SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ (२२४१) तित्थ अनिधानराजेन्द्रः। तित्य कानि, इत्याद-तरिता पुरुषः, तरणं बाहदुपादि,तरणीयं तु नाणातियं तरणं, तरिय जबसमुद्दोऽयं ॥१०२२॥ निमगाऽऽदिकमिति ॥ १.२७ ।। प्राधे भावविषयं, श्रुनविहितं झुप्त प्रतिपादित, संघस्तीथे, तथा कथं पुनरिदं व्यतीमित्याह च भमवत्या मुक्कम-"निस्थं नंन! सिस्थ, स्थियरे तित्थं । देहातारयं जं, बकमलावणयाणाइमत्तं च । गोयमा! परहा ताव नियमा तित्थंकरे, नित्थं पुण चाव. णेगंताऽगचंतिय-फलं च तो दन्वतित्यं तं ॥ १०३७ ।। नो समसंघो। "इति । इह च तीर्थसिद्धौ तारकाऽऽदयो नि. यमादाकियन्त एव । नत्रेह संघ तीर्थ तद्विशेषजूत एव तारकः यस्मादिदं देहाऽऽदिकमेव द्रव्यमानं तारयति-नद्यादिपरकू साधुः, ज्ञानदर्शनचारित्रात्रकं पुनस्तरणं,तरणीयं तु जवसमुखः। समात्रं नयति, न पुनर्जीव संसारसमुद्रस्य मोक्कलक्षणं परकूसं इद च तीर्थतारकादीनां परस्परतो-अभ्यता. अनन्यता च प्रापयति,अतोऽप्रधानत्वाद् जयतीर्थम् । तथा बाह्यमेघ मला विवकावशतो बोरव्या।तत्र सम्यग्दर्शनाऽऽदिपरिणामाऽऽत्मकदिव्यमात्रमपनयति, न त्वन्तरङ्गं प्राणातिपाताऽऽदिजन्यकर्म. स्वात् संघः तार्थ, तन्नावतीर्णानामवश्यं भवोदधितरणात । मसम । तथा-अनेकान्तिकफनमेवेदं नद्यादितार्य, कदाचिदनन नद्यादेस्तरणात, कदाचित्तु तत्रैव मज्जनात् । तथाऽनात्यन्तिक द्विशेष नूतत्वात् तदन्तर्गत एव साधुस्तराता.सम्यदर्शना 55. नुष्ठानात् । साधकतमत्वेन तत्करणरूपतामापकानाऽदित्रय फनं चेदम्। तथादि-एकदाऽनेन तीर्णमपि नद्यादिकं पुनरपि च सीर्यत इत्यनात्यन्तिकफलत्यम् । आत्मना चाऽस्य नद्यादिती. तु तरणम् । तरणीयं त्वादयिकाऽदिभावपरिणामाSSURE र्थस्य हव्यमात्रत्वेनाप्रधानत्वात सर्वत्र व्यतीर्थत्वं भावनीय संसारसमुद्र ति ॥ १०३२॥ मिति ॥ १०२८६ कस्मात् पुनः संघो नावतीर्थमित्याहरह केषाञ्चिन्मतमाशय परिहरन्नाह जंनाणदसणचार-चभावो तधिवक्खभाबाओ। इह तारणाऽऽइफलथं, ति एहाणपाणाऽवगाहणाऽऽहहिं। भवनावो य तारे-इते. तंजावो तित्यं ॥१.३३॥ नवतारयं ति केर्ड, तं नो जीवोवघायाओ ।। १०३९ ।। यद् यस्मात्तारयति पारंप्रापयति तेम तत् संघल कणं भावतसूणंग पिव तमुद-हलं व न य पुएहकारणं एहाणं। स्तीर्थमिति संबन्धः । कुतस्तारयतीत्याह-तद्विरक्षभावादिति तेषां ज्ञानदर्शनचारित्राणां विपको-प्रज्ञानमिथ्यात्वाऽविरमणामि ण य जड़जोग्ग नं मं-मणं व कापंगभावाओ ।।१०३०॥ तद्विपका तहकणो भावो जीवपरिणामः तद्विपकभावः, तस्याशह केचित्तीथिका मन्यन्ते-नद्यादेःसंबन्धि व्यतीर्थ किल ना सारयति । कुतः१, इत्याद-ज्ञानदर्शनचारित्रभावतःकानाss. नपानावगाहनाऽऽदिनिर्विधिवदासेव्यमानं भवतारकं संसार घात्मकत्वादित्यर्थः । यो हि ज्ञानाऽऽद्यात्मको नवति सोझा. महामकराऽऽनयप्रापकं भवत्येव । कुतः१, तारणाऽऽदिफनमिति कृत्वा शरीरसंतारण-मलकाल न-ताव्यवच्छेद-दाहोपशमा35 नादिजावात्परं तारयस्येवेति नावः । न केवलमहानादिभादिफनस्वादित्यर्थः। अनेन चाध्यकसमीकितदेहतारणाऽऽदिफने पात्तारयति । तथा भवभावतंश्च तारयति, जबः संसारस्तत्र भवनं भावस्तस्मादित्यर्थः। यस्मात्स्वयं ज्ञानादिभाषाऽस्मका, न परोकस्यापि संसारतारण फनस्यानुमीयमानत्वादिति भावः। तदेतत्रोपपद्यते, स्नानाऽऽदेर्जीवोपघातदेतुत्वात्, षग सिधे. तथा ज्ञानाऽऽदिभावाद्भवभावाच्च भव्यांस्तारयति,तस्मादसौ संघा भावतीर्थमितीद तात्पर्यम् । नुशूलाऽऽदिवदिति । एतमुकं भवति-जीवोपघातहेतुत्वाद् दुर्गतिफला एव स्नानाऽऽदयः,कय नु जवतारकास्ते भवेयुः, सूना. उक्तं चबध्यनूम्यादीनामपि भवतारकत्वप्रसङ्गादिति ? | तश्च-नद्या "रागाऽऽद्यम्भाःप्रमादन्यसनशतंचलद्दीघकहोसमाला, दिनार्थ भवतारकं न नवति, सनाङ्गस्वास्-सूनाप्रकारस्वात, कोधेावामवाग्नितिजननमहानचक्रीघरीकः। उपवाऽऽदिवदिति । न च पुण्यकारणं स्नान,नापि यतिजनयो. तृष्णापाताल कुम्नो जवजाधिरयं तार्यते येन तर्ण, ग्यं तत्, कामास्वात, मएम्नवत्.भन्यथा ताम्बूलभक्कणपुष्पब तद्द्वानाऽऽदिखभावं कथितमिह सुरेल्वार्चितैर्भावतीर्थम॥॥" न्धनदेहाऽऽदिधूपनाम्यञ्जनादयोऽपि च भुजङ्गाऽऽदीनां पुण्यदे. इति ॥१०३३॥ सवः स्युः। न च देखतारणाऽऽदिमात्रफनदर्शनेन विशिष्टं भवता. उपपश्यन्तरमाहरणाऽऽदिकं फनमुपपद्यते, नियामकाभावात, प्रत्यकवीकितप्रा. तह कोहनोदकम्मम-यदाहतएहामलावणयणाई। . ण्युपमर्दबाधितत्वाव, इत्याद्यभ्यूह्य स्वधियात्र दोषजालमनिघानीयमिति ॥ १०२६ ॥ १०३०॥ एगतेणवतं, च कुगइ सुधि जोपायो॥१०३४॥ অথ যা মুযানিমিয়া तथा क्रोधश्च, मभिश्व, कर्म च, तन्मयास्तस्वरूपा ययासंब्य ये दाहतृष्णामलाः क्रोधो दि जीवानां मनःशरीरसंसारसदेहोरगारि वा ते-ण तित्यमिह दाहनासणाहिं । तापजनकत्वाहाहा, सोनस्तु विनाविषयपिपासाअविभावकमहमज्जमंसवेस्माऽऽ-दमोवि तो तित्यमावनं ॥१०३१।। स्वात् तृष्णा, कर्म पुनः पवनोद्धृतश्लदणरजावत्सर्वतोऽवगुयदि प्रेरको मन्येत-जाहीजलाऽऽदिकं तीर्थमेव, दाह- पठनेन मासिन्यदेतुस्वादु मलः, अतस्तषां कोषलोमकर्ममयाना नाशपिपासोपशमाऽऽदिभिर्द होपकारित्वात् । अत्रोच्यते-पवं दातृष्णामझानां यदेकान्तेनात्यन्तं चापनयनानि करोति । सति ततो मधुमद्यमांसवेश्यादयोऽपितीर्थमापद्यन्ते,तेषामपि तथा कर्मकचवरमलिनाद्भवोधात् संसारापारनीरप्रवाहय देहोपकारित्वाविशेषादिति । उक्तं व्यतार्थम् ॥१.३१॥ परकूलं नीत्वा शुकिमलापनयननां यतः करोति, अथ नावतीर्थमाह तेन तस्सयलकणं भावतस्तीमिति पूर्वसम्बन्धः। अपर. भावे तित्थं संघो, सुयविहियं वारमो तहिं साह। বি নকিবই নানাভাবে Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy