SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ (१४) तित्य भाभिधानराजेन्छः। तित्थ नयनं विदधाति। पतनु संवतीर्थमनादिकालालीनत्वेनानन्तानां अभ्यतीर्थान्यप्येवंविधानि जविष्यन्ति?, नेत्याहदातृष्णामलामामैकान्तिकमात्याग्निक चापनयनं करोति, मतः नाभिप्पेयफलाई, तयंगवियनत्तो कुतित्याई। मथानत्वाद्भावतीर्यमुच्यते, मद्यादितीर्थ स्वप्रधानत्वादू कन्य वियतनयत्ता ओचिय,वियलाई वियन्नकिरियन ।१०३।। तीर्थमिति भावः॥ १०३४॥ मुगताऽऽदिप्रणीतानि कुतीर्थानि नानिप्रेतफमानि।कुतः?,इत्याहअथवा प्राकृते “तित्थं" इत्युक्ते त्रिस्थामित्येतदाप लज्यते, (नयंगेत्यादि)तस्यानिप्रेतार्थग्याङ्गानि तदङ्गानि सम्यग्झानाऽऽही. इत्येतदाह मि कारणानि, तद्विकन्नत्वात्तदितत्वान,नयविकावाच विकदाहोवसमाऽऽसुवा, जतिसु थियमहद दमणाऽईस। मानि तानि । सर्वैरेव कैकांशमादिभिर्नयैर्मिलितः संपूर्णमन. तो तित्य संघोच्चिय, उनपंव विसेस पाविसेस्सं ॥१०३५।। न्तधर्माऽऽत्मकं वस्तु निश्चीयते; शेषतीर्थानि स्वेकट्यादिनय. अथवा यद्यस्माद्यधोक्तदादोपशमताहाच्छेदमलक्का लनरूपेषु, मात्रमतावन्नम्बित्वेन समग्रनयविकलान्येवेति तानि नयविकयदि वा सम्यग्दर्शनशानचारित्राणेषु त्रिवर्षेषु स्थितं तत- लानि, ततो न सम्पूर्णाभिप्रेतफलस्य साधकानीत्यर्थः । वि. ख्रिस्थं संघ एव, नभयं वा संघत्रिस्थितिक्षणविशेषणविशेष्य. कनक्रियावदिति; यथा निपक्प्रतीचारकाऽऽतुरौषधाऽऽद्यन्यतरा. रूपं यं त्रिस्थम् । श्दमुक्तं भवति-किं त्रिस्थं ?-संघा, कश्च विकमा क्रिया न संपूर्णनिप्रेतफनसाधनी, तथा कुती. संघः?-त्रिस्थं, नान्यः, श्त्येवं विशेषणविशेष्ययोरुभयं संसुलितं र्थान्यपीति । तदेवं यथोक्तप्रकारेण व्याजावतीर्थप्ररूपणा विस्थमुच्यत इति ।। १०३५॥ कृता॥ १०३९॥ अथवा प्राकृते तित्थं' इत्युक्त इयर्थमित्यपि लभ्यते, इत्येतदर्य अथ प्रकारान्तरेण तत्प्ररूपण कर्तुमाहपन्नाह अहव होतारुत्ता-रणाइ दब्बे चउनिहं तिथं । कोहग्गिदाहसमणा-दनो व ते चेव जस्स तिएणऽत्या। एवं चिय जावम्मिनि, तत्थाऽऽश्मयं सरक्खाणं २०४०॥ तन्वणियाणं बीयं, विसयमुहकुमत्थानावणाधणियं । होइ तियत्यं तित्थं, तमत्थसदो फलश्योऽयं ॥ १०३६।। क्रोधाग्निदाहोपशमलोनतृष्णाव्यवच्छेदकर्ममलकालनलकणा. तइयं च बोमियाणं, चरिमं जाणं सिवफनं तु ।।१०४१॥ स्त एवानम्तरोक्तानयोऽर्थाः फलम्पा यस्य तव्यर्थ, तच्च संघ यह द्रव्यतीय चत्वारो भनाः। तद्यथा-सुखावतारं सुखोचापव, तदव्यतिरिक्त मानाऽऽदित्रयं वा ज्यथै प्राकृते तित्थमुच्यते। रम, सुखाचतारं दुरुत्तारम्, दुःखावतारं सुखोत्तारम् , दु:अर्थशम्दश्चायं फलार्थो मन्तव्यः। श्दमुकं नवति भगवान् संघः । स्वावतारं दुरुत्तारम् । एवं भावतीय ऽपीयं चतुर्नङ्गी एव्या । तदण्यतिरिक्तदानाऽऽदित्रयं वा महातकरिव भव्यनिषेव्यमाणं शह च यत्र सुखेनैवावतरन्ति प्रविशन्ति प्रारिणनस्तत्सुनावकोधाग्निदाहशमनाऽऽदिकांस्त्रीनर्थान् फनत्यतस्यर्थमुच्यत तारम्, सुखेनैव यत उत्तरन्ति -सुखेनैव यद मुश्चन्तीत्यर्थः, तत्सुइति ॥ १०३६॥ खत्तारमा इत्याद्यनङ्गवर्तितीर्थनावार्थः । पथमन्यत्रापि । एतच अथवा वस्तुपर्यायोऽत्राथशम श्त्याह सरजस्कानां शैवानां सम्बन्धि वेदितव्यम् । तथादि-रागद्वेषक पायम्लियपरीषहोपसर्गमनोवाकायजयादिक्षणभ्य तथाधि. अहवा सम्मईसण-नाणचरिता तिरिए जस्सऽत्था । धनुष्करकानुष्ठानस्य तैः क्रियमाणस्यादर्शनात, यथा कयशितं तित्थं पुनोश्य-मिह भत्थो वत्युपज्जाओ ॥१०३७॥ स्वरूपतयाऽपि च तैर्वतपरिपाझनस्याभिधानात्सुनेनैव प्राणिन. अपवा सम्पग्दर्शनादयत्रयोज्यां यस्य तत्व्यर्थम,अर्थशमबा. स्तदीनां प्रतिपद्यन्ते, इति तत्तीर्थस्य सुखावतारता । तच्चाप्रवस्तुपर्यायः,त्रिवस्तुकमित्यर्थः। तच्च संघ एव,तदव्यतिरिक्त- रेषु चन तथाविधाऽऽवासकस्वजाचा काचिनिपुणा युक्ति.रस्ति, स्वात, त पव वा सम्यग्दर्शनाऽऽदयखयोग्ाः समाहताः यथै, यद्वामितान्तरात्मा पुमांस्तहीकां न परित्यजेत । कि च-"शसंपापूर्वस्वात् , स्वार्थत्वाच्च द्विगोरिति॥१०३७॥ वो द्वादश वर्षाणि, व्रतं कृत्वा ततः परम् । वयशक्तस्त्यजेदापि, तदेवं संघो जावतस्तीथै, त्रिस्थ, यथै वेति प्रतिपाद्य साम्प्र- यागं कृत्वा बतेश्वरे ॥१॥" इत्यादिना दीकात्यागस्य तेर्निर्दोष. समिवमेव जैन तीर्थमनिप्रेतार्थसाधकं, नान्वदिवि प्रमाणत: तयाऽप्यन्निधानात्सुखेनैव तद्दीको जन्तवः परित्यजन्ति, इति त. प्रतिपादयसाह. तीर्थस्य सुखोत्तारतेति । द्वितीयभवति तीर्थ ( तब्बल शह सम्मंसचाणो-बसदिकिरियासभावो जहणं । शिवाणं ति) सुगतानां संबन्धि मन्तव्यम् । तित्यमजिप्पेयफसं, सम्मपरिच्छेयकिरिय ब्व ॥१०३८॥ "मृती शय्या प्रातरुत्थाय पेया, पहजैनमेष तीर्थमनिप्रेतार्थसाधकमिति प्रतिका, सम्यग्दा- भक्तं मध्ये पानकं चाऽपराहे। मोपलब्धिक्रियालभावस्वात, सम्यग्दर्शनहानचारित्रात्मक- बावास शर्कय चारात्रे, स्वादित्यर्थः । ह यत् सम्यकुश्रमानोपलब्धिक्रियामकं मोक्चान्ते शाक्यपुत्रेण ष्ठः॥१॥" तरिटार्थसाधकं , यथा सम्यगपरिच्छेदवती रोगा- " मगु भोयणं भोचा, मणुक सयणामणं । पनयनक्रिया, यच्चेवार्थसाधकं न भवति, तत् सम्यगृधद्धा- मासि भगारंसि, मणुनं झायए मुणी॥१॥" नोपलब्धिीक्रयाऽऽश्मकमपिन नवति, यथोन्मत्तप्रयुक्तक्रिया, इत्यादेस्तरभिधानतो विषयसुखलिस्तत्तीर्थस्य सुखावतारता। तथा च शेषतीर्थानि । श्दमुक्तं भवति-यथा कस्यचिनिपुणवै- तथा-कुशास्त्रोक्तनिपुणयुक्तिभिस्तीववासनोत्पादाद्वतस्यागेव यस्य सम्यगोगाऽऽदिस्वरूपं विज्ञाय विशुद्धश्रद्धानवत् आतुर. तैर्महतः संसारदरामाऽऽदे प्रतिपादनात, तत्समीपगृहीतत्रस्य सम्यगौषधप्रयोगाऽऽदिक्रियां कुर्वतोऽभिप्रेतार्थसिरिर्जा- तस्य उपरित्याज्यत्वात्ततीर्थस्य दुरुत्तारतााइमांच युक्ति मा. पते, एवं जैनतीर्यादपीति । १.३८ ॥ यकार स्वयमेव किशिदाद-"विसयमुह" इत्यादिपनार्थम । साहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy