SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ (२२८५) तित्ययर अनिधानराजेन्डः। तित्थयर प्रधानपुष्पशध्याया दोहदाद् बामविः१६(मुणिसुव्वत्रो जहत्था- ॥३॥ अभिनन्द्यते देवेन्छाऽऽदिभिरित्यभिनन्दनः। तुज्यादित्वाद. ऽभिहो त्ति) मुनिसुवतः यथार्थानिधो यथार्थनामा-मन्यते जग- नट् । यद्वा-गर्भात्प्रभृत्येव अभीक्ष्णं शक्रेणाऽभिनन्दनादभितखिकालावस्थामिति मुनिः,सुष्ठ बतान्यस्येति सुवतः,ततो मुनि- नन्दनः॥ ४॥ शोभना मतिरस्य सुमतिः। यता-गर्मस्थे जनश्वासौ सुवतश्चेति,मुनिवत् सुव्रतो मुनिसुव्रत इति वा २०(तांबा स्याः सुनिश्चिता मतिरन्नूदिति सुमतिः॥ ५॥ निष्पकृतामली. वि तारिसी गजे ति) तथाऽम्बाऽपि मातापि, जगवति गर्नस्थे कृत्य पद्मस्येव प्रभाऽस्य पमप्रभः । यद्वा-पद्मशयनदोहदो मासति मुनिवत् सुव्रता जातेति मुनिसुवतः२०। इति गाथार्थः।१०। तुर्देवतया पूरित इति, पद्मवर्णश्च भगवानिति वा पापनः ॥६॥ रागाsssनामणेणं, गन्ने पुररोहिनामणा उनमी। ॥२६॥ शोजनौ पाश्वावस्य सुपार्श्वः । यद्वा-गर्जस्थे भगवति दुरियतरुचक्कनेमी-रिमाणनेमिसविणाओ॥१॥ जनन्यपि सुपावाऽनूदिति सुपार्श्वः ॥७॥ चन्मस्येव प्रभा (रागाऽऽइनामणेणं) रागद्वेषाऽऽदिशणां नामनेन नम्री ज्योत्स्ना सौम्यलेझ्याविशेषोऽस्य चन्मप्रभः । तथा गर्भस्थे नृतत्वकरन नमिः।(गम्भे पुररोहिनामणा उ नमित्ति) गर्भ देव्याः चम्पानदोहदोऽभूदिति चन्द्रप्रभः॥८॥शोजनो वि. पुररोधिनामनानामिः । अयमर्थ:-भगवति गर्भस्थे प्रत्यन्तनृपै. धिर्विधानमस्य सुविधिः । यहा-गर्भस्थे जगवति जनन्यप्ये. रवरुद्ध नगरे भगवत्सुपुण्यशक्तिप्रेरितां प्राकारोपरि स्थितां वमिति सुविधिः ॥ ६॥ सकलसवसन्तापहरणात शीतलः। भगवन्मातरमवलोक्य ते वैरिणो नृपाः प्रणता इति नमिः २१ । तथा गर्भस्थे नगवति पितुः पूर्वोत्पन्नाऽचिकित्स्यपित्तदादो (पुरियतरुचकनेमि ति)रितानि पापानि तपास्तरवस्त जननीकरस्पर्शाउपशान्त इति शीतलः ॥१०॥ श्रेयांसावंसा. द्विषये चक्रनामः चक्रधारा, प्रतो नेमिः। (रिमणिनमिसुवि. वस्य श्रेयांसः, पृषोदराऽऽदित्वात् । यथा-गर्भस्थेऽस्मिन् केनाजाश्री त्ति) भगवन्मात्रा स्वप्नेऽरिष्टरत्नमयो नेमिष्टस्तेन "पदै प्यनाकान्तपूर्वा देवताऽधिष्ठितशय्या जनन्याऽऽक्रान्तेति श्रेयो कदेशे पदसमुदायातू" अरिष्टनेमिः २२ । इति गाथार्थः ॥१९॥ जातमिति श्रेयांसः ॥ ११ ॥ वसुपूज्यनृपतेरयं वासुपूज्यः । भावाण पासणणं, निसि जणणीसप्पपासणा पासो । यदा-गर्नस्थेऽस्मिन् वसु हिरण्यं, तेन चासो राजकुलं नाणाइधणकुलाई- वकणा बदमाणोणं ॥२०॥ पूजितवानिति । वसवो देवविशेषाः, तेषां पूज्यो वा वसुपून्यः, (भावाण पासणेणं)सकनसंसारवर्तिनां भावानां पदार्थानां दर्श प्रज्ञाऽऽद्यणि वासुपूज्यः ॥ १५ ॥ विगतो मलोऽस्य, बिमलकानानेनाऽवलोकनेन पार्श्वः। (निसि जणणीसप्पपासणापासोति) ऽऽदियोगाद्वा विमनः। यद्वा-गर्भस्थे मातुर्मतिस्तनुश्च विमक्षा निशि रात्रौ जनम्या शय्यासमीपे व्रजन सोऽवलोकित इति पा जातेति विमलः ॥ १३॥ न विद्यते गुणानामन्तोऽस्यानन्तः; अनन्तजिदेकदेशो वा अनन्तः, "भीमो जीमसेनः" इति चंः २३॥ (नाणाधणकुलाईण वरुणाबरूमाणोत्ति)ज्ञानदर्शन न्यायातू । स चासौ तीर्थकृच्च अनन्ततीर्थकृत् ॥ १४ ॥२७॥ चारित्राणांबर्द्धनाद धनकुलादीनांच वर्षानतो बर्द्धमानः। अत्र मुर्गती प्रपतन्तं सत्वसवातं धारयतीति धर्मः। तथा गर्भस्थे झानाऽऽदीनां वर्द्धनाद वर्कमान इति सामान्यार्थः कुलधनाऽऽदी जननी दानाऽऽदिधर्मपरा जातेति धर्मः ॥ १५॥ शान्तियोगात नां बर्द्धनाद् वर्षमान इति विशेषार्थश्व २४ाति गाथार्थः॥२०॥ तदात्मकत्वात् तत्कर्तृकत्वाच्चाऽयं शान्तिः । तथा गर्नस्ये अथ वीर इति मामापेक्षया सामान्यविशेषार्थमाह पूर्वोत्पन्नाऽशिवशान्तिरभूदिति शान्तिः॥१६॥ कुः पृथ्वी तहवा भावारिजया. वीरो दहमरवामणीकरणा। स्यां स्थितवानिति कुन्थुः, पृषोदराऽऽदित्वात् । तथा-गर्नस्थे सामनविसेसेहिं, कमेण नामत्थदारगं ॥१॥ भगवति जननी रत्नानां कुन्युराशि दृष्टवतीति कुन्थुः ॥ १७ ॥ (अहवाभावारिजया वीरोत्ति)अथवा भावारीणामन्तरङ्गाऽऽ. "सर्वो नाम महासत्वः, कुसे य उपजायते । तस्याभिवृ. रोणां जयाद् बीरः २४। (उठसुरवामनीकरण ति) बामल की- कये वृद्ध-रसावर उदाहृतः॥१॥” इति वचनादरः। तथाक्रीमायां दुष्टसुरवामनीकरणाद् वीरः१४। (सामनविसेसेहि गर्भस्थे भगवति जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इत्यर: ति) सामान्यविशेषाभ्यां क्रमेणानुक्रमेण (नामत्थदारपुगं) ॥ १८॥ परीषहाऽऽदिमवजयान्निरुक्तान्मद्विः। तथा-गर्भस्थे भ. नामार्थेन नाम्रोऽर्थद्विकेन द्वाराद्विकं शेयमिति गाथार्थः॥ २१॥ सत्त०४०-४१ द्वार। गवति मातुः सुरभिकुछममाव्यशयनीयदोहदो देवतया परित इति मल्लिः ॥ १५॥ मन्यते जगतस्त्रिकालापस्थामिति मुनिः, " "एतस्यामवसर्पिण्या-मृषजोजितशभवी । "मनेरुदेतो चास्य वा” ॥ (उणा० ६१२) इति प्रत्यये अनिनन्दनः समति-स्ततः पद्मप्रनानिधः ।। २६ ।। उपान्त्यस्योत्वं, शोभनानि व्रतान्यस्य सुव्रतः, मुनिश्चासौ सु. सुपार्श्वश्चन्द्रप्रभश्च, सुविधिश्वाऽथ शीतलः। वनश्च मुनिसुव्रतः । तथा-गर्भस्थे जननी मुनिवत् सुवता श्रेयांसो वासुपूज्यश्च, विमलोऽनन्ततार्थकृत् ॥ २७॥ जातेति मुनिसुव्रतः ।। २० ।। परीषहोपसर्गाऽऽदिनामनात " नमेधर्मः शान्तिः कुन्थुररो, मलिश्च मुनिसुव्रतः। स्तु वा"।। (उणा०६१३) इति विकल्पेनोपान्त्यस्येकाराभावप. नमिनेमिः पाचो वीर-श्चतुर्विशतिरहताम" ॥ २० ॥ ते नमिः । याबा-गर्भस्थे भगवति परचकनृपैरपि प्रणतिः पतस्यामिति वर्तमानायामवसर्पिण्यां दशसागरोपमकोटी. कृतेति नमिः ॥११॥ धर्मचक्रस्य नेमिवन्नामः नेमीतीनन्तोकोटिप्रमाणायां कासविशेष, ऋपति गच्कृति परमपदमिति ऽपि दृश्यते । यथा-" वन्दे सुव्रतनेमिनौ।" इति ॥ २२ ॥ स्पृ. "ऋषिवृषिलुसिभ्यः कित्"। ( नणा० ३३१) इत्यभे ऋ. शति झानेन सर्वभावानिति पार्श्वः । तथा-गर्भस्थे जनम्या पभः । यद्वा-"कावृषभवाञ्छनमद्भगवतो जनन्या च चतु. निशि शयनीयस्थयाऽन्धकारेसो दृष्ट इति गानुनाचोऽयमिति दशानां स्वप्नानामादावृषभो दृष्टस्तेन ऋषभः ॥१॥ परीघहाऽऽ- मत्वा पश्यतीति निरुक्तात्. पावः, पार्थोऽस्य वैयावृष्यकरो दिमिन जित इति अजितः । यद्वा-गर्नेस्थेऽस्मिन् द्यूते राक्षा यकः, तस्य नायः पार्श्वनाथः, "भीमो जीमसेनः" इति न्यायाद जननी न जितेत्यजितः ॥ २॥ शं सुखं भवत्यस्मिन् स्तुते शंभ- घा पार्श्वः ॥ २३ ॥ विशेषेण ईरयति प्रेरयति कर्माणीति धीरः वः । यता--गर्भगतेऽध्यमित्रत्यधिकसस्यसंभवातू संभवोऽपि । ॥४॥ त्यमिधानचिन्तामसीधी हेमचन्सूरयः। ५७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy