SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ तित्थयर अभिधानराजेन्द्रः । तित्ययर जाव तं दिव्वं देव जाव दिलं जाणाविमा पमिसाह. शक्रस्य संप्रस्थिताः । अश यथा शक्रः सौधर्मकल्याश्रिीति, तरमाणे पडिमाहरमाणेजाव जेणेव भगवो तित्यपरस्स था चाद-(तएणमित्यादि)ततःस शक्रम्तेन प्रागुक्तस्वरूपण - जम्मणणगरे जेणेव जगवो तित्ययरस्म जम्मणनवणे, शभिः संग्रामिकरनीकापरिक्तिप्तेन मन:परिवृतेन,यावरपूर्वोक्ता सर्वो महेन्द्रध्वजवर्थको प्रायः महन्द्रध्वजेन पुरतः प्रकृष्यमाणेतेणेव उवागच्छति, उवागच्छतित्ता जगवी तित्थयरस्स न निर्गम्यमाणेन चतरीत्या सामानिकसहस्रा,यावत्करणात्. जम्मणभवणं तेणं दियेणं जाणाविपाणेणं तिक्वत्तो पा- “च सरासीहि पचरासीहिं भायरक्वदेघसाहस्सीरि"इत्यादि पाहिणं पयाहिणं करेड, करेइत्ता भगवी तित्ययरस्स ज- प्र ह्यम् । परिवृतः सर्वर्या,याचवेण । यावत्करणात-"सब्य. म्मण नवणस्स उत्तरपुरच्चिमे दिमीनागे चउरंगुलमसंपत्तं जए" इत्यादि प्रागुक्तं ग्राह्यम् । सौधर्मस्य कल्पस्य मध्यं मध्येन तां दिव्यं देवरि, यावच्चदात्"दिव्यं देवजुर दिब्य देवाणधरणिले तं दिवं जाणविमाणं ग्वेश, उपेत्ता अट्टहिं भावं" इति प्रहः । सौधर्म कल्पवासिनां देवानामुपदर्शयन् २ अगमदिसीहिं अणीएहिं गंधनाणीएण य नहाणीपण यत्रैव सौधर्मस्थ कल्पस्योत्तराहो निर्माणमार्गों निर्गमनमंब. य सहिंताओ दिव्याओ जाणविमाणाओ पुरजिमिवेणं म्ची पचास्तवापागच्छति । यथा वरयिता नागराशा विवाहोतिसोबाण पमिरूवएणं पच्चोरुहइ । तएणं सकस्स देविंदस्स | रसवस्फातिदर्शनार्ध राजपचे याति, न तु रथ्यादी,नथाऽयमवि। एतेन समग्रदेवलोकाऽऽधारतूतप्रथिवीप्रतिष्ठितविमाननिरुद्धदेवरमो चउरासीई सामाणि असाहस्सीओ जाणविमाणाप्रो मार्गत्वेनेतस्ततः संचरणाभावेन मध्यं मध्ये नेति " उत्तरिल्ने उत्तरिवेणं तिसोवाणपडिरूवएणं पञ्चोरुहंति, अवसेसा देवा णिज्जाणगे " इत्युक्तमिति ये आहुः, ते पागमसांमत्य य देवीओ अताओ दिव्याओ जाणविमाणाश्रो दाहिणि-| युक्तिसालगत्यं च पश्याः । उपागत्य च योजनशतमाहनिलेणं तिसोवाणपमिरूत्रएणं पचोरुहंति || कैयोजनल प्रमाणैर्थिग्रहै: क्रभैरिय गन्तव्यक्षेत्रातिक्रमरूपैः। पतेन स्थावरस्वरूपस्य विमानस्य पदन्यामरूपाः क्रमाः कथं (नप णं तस्स इत्यादि) पनव्याख्या जरतचक्रिणोऽयोध्या जयेयुरिति शङ्का निरस्ता । अवपतन अवपनन् या चोत्कृप्रवेशाधिकारतो झेया । (तयणमित्यादि। तदनन्तरं छत्रभृङ्गा ष्टया । यावत्करणात् "तुरिमाए " इत्यादिग्रहः। देवगत्या रमा समाहारादेकवद्भावः। छत्रं च "बेतिमिसंतविमनटम" व्यतिव्रजन २ तिर्यगसंख्येयानां द्वीपसमुहाणां मध्यं मध्ये. इत्यादिवर्णकयुक्तं भरतस्यायोध्याप्रयेशाधिकारतोकथम् । भृङ्गा न यत्रैव नन्दीश्वरवरद्वीपो यात्रैव तम्यैव पुत्वमध्यभागेदकिरचविशिष्टवर्णकचित्रोपेतः। पूर्व च भृङ्गारस्य जलपूर्णत्वेन कथ पर्व आग्नेय कोणवर्ती रतिकरपर्वतस्तत्रैवोपागच्छति । इदं नात्,अयं च जनरिक्तत्वेन विवक्कित इति न पोनरुक्त्यम । तद. च स्थानानाऽऽद्याशयनोक्तम् । अन्यथा प्रवचनसारोद्धाराऽऽदि. नन्तरं बजमयो रत्नमयः। तथा वृत्तं वर्तुल, नष्टं मनोई,संस्थित धु पठ्यभानानां पूर्वाऽऽद्यञ्जनगिरिविदिव्यवस्थितवापीद्वयवसम्थानमाकारो यस्य स तथा। तथा-सुप्लेषाऽऽपन्नावयचो.म यान्तराले बहिःकोणयोः प्रत्यासत्ती प्रत्येक द्वयध्यभायेन तिसण श्यर्थः । परिघृष्टः खप्शाणया पाषाणप्रतिमावत । मृए टतामटानां रतिकरपर्वतानां मध्ये विनिगमनाविरहात कतरोव मृटः सुकुमारशाणया पाषाणाप्रतिमेव सुप्रतिष्ठितो, न तु रतिकरपर्वतोदकिणपूर्वः स्यादिनि । ननु सौधर्मादवतरतःशतिर्यकपतिततया यः। तत एतेषां पदद्वयपदद्वयमीलनेन कर्म कस्य नन्दीश्वाद्वीप पवाऽवतरणं युक्तिमत, न पुनरसंख्येयद्वीप. धारयः। अत एव शेषध्वजेभ्यो विशिष्टोऽतिशायी, त्याऽनेकानि वराणि पश्चवर्णानि कुरभीनां झधुपताकानां सहस्राणि तैः परिम समुत्रातिक्रमेण तवागमनमित्युच्यते, निर्याणमार्गस्थाऽसंख्यागिडतोऽवकृतः, स चासावभिगमश्चेति। वातोद्धृतेत्यादिविशे सतमस्य द्वीपस्य वा समुषस्य वा परिस्थितत्वेन सम्भाव्यपणद्वयं व्यक्तम् । तथा गगनतलभम्वरतल मनुद्धिखत् संस्पृशत् मानत्वात्तथाऽवतरणमाततश्च नन्दीश्वराभिगमनेऽ संख्यातीप समुपातिक्रमणं युक्तिमदेवेति । अत्र टान्तसूत्रम् (एवं जा चेत्र शिखरमग्रभागो यम्य म तथा । योजनसहनमुन्मृतोऽत पवा त्ति) एवमुक्तरीत्या यैव सूर्यानस्थ वक्तव्यता, यथा सूयोनः सौ. ह-(महा महालए इति) अतिदायेन महान, महेन्द्रध्वजः,पुर धर्मकल्पादयतार्थस्तथाऽयम पीत्यर्थः । नवरमयं दः शक्रातो यथाऽनुपूा संप्रस्थित इति । (नयणमित्यादि) तदन धिकारी वक्तव्यः, सौधर्मेन्द्रनाम्ना सर्व वाच्यम् । ( जाव स्तरं स्वरूप स्थकर्मानुसारि नेपथ्य वेषः परिकथितः परिगृही. तो यैस्तानि । तथा (सुसजानि) पूर्ण सामग्री कतया प्रगुणानि तं दिव्वं ) इत्यादि प्रायो व्यक्तं, नवरमत्र प्रथमयाव च्छब्दो रवान्तविपवीकृतसूर्यानाऽधिकारस्यावधिसूचना. मालङ्कारविभूषितानि पञ्चानीकानि, पञ्चानीकाधिपतयश्च थः । स वावविर्विमानप्रतिसंहरणपर्यन्तो वाच्यः । द्वितीयपुरतो यथानुपूा संप्रस्थितानि (तयणंतरं च णमित्यादि) तदनन्तरं बहवे आभियोगिका देयाश्च देव्यश्व स्वकैः २विभौर्य यावच्छब्दो-" दिब्वं देवजुई दिवं देवाणुभावं" ति थास्वकर्मोपस्थितैर्विभः संपत्तिनिः,यावच्छब्दात्स्वकैः२ रूपै पदव्यग्राही । अस्य चायमर्थ:-दिव्यां देवद्धि परिवारसंपदं संथा स्वकोपचितरुत्तरवैझियस्वरूपैः, स्वकैः स्वकैः नियोगैरु स्वविमानवार्जसौधर्मकल्पवासिदेव विमानानां मेरी प्रेषणात्, पकरणैः शकं देवेन्द्र देवराज पुरतश्च मार्गतश्व पृष्ठतः पार्श्व तथा दिव्यां देवाति शरीराभरणाऽऽदिवामन,तथा दिव्यं दे. तश्च उपयोर्यथानुपूर्वा यथावृद्धकमेण संस्थिताः । (तयणतरं वानुभावं देवगतिहस्वताऽऽपादनेन, नथा दिव्यं यानयिमानं पास. चणमित्यादि)तदनन्तरं बहवः सौधर्भकल्पयासिनो देवाश्च दे कनामकं जम्बूद्वीपपरिमाणन्यूनविस्तराऽऽयामकरणेन, प्रतिसंहध्या सर्व खो, यावत करणादिस्य हरिनैगमेषिणं पुरः स्वाज्ञ रन् प्रतिसंहरन् संक्षिपन संक्षिपन्निति । तृतीययावभरदातप्तिविषयकःप्रागुक्त अालापको ग्राघातेन स्वानिर यानविमातवा "जेणेव जंबुद्दीवे दीये जेणेव भारहे वासे" इति ग्राहक ननु हनानि भारुढाः रूम्तो मागतश्च यावच्चदात् पुरतः पावतश्च पर्वत्रिसापानप्रतिरूपकणोत्तारः शक्रस्योक्तोऽपराभ्यां केषा ५६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy