SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ (२५८३) तित्थयर अभिधानराजेन्मः। तित्थयर योजनमात्रा दूरतः किप्तं रजो यत्र तत्तथा । अत एव प्रशान्तं मघमघंतगंधुदाभिरामं सुगंधवरगंधिलं गंधपट्टिभूमं दिसर्वथाऽसदिव रजो यत्र तत्तथा। अस्यैवाऽऽत्यन्तिकतः स्याप- व्वं ।" इतिपर्यन्तसूत्रं ज्ञेयम् । तत् कालागुरुप्रभृतिधूपधूपितम्। मार्थमाह-उपशान्तं रजो यत्र तसथा कुर्वन्ति कृत्वा च विप्रमेव धूपासापकव्याख्या प्राग्वत । अत एव सुरवरान्निगमनयोग्यम्प्रत्युपशाम्यन्ति,गन्धोदकवर्षणानिवर्तन्त इत्यर्थः। भथासां तृती. सुरवर जस्तस्याभिगमनायाबतरणाय योम्यं, कुर्वन्ति, कृत्वा यकर्त्तव्यकरणावसरः-एवं गन्धोदकवर्षणानुसारेण पुष्पवाद- च यत्रैव भगवांस्तीर्यकरस्तीर्थकरमाता च, तत्रैवोपागच्छन्ति, लकेन पुष्पवर्षकवादलकेन, प्रकृतत्वात् तृतीयाथै सप्तमी। उपागत्य च,यावच्चन्दात्-"भगवोतित्ययरमायाए य अदरपुष्पवर्ष वर्षन्तीति । सामंते" इति प्राह्यम् । बागायन्यः परिगायत्यस्तिष्ठन्तीति । अत्रैवमित्यादिवाक्यसूचितमिदं सूत्र केयम् अथ रुचकवासिनीदिककुमारीवक्तव्ये प्रथम पूर्वरुचकरखानाम"तचं पिबेउब्वियसमुग्धारणं समोहणंति,समोहणित्ता पुष्फः शानां वक्तव्यतामाह-- पहलए विचव्वंति, से जहाणामए मालागारदारएज्जाव सि. तेणं कालेणं तेणं समरणं पुरच्छिमरुभगवत्यम्बानो प्रह प्पोवगए पगं महं पुप्फजिवा पुप्फपमसगं वा पुष्फचंगेरियं घा गहाय रायंगणं वा० जाव समंता कयग्गहगहिअकरयलप दिसाकुमारीमहत्तरिआओ सएहिं सएहिं कूमेहिं तहेव० मनहविष्पमुक्केणं दसवलेणं कुसुमेणं पुप्फपुंजोवयारकलि जाव विहरति । तं जहाभं करेजा, एवमेव ता भवि उस्लोगवत्यम्बामोजाव पुण्फवह- " Qत्तरा य गंदा, आणंदा गंदिवद्धणा। सप विम्वित्ता बिप्पामेव पतणतणायंति०, जाव जोमणपरि- विजया य वेजयंती, जयंती अपराजिया॥१॥" ममनं जलयथलबन्नासुरप्पनयस्स चिंटगश्स्स दसवपस्स। सेसं तं चेवण्जाव तुम्भेहिं ए भाइभलं ति कट्ट जगवो कुसुमस्स जाणुस्सेहपमाणमित्तं वासं वासंति" तित्थयरस्स तित्थयरमायाए अपुरच्छिमेणं भायंसहत्थभत्र व्याख्या-तृतीयवारं बैकिवसमुद्घातेन समबनन्ति । को:यः?-संवर्तकवातविकुर्बणाथै हि यद् वेलायमपि बैक्रियसमु. गयामो प्रागायमापीयो परिगायमाणीमो चिटुंति । घातेन समवहननं, तकिलकम्, एवमतवाद नकविकुर्वणार्थ (तेणं कालेणं तेण समपणं इत्यादि)तस्मिन् काले तस्मिन द्वितीयम,वं तु पुष्पवादलकविकुर्वणार्य तृतीयम्। समयदत्यच समये पौरस्त्यरुचकवास्तव्याः पूर्वदिग्नागवतिरुनकटषापुष्पवादलकानि विकुर्वन्ति, स यथानामको मालाकारपुत्रः,म. सिन्योऽष्टौ दिककुमारीमदतरिकाः स्वकेषु स्वकेषु ष्टेषु तथैव स्यैव प्रस्तुतकायें व्युत्पन्नत्वात् । स्यावावधिपुणशिल्पोपगतः, यावद्विहरन्ति। तद्यथा-मन्दोत्सरा, चः समुच्ये । नन्दा.प्रानन्दा, एका महती पुष्पगधिकां वा, माद्यते सपरिस्थग्यते इतिगयेव नन्दिवना,विजया। चः पूर्ववत् । वैजयन्ती,जवन्ती,मपराजिछाधिका,पुष्पै ता छाधिका पुष्पवापिकाता, पुष्पपटलकं वा ता, श्येता मामतः कथिताः । शेषमासनप्रकम्पावधिप्रयोगपुष्पाऽऽधारभाजनविशेषः, पुष्पचारिकां पा प्रतीताम्।यावत् भगवदर्शनपरस्पराह्वानस्वखात्रियोगिककृतयानविमानविकुर्व-- समन्तात् रतकसहे या पराक्मुखी, तस्याः सुमुखीकरणाय णाऽऽदिकं तथैव, यावद्युमाभिन भेतव्यमिति कृत्वा भगवकेशेषु ग्रहणं कचग्रहणं, तत्प्रकारेण गृहीतं, तथा करतमाशिप्र तस्तीर्थकरस्य तीर्थकरमातुश्च पूर्वरुचकसमागतत्वात पूर्वतो मुक्तं सत् प्रनष्ट करतलप्रचएविप्रमुक्तं, प्राकृतत्वात पद. हस्तगत आदर्शो दर्पणो जिनजनन्योः गृक्षाराऽऽदिविलोव्यत्ययः, ततो विशेषणसमासः । तेन कचप्रहगृहीतक कनाऽऽधुपयोगी वासा तास्तथा, विशेषणस्य परनिपातः प्राकरतलप्रभ्रष्टविनमुक्तेन दशार्कवर्णकेन पञ्चवर्णेन कुमुमेन, जा तत्वात । आगायन्त्यः परिगावन्त्यस्तिष्ठन्तीति । अत्र रुचकात्यपेक्कया एकवचनम्, कुमुमजातेन, पुष्पपुखोपचारो बलि. दिस्वरूपप्रपणेयम् एकादेशेन एकादशे,द्वितीयादेशेनत्रयोदशे, प्रकार, तेमकलितं कुर्यात्, एवमेता अपि ऊर्द्धलोकबास्त. तृतीयादेशेन एकविंशे रुचकद्वीपे बदुमध्ये वलयाऽऽकारो इचव्या अष्टौ दिक्कुमारीमहत्तरिका: “पुष्फवद्दलए बिउम्वित्ता" कशमश्चतुरशीतियोजनसदस्राण्युधः,मूझे १००२२,मध्ये ७०२३, इत्यादिकं योजनपरिमण्डलान्तं प्राम्बद व्यास्येयम। वाक्ययो शिमारे ४०२४ योजनानि विस्तीर्णः,तस्य शिरास चतुथे सहने जना तु-योजनपरिमएमखं यावत दशावर्णस्य कुसुमस्य वर्ष पूर्वदिशि मध्ये सिवायतनकूटः, उभयोः पार्श्वयोश्चत्वारि चवर्षन्तीति । कर्थनूतस्य कुसुमस्य?, जलजस्थखजनासुरप्रभ त्वारि दिक्कुमारीणां कुटानि, नन्दोत्तराऽऽद्यास्तेषु वसन्तीति । तस्य-जम पन्नाऽऽदि.खलजं विचकिमाऽऽदि,भास्वरं दीप्यमानं अथ दक्षिणानकवासिनीनां कर्तव्यम्-- प्रभूतमतिप्रचुरम्। ततः कर्मधारयः|भास्वरं च तत प्रभूतं च भाव तेणं कालेणं तेणं समएणं दाहिणरुअगवत्यव्यामो अट्ठ रमजूतम्, जलजस्खाजं च तद् भास्वरप्रनूतं च तत् तथा तथा दिसाकुमारीमहत्तरियानो तहेवजाव विहरति । तं जहावृन्तस्थापिन:-वृन्तेनाधोभागवत्तिना तिष्ठतीत्येवंशलिस्य,तथा क. " समाहारा मुप्पश्मा, मुप्पबुका जसोहरा । न्तमधोभाग पत्राण्युपरीत्येवं स्थानशीलस्येत्यर्थः। कथम्नतं वबम,जाम्बवधिक उचायो जानृत्सेधः,तस्वप्रमाणं द्वात्रिंशदान मच्छीमई सेसई, चित्तगुत्ता वसुंधरा ॥१॥" सक्कणं, तेन सदृशी मात्रा यस्य स तथा तं,दार्षिशबङ्गलानि . तहेव० नाव तुम्भाहिं न जाइग्रव्वं ति कटु जगवनी वम्-चरणस्य चत्वारि, जतायाश्चतुर्विंशतिः,जानुतश्चत्वारीति। तित्थयरस्स तित्थयरमा नए अदाहिणेणं भिंगारहत्थगयाएवमेव सामुहिके चरणावसानस्य लक्षणत्वात् । श्रो पागायमाणी यो परिगायमाणीओ चिट्ठति ॥ वपित्वा च कियत्पर्यन्तोऽयमेवमित्यादिवाक्यसूचितसू- सम्प्रति दकिणरुचकवास्तव्या इति पूर्ववद, रुपकशिरसि वसंग्रह इत्याह-यावत् " कालागुरुपवर ति ।" पत्र दकिशदिशि मध्ये सिद्धायतनकुटम, तदुभयतश्चत्वारि चत्वारि यावच्चन्दोऽवधिवाची । ( जाव सुरवराभिगमणजोमां कटानि, तत्र वासिन्य इत्यर्थः । अष्टौ दिककुमारीमहत्तरिकाः ति ) अत्र यावत्करणात्-" कुंकुरुकतुरुकडझंतधूव- तथैव यावद्विहरन्ति । तद्यथा-समाहारा, सुप्रदत्ता, सुप्रवुद्धा, स्वाभिमान जागभिगमणीय मतका को किसी काम मारमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy