहि चुए, चइत्ता गर्भ वक्ते, चित्ताहिं जाए, चित्ताहिं मुंडे नवित्ता अगाराओ अलगारियं पव्वइए, चित्ताहिं अरे विव्वाधार निरावरणे कसिले पमिपुन्ने केपसवरनाणदंसणे समृध्यमे, चिताहि परिनिव्यए ।। १ ।। पुष्पदंते रहा पंच मूले होत्या । मूझेणं चुए, चइत्ता गर्भ वकते एवं चैव । अभिलावे इमाम गाहाओ अणुगंतव्या44 पचमप्यभस्स चिता, मूले पुरा छोड़ पुप्फदंतस्स | पुब्वाऽसादा सीयल इस उत्तरामितस्त्रया || १ || रेवश् य अंतजियो, पूसो धम्मस्स संतिणो भरणी । कुंघुस्स फलियाओ, अररस तह रेवईयो य ॥ २ ॥ मुणिसृव्वयस्स सवणो, आसिणि नमिलो य नेमिणो चित्ता । पासस्स विसाहाओ, पंच य इत्युत्तरे वीरो || ३ || " समणे जगवं महावीरे पंच हत्युत्तरे होत्या । तं जहा - हत्थुचराहिंचुए, चइता गन्धं वकंते, हत्युत्तराहिं गन्भाग साहर, इत्युत्तराहिं जाए, हत्युत्तराहिं मुंमे भवित्ता ०जाव पव्वइए, हत्युत्तराहिं अणंते अणुत्तरे ० जाव केवझरनादंसणे समुत्पन्ने । पद्मादिषु षष्ठः पञ्च यवनाऽऽदिदिनेषु चित्रान त्रविशेषो यस्य स पञ्चचित्रः, चित्रानिरिति रूढ्या बहुवचनम्। तोर्णपरमोपरिपाकशित्सागरोपमस्थितिकात् युवा च (ति) कान्त उत्पन्नः कौशाम्यां धराभिधानमहाराजभार्यायाः सुसीमानामिकायाः माघमासबलपांकाद्वादश्यां तथा मुण्डो भूत्वा केशका रा गारितां श्रमणां प्रब्रजितो गतोऽनगारतया च प्रबजितः का तथाऽमन् पर्यायानन्तन्यान धनुत्तरं सर्व ज्ञानोत्तमत्वात् नियघातमप्रतिपातित्वात् निरावरणं सर्वथा Jain Education International तित्ययर 3 स्वावरणक्षयात्. कटकुरुचाऽऽद्याचरणाभावाद्वा, कृत्स्नं सकलप दार्थविषयात परिपूर्ण स्वपोर्णमासीचन्द्रबिम्बवत् । किमित्याद - केवलं ज्ञानान्तरासदायत्वात् संशुत्वाद्वा । श्रत एव वरं प्रधानं केवलवरं ज्ञानं च विशेषा बभासं, दर्शनं च सामान्यावभासं ज्ञानदर्शनं तच्च तचेति केवलवरज्ञानदर्शन, समुत्पन्नं जातम, चैत्र शुरू पञ्चदश्याम् । तथा गत मार्गशोलेकादश्याम् आदेशा न्तरेण फाल्गुनयलचतुय्यमिति ॥ ( एवं चेति) प सूत्रमिव पुष्पदन्तसूत्रमध्यख्येयम एवमनन्तरोकस्वरूपेण । एतेनानन्तरत्वात्प्रत्यक्षेणानिलापेन सूत्रपाठेने मास्तिस्रः सूत्रसंग्रदणिगाथा अनुगन्तव्या अनुसर्त्तव्याः शेषसूत्रानिलादनिष्पादनार्थम् (पप्पखेत्यादि तत्र प कच्यवनादिषु पञ्चसु स्थानकेषु भवतीत्यादिगायाक्षराय वक्तव्यः, सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साकादर्शित एव । इतरेषां त्वम्-"सीयलेणं अरहा पंच पुव्वासाढे होत्या । तं जहावासादा चुप चापुसा जाए।" इत्यादि । एवं सर्वाएयपीति । व्याख्या त्वेवम- पुष्पदन्तो नवम तीर्थकर भगतकल्यादे कोनविंशतिसागरोपमस्थितिका फा गुनबहुलवतः च्युत्वा काकन्दीनगर्यो सुधीराजनायाः रामान्निधानायाः गो सूत्रे मार्गपञ्चम्पातः तथा मूल ज्ये प्रतिपदि मतान्तरेण मार्गशीपंपां निष्कामतः । तथा मूल व कार्तिक शुद्ध तृतीयायां केवलज्ञानमुत्पन्नम्। तथाऽश्वयुजः शुद्धनवम्याम्, आदेशान्तरेण वैशाखबहुलषष्ठयां, निव इति । तथा शीतल दशमान प्रकल्पाद्विशति लाग रोपमा स्थितिकाद्वैशाख पूर्वपादानतः वाच भरे दरपनृपतिज्ञायया नन्दाया गया यु कान्तः तथा पूर्वाषाडास्येव मावलाश्यां जाता तथा पूवाषाढाचेच माधवदुलद्वादश्यां निष्कान्तः तथा पूर्वापादा पौष शुभे मतान्तरेण बहुत चतुर्दश्यां ज्ञानमुपन म्, तथा तत्रैव नकुत्रे श्रावणशुद्धपञ्चम्यां, मतान्तर - श्रावणब हुतियायां निवृत इति एवं गाथात्रयोक्तानां शेषाणा मपि सुत्राणां प्रथमानुयोग पदानुसारेणोपयुज्य व्याख्या कार्या नवरं चतुर्दशसूत्रेऽभिलापविशेषोऽस्तीति तद्दर्शनार्थमाह- (म मणे इत्यादि) हस्तोपलकिता उत्तरा हस्तोत्तरा, हस्तो बोत्तरो यासां ता स्तोत्तरा उत्तराफाल्गुन्यः पञ्चनगर्भहरणाssदिषु हस्तोत्तरा यस्य स तथा गर्भात् गर्भस्थानात् । (गमं ति गर्ने गरे तो तो नितुतिम कार्तिकामावास्यायामिति । स्था० वा० १ ० । For Private & Personal Use Only - (१८) पर्यायान्तकृद्भूमिः चिप नागाओ मुली यम्माण सिद्धिगयो । अंतमुले तिचछ परिसइदिई ।। २२४ ॥ तेषामुपभनेमिपायीलिमा केवलज्ञानादमुनीनग कर्मकाणां सिद्धिगमो मोकगमनं जास् केवलोत्पत्यनन्तरमन्तर्मुहूर्तेन मोकमार्गश्चलितः प्रथमभगवति मरुदेवी स्वामिनी मोकं गता १। नेमिजिनस्य केवलज्ञानाद्वर्षद्वयादनन्तरं मोकमागंश्चलितः २ । पार्श्वजिनस्य केवलोत्पत्यअवर्षण मोकमार्गलितः ३ वारजनस्य केवलदनन्तरं वर्षचतुष्यादनन्तरं मोनालि - 3 www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy