SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ (२२५२) तिरपवर प्राभिधानराजन्ः। तित्पयर माः पर्षदश्चतुर्थशानां देवसहस्त्राणां चतुर्दश भद्रासनसमाणि, त्रिमौपानेनारोहति, प्रारुह्य च । यावधदात्-"जेणेष सीहापक्षिणपश्रिमायां मैतको बाह्यपर्षदः बोमशानां देवसहना- सणे नेणेव उवागच्या उवागच्छता" इति प्राह्यम् । सिंहासने बायोमश जमासनसहस्राणि.पश्चिमायांसप्तानामनीकाधिपती- पूर्वाभिमुखः सनिषय इति । मां मत नहासनानीति। (तप णमित्यादि) ततःप्रथमवयस्था- (२२) अथाऽऽस्थानं सामानिकाऽऽदिभिः यथा पूर्यते तथाऽऽहपनानन्तरं द्वितीये बलये तस्य सिंहासनस्य चतुर्दिशि चतसणां एवं चेव सामाणिया वि उत्तरेणं तिमोवाणेणं दुरूचतुरशीतानां चतुर्गुणीकृतचतुरशीतिसंख्याकानाम्,मारमरककदेवमहमाणां पर्तिशतसहस्राधिकनक्षत्रयमितानामात्मरक्कक हिता पत्ते अंपत्तेअं पुव्वास्थेमु महासणेमु णिसीअंति, देवानामित्व नावस्ति नकामनानि विकुयितानीस्यर्थः पवमा- भवसेसा य देवा देवीप्रो अदाहिणेदेणं तिसोवाणेणं दित्रिभाषितव्यमित्यादि वक्तव्य.सूर्याभगमेन यात्रप्रत्यर्पयति । दुरूहिता तहेब जाव णिसीयंति ॥ पावरपदात् सरवायम्" तस्स णं दिब्बस्स जाणविमाणस्स "पवंच इत्यादि" व्यकम् । नवरम् अवशेषाश्चात्यन्तरइमेयासवे बचावासे पते से जहाणामए भारुग्गयस पा पर्षदादयः। हेमंतिभवाललारभस्म वा बाहरगिलाण पा रचि पज्जलिबाणं या जबावणस्सया केसुप्रवणस्स या पारिजायवणस्स (२३) प्रस्थापनाक्रमः-अथ प्रतिष्ठासोः शक्रस्य पुर: पा सम्बनो समंता संकुसुमिस्स भवे एयाचे सिमा । प्रस्थाथिनां क्रममाहकोण सम तम्स णं दिवस जाणविमाणस्सइचो इट्ट- तए तस्स सकस्स तसि पुरूढस्स इमेट मंगझगा पुरतराप चेच.४ बसे पत्ते,गंधो फासो , जहा मणीणं । तभी श्रो अहाणुपुनीर संपट्टिा । तयणंतरं च षं पुमकलसणं से पालपदेचे तं दिवं जाणविमाणं विउम्बित्ता जेणेव के देविदे देवराया तेणेव उवागधा, उवागमता सदेदिं भिंगारदिन्ना य उत्तपमागा सचामरा सणइअभालोदेवरायंकरगनपरिगहियं सिरसाव मत्थर भंजा कट्टु प्रदरिसणिज्जा पाउअविजयवेजयंती असमसिमा गगजपणं विजपणं बसावेक, बद्धाश्त्ता तमाणतिग्रं।" इति। एतलमणुलिहती पुरमो अहाणुपुत्रीए संपत्थिा । तयणं भत्र व्याखबातस्य दिग्यस्य यानविमानस्यायमेतपो वर्ण- तरं च णं छत्तजिंगारं, तयणंतरं च णं वश्रामयवाहसंग्याला प्राप्तः। स यथानामकोऽचिरोस्य तत्कानमुदि. तस्य मन्तिकस्य शिशिरकालसंबन्धिनो बाससूर्यस्य बा विमुसिलिङपरिघट्टमहसुपरहिए बिसिहे मणेगवरपंचत्रदिराकाराणां वा ( रत्तिमिति सप्तम्यर्थे द्वितीया । रात्री छाकुडभीसहस्सपरिमंडिमानिरामवाउभविजयवेजयंतीपप्रज्वलिताना जपावनस्य किंशुकवनस्य वा, पारिजाताः क. दागाछत्ताश्च्छत्तकलिएणं तुंगे भयण यसपालिहंतमिहरे पामा तेषां बनस्य वा सर्वतः समन्तात् सम्यक कुसु-1 जोअणसहस्समूसिए महइ महालए महिंदज्कए पुरो मितस्याभत्र शिष्यः पृच्छति-भवेदेतद्रूप: स्यात् कश्चित् । प्रहाणुपुबीए संपत्थिए । तयणंतरं च णं सरूवनेवत्यपरिसरिराह-मायमर्थः समर्थः । तस्य दिग्यस्य यानविमानस्य त तरक एव, किताइएतरक इत्यादि प्राग्वत । गम्धा, कथि असुसज्जा सवालंकारविनूमिश्रा पंचमणीमा पंचपर्शच यथा प्रागमणीनामुक्तस्तथेति । अपीमाहिवरणो० नाव संपटिआ। तयणं तरं च बहवे (११) शक्रक्रिया भाजिभोगिया देवा य देवीमो असएहिं सरहिं विनवेहिं. तर से मवेजाव हिट्ठहिए दिवं जिणंदाजिगमणजु- जाव णिमोगेहिं सकं देविंदं देवरायं पुरओ अ मग्गभो मां सवालंकारतसि उतरवेउब्बिभं रूवं विउम्बा, वि- अपासोम प्रहाणुपुबीए संपहिआ। तयणंतरं च पां सुन्दरता भष्टी अग्गमाहिसीहिंसपरिवाराह पाहाणीएणं बहवे सोहम्मकप्पवासी देवा य देवीओ अ सबिट्टीएक गंधवाणीएण य सहिं तं विमागणं अणुप्पयाहिणीकरे- जाव रूढा समाणा मग्गो अ० जाव संपविया । तर माणे अणुप्पयाहिणीकरेमाणे पुत्रिवेणं तिसोवाणे दु. एं से सके ते पंचाणीअपरिक्खित्तेणंजाब महिंदकरणं रूहड़, पुरूाइचा० जाव सीहासणंसि पुरत्याजिमो स- परभो पकछिज्जमाणे चनराखीए सामाणिअ० जाव परिमिसो॥ चुमे सन्निहीए० जाच रवणं सोहम्मकप्पस्स मज म(तप णमित्यादि)ततः स शक त्यादि व्यक्तं, दिव्यं प्रधानं, ज्केणं तं दिवं देवर्षि नाव उबदंसेमाणे उपदंसेमाणे जिनेन्स्य अमवतोऽनिगमनायाभिमुनगमनाय, योग्यमुचितं. बारशेन वपुषा सुरसमुदायसर्वातिशायिश्रीभवति, तारशेने. जेणेव सोहम्मकप्पस्स उनरिवे निजाणमग्गे, तेणेव उम्यर्थः। सर्यालङ्कारपितम-सः शिरश्रिवणाऽऽयसकारैर्विभू बागच्छ, नवागच्चिचा जोभासयसाहस्सी एहिंविग्गहे पितम, उत्तरक्रियशरीरस्वात् । स्थानाविकवैक्रियशरीरस्य तु उवयमाणे उपयमाणे ताए नाकिटाए जाव देवगईए वाईव भागमने मिरलकारतयैवोत्पादभवणात । उत्तरभवधारणीय. यमाणे वीईवयमाणे तिरियमसखिजाणं दीवसमुदाणं पकं शरीरापेत्तया चोचरकालभाविवक्रियरूयं विकुर्वते, विकुर्य चा. प्रहाजिरग्रमविषीभिः सपरिवारातिः प्रत्येक प्रत्येक पोमशदेवी मऊफेणं जेणेव गंदीसरवरे दीवे जेणेव दाहिणपुरच्चिमिल्ले सहस्रपरिवारपरिवृताभिर्नाट्यानीकेन गन्धर्वानीकेन बसाई रहकरपब्बर तेणेव उवागच्छद, एवं० जा चेव मूरिवं विमानमनुप्रदकिणीकुर्वन् अनुप्रदक्षिणीकुर्वन् पूर्वदिक्खन भाभस्स बत्तब्बया, णवरं सकाहिगारो बत्तम्बो, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy