SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ (२२८४) तित्ययर भाभिधानराजेन्दः । तित्थयर यशोधरा, लक्ष्मीबती, शेषपती, चित्तगुप्ता, बसुन्धरा । तथव | नका,शतेरा,सौदामिनी । तथैव यावन्न भेतव्यमिति कृत्वा विदि. यावयुष्माभिन मेतव्यमिति कृत्वा जिनजनन्योर्दकिणदिगागत. गागतत्वात् भगवतस्तीर्थकरस्य तीर्थकरमातुश्च चतसृषु वि. स्वाइक्षिणदिग्भागे जिनजननीस्लफ्नोपयोगिजलपूर्णकलशद- दिगुदीपिकाहस्तगता आगायन्यः परिगायन्स्यस्तिष्ठन्तीति । स्ता मागायन्त्यः परिंगावस्यस्तिष्ठन्तीति।। अथ मध्यरुचकबासिन्य भागमयितव्या:__ साम्प्रतं पश्चिमन्चकस्थानां वक्तव्यमाह तेणं कालेणं तेणं समरणं मजिकमरुअगवत्यवाओ चत्तातेणं कालेणं तेणं समरणं पञ्चच्चिमाअगवत्थव्वाओ रि दिसाकुमारीमहत्तरियामो सएहिं सरहिं कृडेहिं तहेव. अ दिसाकुमारीमहरिग्रानो सरहिं सरहिं० जाब वि. जाब विहरति । तं जहा-"रूया रूपासिया, सुरूवा रूवहरति । तं जहा गावई।" तहेव०जाव तुम्भाहिं ण नाइअव्वं ति कठ्ठलगव"श्नादेवी सुरादेवी, पुढची पठमावई। ओ तित्थयरस्स चउरंगुलवज्जणाभिशालं कप्पंति, कप्पेसा एगणासा एवमिश्रा, भहा सीना य अहमी ॥१॥" विभरगं खणंति, स्वणित्ता विअरगे णानिं णिहएंति, निहतहेव०जाय तुन्भाहिण भाश्मवंति कटु० जाव जगवओ णित्ता रयणाण यवइराण य पूरेति,पूरेत्ता हरिश्रानिपाए पेदं तित्थयरस्स तित्थयरमाउए अपचन्हिमे तालिअंट बंधंति,बंधित्ता तिदिसिं तो कयलीहरए विउति । तएणं हत्थगयानो पागायमाहीमो परिणाममाणीयो चिटुंति । तेसिं कयनीहरगाणं बहुमज्जदेसजाए तओ चउस्साए वि"तेणं कालेणं" इत्यादि सर्व तथैव,नवरं पश्चिममचकवास्तन्याः पश्चिमदिग्नागवत्तिकचकवासिन्य इति नामाम्यासांपोना. नव्वति,तए ण तेसिं चउस्मालगाएं बहुमज्देसनाए ती श्लादेवी,सुरादेवी,पृथिवी,पद्मावती,एकनासा, नवमिका, भका, सीहासणे विजयंति तेसि णं सीहासणाणं अयमेरूचे सीता । चा समुच्चये । अष्टमी चेति । कूटव्यवस्था तथैव, वस्यावासे पसत्ते, सब्बो वसगो जाणिअन्चो ॥ पश्चिमरुचकागतत्वाग्जिनजनन्योः पश्चिमदिमागे तासवृन्तं (तेणं कालेणं इत्यादि)तस्मिन् काले तस्मिन् समये मध्यरुचकन्यजनं तद्धस्तगतास्तिष्ठन्तीति। वास्तव्या मध्यभागबतिरुचकवासिन्यः। कोऽर्थः?-चतुर्विशत्यधि उदीच्या रुचकपासिनीमां कृत्वानि कचतुःसहस्रप्रमाणे रुचकशिरोविस्तारे, छितीयसहस्र चतुर्दितेणं कालेणं तेणं समएणं उत्चरिद्वरुअगवस्थव्वाश्रो | म्वतिषु चतुषु कूटेषु पूर्वाऽऽदिक्रमेण चतस्रस्ता वसन्तीत्यर्थः। श्रीज्जाव विहरति । तं जहा अभयदेवसुरयस्तु षष्ठाङ्गवृत्ती मल्ल्यध्ययने-"मज्झिमरुअगव त्थव्या" इत्यत्र रुचकद्वीपस्याभ्यन्तरार्द्धवासिन्य इत्याहुः । पत्र " अलंबुमा मिस्सकेसी, पुंमरीश्रा य वारुणीं। तत्वं बहुश्रुतगम्यम् । चतम्रो दिक्कुमारिका यावधिहरन्ति । हासा सन्चप्पभा चेक, सिरि हिरि चेव उत्तरो" ||१|| तद्यथा-रूपा,रूपासिका,सुरूपा,रूपकावती । तथैव युप्मानिन तहेव० जाव तित्थयरस्स तित्थयरमाउए अ उत्तरे- नेतव्यमिति कृत्वा भगवतस्तीर्थकरस्य चतुर गुलबर्जनाभिनालं णं चामरहत्थगयाओ आगायमाणीओ परिगायमाणी कल्पयन्ति, कल्पयित्वा च विदरकं गौ स्खनन्ति, खनिस्वा च विदरके कल्पितां नाभि निधानयन्ति, निधानयित्वा च रत्नेश्व ओ चिट्ठति । बढश्च, प्राकृतत्वाद्विभक्तिव्यत्ययः। पूरयन्ति, पूरयित्वा च हरिउद्दीच्यामप्येवमेवेति।तत् सूत्रमाह-"तेणं कारणं" श्स्यादिन्यः तालिकाभिर्दूर्वाभिः पीठं वन्नन्ति । कोऽर्थः? पी बद्ा तपरिकमानवरमुत्तररुचकवास्तव्या उत्तरदिगभागवतिरुचकवासि. हारितालिकां वपन्तीत्यर्थः। विवरकवचनाऽऽदिकं च सर्व भगन्यः । नामाम्यासां पद्यनाद-अलम्बुषा, मिश्रकेशी, पुण्मरीका, बदवयवस्याशातनानिवृत्यर्थम् । पीठं बच्चा च त्रिदिशि पश्चिचः प्राग्वत्। वारुषी, हासा,सर्वप्रभा, चैवेति प्राग्वत्। श्रीः, ही मावर्जदिक्त्रये त्रीणि कदवीगृहाणि विकुर्वन्ति । ततस्तेषां क. भोत्तरतः कूटश्यवला तथैव, उत्तररुचकाऽऽतवाजिनजनन्यो दलीगृहाणां बहुमध्यदेश नागे त्रीणि चतुःशालकानि भवनरुत्तरदियभागे चामरहस्तगता आगायन्स्यः परिगायन्त्यस्तिष्ठन्ति। विशेषान विकुर्वन्ति । ततस्तेषां चतुःशासकानां बहुमध्यदेशनाअथ बिदिग्ररुचकवासिनीनामागमनाऽवसर: गे त्रीणि सिंहासनानि विकुर्वन्ति, तेषां सिंहासनानामयमेतातणं कालेणं तेणं सपएणं विदितिरुअगवत्यवाभो शो वर्णव्यासः प्राप्तः, सिंहासनानां सों वर्णकः पूर्ववद् भचत्तारि दिसाकुमारीमहत्तरिाभो० जाब विहरति । तं | शितव्यः । जहा-"चिचा य चित्तकणगा, सतेरा सोदामणी ।" तहेच सम्मति सिंहासनविकुर्यणानन्तरीयकृत्यमाद जाव ण नाइअव्वं ति का भगवो तित्ययरस्स तित्थय- सए पं ताो रुमगमज्वत्थव्वाओ चत्तारि दिमाकुमा. रमानए अबउसु विदिसामु दीविवाहस्थगयाओ आ-1 रीओ जेणेव जयवं तित्थयरे तित्थयरमाया य तेणेव उगायमाणीनो परिगायमापीओ चिट्ठति | वागच्छति, उवागचित्ता जगवं तित्थयरं करयलसंपूडेणं तिनं कालेणे' इत्यादि व्यक्तम् । नवरं विदिग्बकवास्तव्यास्त- तित्ययरमायरं च बाहाहिं गिएहति, गिरिहना जेणे व स्यैव रुचकपर्वतस्य शिरसि चतुर्थे सहने चतसृषु विदिच एकैफ कूट, तत्र बासिभ्यश्चतस्रो चिदिककुमार्यों यावद्विहरन्ति । दाहिणिले कयनीहरए जेणेच चाउस्साझए जेणेव सीहामइमाश्च स्थामा विद्युतकुमारीमहतरिका इत्युक्ता इति । एता णे तेणेव उवागच्चंति, नवागच्चित्ता भगवं तित्थसां चैशान्पादिक्रमेण नामान्ये यम्-चित्रा,चः समुच्चये। चित्रक' यरं तित्ययरमायरं च सीहासणे णिसीप्रावेति, णि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy