SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ (२२५५) तित्थयर अभिधानराजेन्धः। तित्षयर मथातिदेशेनावशिष्टानां सनत्कुमाराऽऽदीम्डाणां वक्तव्यमाह- एवमेव, णवरं सही सामागअसाहस्सी प्रोपनगुणा पा एवं अवसिहा वि इंदा जाणियबा० जाव अच्चुभो। यरक्खा, महादुपो पायत्ताणीमाहिवई, महापोहस्सरा इसणाणत्तं घंटा, सेमंत चेत्र परिसायो जहा जीवानिगमे। "चउरासी असीई, वायत्तरि सत्तरी अमट्ठी ।। धरण:पमा चत्वानीसा, तीसा वीसा दससहस्सा॥१॥" तेणं कालणं तेणं समपणं घरणे तहेव जाणतं,सामा. एए सामाणिप्राणं। णिअसाहस्सीओ, उ अग्गमहिसीओ, चरगुणा भायर"वत्तीसऽद्यावीसा, वारस अट्ठ चउरो सयसहस्सा । क्खा, मेघस्सरा घंटा,भइसेको पायत्ताणीपाहिवई, विमाएं पणा चत्तालीसा, उच्च सहस्सा सहस्सारे ॥ १ ॥ परमवीसं जोअणसहस्साहि, महिंदको अचाइज्जाई जो आणयपाणयकप्पे, चत्तारि सयाऽऽरणऽच्चुए तिमि ॥" अणसयाई। एए वेमाणियाणं। भवनवासिना एवममुरिंदरन्जिाणं जवणवासिईदाणं, णवरं असुराण इमे जागविमाएकारी देवा । तं जहा ओघस्सरा घंटा, गागाणं मेघस्सरा, सुवमाणं इंसस्सरा, "पाल' पुप्फे सोमण-से सिरिवच्छे अणंदिभावते। । विज्जूणं कोंचस्सरा,अग्गीणं मंजुस्सरा, दिसाणं मंजुघोसा, कामगमे पीगमे, मणोरमे विमने सन्बोनद्दे" ॥१२॥ उदहीणं सुस्सरा, दीवाणं महुरस्सरा, वाकणं दिस्सरा, सोहम्मगाणं सणंकुपारगाणं बंभलोगाणं महामुक्तयाणं यणियाणं एंदिघोसा, चनसट्ठी सही खवच सहस्सामो पाणयगाणं इंदाणं सुघोसा घंटा, हरिणेगमेसी पायत्ताणी अमुरव जाणं सामाणिमाओ,एए चनगुणा पायरक्खाओ, माहिवई,उत्तरिया णिजाणमी, दाहिणपुरच्छिमिझे रइ दाहिणिलाणं पायत्ताणीभाहिबई भद्दसणो, उत्तरिद्वाण करपन्चए; ईसाणगाणं माहिदझंतगसहस्सारअच्चुअगाण य इंदाणं महाघोसा घंटा, लहुपरक्कमो पायताणीमाहिबई, दक्खो । वाणमन्तरा:दक्खिणिझे णिजाणमग्गे, उत्तरतिमिद्धे रइकरपन्च ए, वाणमंतर मोसिमाणं अज्जो! एवं चेत्र, नवरं चत्तारिश्र परिसाओ णं जहा जीवानिगमे आयरक्खा सामाणि अचउ- सामाणि असाहस्सीमो, चत्तारि अग्गमहिसीओ, सोमस ग्गुणा समोस जाणविमाणा सम्बसिं जोयणसयस- आयरक्खसहस्सा विमाणा, जोअणमहस्सं महिंदज्या, हस्सवित्थिमा उच्चत्तेणं सविमाणप्पमाणमहिंदज्या स- पणवीसं जोअणसयं घंटा, दाहिणाणं मंजुस्सरा, उत्तराण ब्बोसिं जोअणसाहस्सिा सक्काज्जा मंदरं समोअरंति० मंजुधोसा, पायत्ताणीपाहिबई विमाणकारी अभाभिजाव पज्जुवामंति। ोगा देवा । (एवं प्रचसिट्टा विश्त्यादि) एवं सौधर्मशानेन्द्ररीत्या अव. ज्योतिका:शिष्टा अपि इन्छा वैमानिकानां प्रणितव्या, यावदच्युतेन्छ - जोइसिआणं मुस्सरा सुस्मरणिग्योसायो घंटाओ, मंदरे कादशद्वादशकल्पाधिपतिरिति । (विमानाऽऽदिसंख्या सामा- समोमरणं. जाव पज्जुवासंति । निकाऽऽदिसंख्या च तत्तचन्द) घण्टासु चायं विशेषः-चन्द्राणां सुस्वरा, सूर्याणां सुस्वरवि(२७) चमरादीनामागमनम घोषा, सर्वेषां च मन्दरे समवसरणं वाच्यम,यावत पर्युपासते। तेणं कालेणं तेणं सपएणं चमरे असुरिंदे अमुरराया च. यावच्कन्दग्रामं तु प्रादर्शितं ततो केयम्। पतपुस्खेशस्त्वयमपरचंचाए रायहाणीए सभाए मुहम्माए चमरंसि सीहास "तेणं कालेणं तेणं समपणं चंदा जोइसिंदा जोइसरायासो पसेनं २ चहि सामाणिप्रसाहस्सीहिं चउहि अगमरिसी गंसि चडसडीए सामाणिअसाहस्सीहिं तायत्तीसाए ताय तिहिं परिसाहिं सत्सहिं प्रणीपदि सत्सहि भणीमाहिवहिं सीसेहिं चाहिं लोगपाहिं पंचहिं अग्गमहिसीहिं सपरि- | सोलसहि मायरक्वदेवसादस्सीहि एवं, जहा वाणमंतय, वाराह तिहिं परिसाहिं सत्तहिं अपीएहिं सत्तहिं प्रणी एवं सूरा वि।" मन्त्राल्लेख्ने चन्द्राः सूर्या इत्यत्र बहुब. माहिवईहिं चनहिं चउसट्टीहिं आयरक्खसाहस्सीहिं अधेहि चनं किमर्थम?, प्रस्तुतकर्मणि पकस्यैव मूर्यस्य चम्चस्व अजहा सके, वरं इमं णाणतं-चुमो पायत्ताणीपाहिबई, चाधिकृतत्वात; अन्यथेन्डाणां चतुःषष्टिसमस्याकत्वन्याघाता. वाच्यते-जिनकल्याणकाऽऽदिषु वश करपेन्द्रा विंशतिर्भवनअघिस्सरा घंटा वि णं पणासं जोमणसहस्साई महिंद- वासीका द्वात्रिंशद् व्यन्तरेन्कार,पते व्यक्तितःचन्छसूया तु जा. को पंच जोअणसयाई, विमाणकारी आनिमोगियो त्यपेकया; तेन चन्द्राः सूर्या असल्याता अपि समायाम्ति, देवो,अवसिटुं तं चेव. जान मंदरे समोसरह, पज्जुवासइ । के नाम न कामयन्ते भुवनजट्टारकाणां दर्शनम् । यदुवं शान्तिचरित्रे श्रीमुनिदेवत्रिकृतश्रीशान्तिदेषजन्ममहवर्णनेबली "ज्योतिकनायको पुष्प-दन्ती सापातिगाविति । हेमाद्रिमा वेणं कालणं तेयं समरणं बनी असुरिंदे अमुरराया । नियन्ते स्म, चतुःषष्टिः सुरेश्वराः" ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy