SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ ( २२५६ ) अभिधान राजेन्द्रः । तित्थयर तर से अच्चु देविंदे देवगया महं देवादिवे आभि झोगे देवे सहावे, महावेइत्ता एवं बयासी विप्पामेव भो देवनिया ! महत्थं महग्यं महारिहं विलं तित्थयराजिसे उबवेह | तर ते हडतुडा० जात्र पमिलित्ता उत्तरपुरच्छिम दिसीभागं श्ररक्रांति, अक्कतित्ता त्रेव्वियसमुग्धारणं० जात्र समोहणित्ता असहस्सं मोवकिलसाणं, एवं रुप्पमयाणं मणिपयाएं सुनारुपमयाणं सुत्रमणिमवाणं रूप्पपणिमयाणं सुत्रहरु - मणिमयाएं अट्ठसदस्यं नोमिनाएं सहस्तं बंदणकलसाणं, एवं सिंगाराणं आसाणं यान्त्राणं पाईमें सुपरडगाणं चिचाएं रयणकरंमगाणं बायकरगोणं पुप्फचंगेरीणं, एवं जहा सूरिद्माभस्स सन्नवंमेरी मन्त्रपन्नगाई विसेसिअंतराई भावि नाई सीहा सण छत्त वापरते समुग्ग० जाव सरिसत्रसमुग्गतालिटा जान असहस्सं करुच्णं विउव्वंति, त्रिवित्तसाहात्रिए बिउब्विए अ कलसे० जाव कडुच्तुए अ गिरिहत्ता जेपोत्र खीरोदए समुदे तेणेव आगम्म खीरोदगं गिएइंति, गिएइंतित्ता जाई तत्थ उप्पलाई पउमाई० जाव सहरसपत्ताई ताई गिरहंति, एवं क्खरोदाओ० जाव भर हेरवयाणं मागहाई तित्थाणं उदगं मट्टियं च गिरहंति, गिएइंतित्ता, एवं गंगाई महाईगं० जात्र चुनहिभवंता सव्वतुरे सव्वपुष्फे सव्वगंधे सत्रम० जाब सब्बोसड़ीओ सिद्धत्यएहिं गिरहंति, गिए इंतिता उमद्दहो दहोदगं उप्पन्नादीणि अ । एवं सम्पन्न बट्टवेठेमु सव्वमहहेमु सव्ववासेसु सच्चचकन हिजिए वक्रवारपन्त्रएस अंतरणईमु विनासिज्जा० जाव उत्तरकुरुतु० जान सुदंसणजद्द सान्झवणे सव्व तुरे० जाव सिद्धत्यए अ गिरइंति । एवं णंदावणाओ तुरे जात्र सिद्धत्थए अ सरसं च गोसीसचंदणं दिल्लं सुमणदामं गेएईति । एवं सोमण सपंडगत्रणाओ सन्त्र ० जाव सुमदामं दद्दरमलय सुगंधिए गंधे अगिएति, गिरइंतित्ता एगओ मिलंति, मितित्ता जेणेव सामी येणेव उवागच्छंति, जवागच्छेतित्वा तं महत्यं ० जाव तित्थपराभिसे अं जबडवेति ॥ यावलोम हस्तकपटल कानामिमानि च वस्तूनि सुर्याभाषेिकौपयोगवस्तुनिः सङ्ख्ययैव तुल्यानि, न तु गुणेनेत्याह त्रिशेचिततगाण | ( जं०) ननु मेरुनो ऽभिषेकाङ्गनूतवस्तुग्रहणाय च - सम्बते देवास्तद्ग्रहणोपयोगिवस्तुजातं कलशभृङ्गाराऽऽदिकं गृह्णन्तु परंतवनुपयोगियासोदरप्रविष्टं सिंहासनचामरा किं तैलसमुकाऽटिकं च कथं गृहन्तीति चेत् ? । उच्यतेबिकुवेणा सुत्रस्यातिदेशेन ग्रहणसूत्रस्यातिदिष्टत्वादेतत्सूत्रपा Jain Education International For Private तित्थयर उस्यास्तंगतलेऽपि ये ग्रहणोनितास्त एव गृहीना इति बोध्यम्. योग्यतावशादेवार्थप्रतिपत्तेः यश्च धूपकच्छुकानां तत्र प्रह तत्कादिदेवढस्तधूपनार्थेमिति । अभ्यथा सूत्रे साक्षादुपदर्शितम्य धूपकच्छुकानां प्रणस्य नैरर्थकापसे. अथ प्रस्तुतं सूत्रं गृहीत्वा न यानि तत्र कोरोट र चानि पद्मानि यावत्सहस्रपत्राणि निगृह्णन्ति । यावतपत्रात् कुमुद्र - विग्रहः एवमनया रीत्या पुष्करोदात तृतीयममुद्रात् उदका53किं गृहन्तियतु कीरांदा द्विनिवृतैर्वारुणीवरमन्तरा मुक्ता पुष्करोदे जलं गृहीतं नद्वारुणीवरचारिणोऽग्राह्यत्वादिति संभाव्यमि ति । यावान् "समयस्त्रि से" इति ब्राह्मम् । तेन समयकत्रे मनुष्यतेत्रे भग्तैरावनयोः प्रस्नाखात पुष्करवरद्वीपासरकयोमादीनां तीर्थानामुदकं मृत्तिकां च गृहन्ति । एवमिति समये क्षेत्रस्थपुष्करवर द्वीपासकानां गङ्गादीनां महानदीनाम् | आदिशब्दात् सर्वमहानदी ग्रहः । यावत्पदात् उदकपुरयनमृत्तिकां च गृह्णन्ति । क्षुद्र हिमवतः सर्वान् तुबरान (?) कपायद व्याणि आमलकाऽऽदीनि सर्वाणि जातिभेदेन पुष्पाणि, सर्वान् गन्धान् वासादीन् सर्वाणि माव्यानि प्रथिनाऽऽविनेदभिन्नानि, सर्वामधी राजहंसप्रमुखाः, सिद्धार्थ कांश्च सर्षपान गृहन्ति, गृहीत्वा च पद्महदाद् हृशेदकमुत्पलानि च गृह्णन्ति । एवं क्षुरूहिमवन्न्यायेन सर्वके व्यवस्था कारित्वेन कुल कराः पर्वताः । मध्यपदलोपे कुलपर्वता हिमात्रादयः तेषु वृत्त चे ताट्येषु सर्व.. महादेषु पद्मदाऽऽदिषु सर्ववर्षेषु सर्वचक्रवर्त्तिर्विजयेषु करनाssदिषु वस्कारपर्वतेषु गजदन्ताऽऽकृतिषु माल्यदादिषु सरलाssकृतिषु च चित्रकूटाऽऽदिषु तथाऽऽन्तरनदीषु प्राहावत्यादिषु, विभाषेत वदेत्, पर्वतेषु तु तुबरादीनां प्रदेषूत्पलाऽऽदीनां कर्मक्षेत्रेषु मागधाऽऽदितीर्थोदक मृदां, नदीषूद को जयनमृदां प्रदं वक्तव्यमित्यर्थः । यावत्पदादेव कुरुपरिग्रहः तेन कुरुद्वये च त्रविचित्रमिरियमकगिरिकाञ्चनगिरि दशकेषु यथासंभवं वस्तुजातं गृह्णन्ति । यावत्पदान् पुष्करवर द्वीपस्य पूर्वाई मेरो भशालव ने नन्दने सौमनसबने पपरुकवने सर्वतुबराSSदीन् गृह्णन्ति । तथा तस्यैवापरार्द्ध अनेनैव क्रमेण वस्तुजातं गृह्णन्ति । ततो धातकी एड पूर्वापरार्द्धयोर्भरताऽऽदिस्थानेषु वस्तुप्रोवाच्यः । ततो जम्बूद्वीपेऽपि तद्ग्रहस्तथैव वाच्यः । कियत्पर्यन्तमित्याह- सुदर्शनो जम्बुद्वीपगतो मेरुस्तस्य भद्रयानचने सर्वतुरान् यावत् सिद्धार्थकां सरसं च गोशीर्ष ब. न्दनं दिव्यं सुमनोदानप्रथितपुष्पाणि गृह्णन्ति । एवं सोमनवनात् । सूत्रपाठे पञ्चमीलोपः प्राकृतत्वात् । पएककवनाच्च सर्वतुबरान् यावत् सुमनोद्दामदर्दरमलय सुगन्धिकान् गन्धानू, दर्दरमलचौ खन्दनोत्पत्तिखानिजूतो, तेन नद्भवं खन्दनम पि "तात्याचदृव्यपदेशः " इति न्यायेन दर्द रमजयशब्दाभ्या मभिधीयते । ततो दर्दरमलयनामके चन्दने तयोः सुगन्धः परमगन्धो यत्र तान् दर्दरमलय सुगन्धिकान् गन्धान् वामान् गृह्णन्ति । गृहीत्वा च इतस्ततो विप्रकीर्णा श्रभियोग्यदेवा एकत्र मिलति । मिलिस्वा च यत्रैव स्वामी तत्रैवोपागच्छ म्ति । उपागत्य च तं महार्थे, यावरुन्दात् महार्घे महाई वि पुलमिति पदत्रयम। तीर्थ कराजिषेकं तीर्थंकराभिषेक योग्यं कीरोद काऽऽयुपस्करमुपस्थापयन्ति उपनयन्ति, अच्युतेरेद्रस्य समीपस्थितिं कुर्वन्तीत्यर्थः । ( २८ ) अच्युतेन्द्रो यदकरोत्तदाहतर से अच्चु देविंदे देवराया दसहिं सामाणित्र Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy