SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ तवारिह सार तथा प् राम्दाद वे अन्यस्यां व तथा I मागुरु, तुमसमाकरणे चतुर्मास के अमं न करोति चतुर्मास कादियान जिनबिम्बानी सती सुखावतेषामप्यन्दने मास भवन स्थिता वैकालिकं कालं प्रतिक्रम्य प्रकृते श्रावश्यके प्रभाते व कृते आवश्यके यदि चैत्यानि न वन्दन्ते तेषामपि मासलघु । वक्तं वास्यैव व्यवद्वारस्य चूर्णो-" एएसु चैव अट्ठमिमादीसु चेयाई साहु साहुखी वा जहन्नार बसहीए ठिया, ते न वंदसि मासलघु । जइ चेइयघरे विया वैयालिकं कालं प्रमिता कप श्रावस्सप गोसे य कए श्रावस्सए बेईए न वदंति माल । " इति । (२२१० ) अभिधानराजेन्द्रः । साम्प्रतमेनामेव गाथां व्याविश्यासुः प्रथमतो " सज्झाय इस अकरणे" इत्येतद्व्यायामयति सुचत्यपोरिसीर्ण प्रकरणें मासो उ होइ गुरुलघुगो । चाउका पोरिसि उवावणं वस्स चडुगा ।। १३१ ।। सूत्रार्थवीरुध्योः सूप पीरुष्याः अर्थवीरुध्या इत्यर्थः करणे यथाक्रमं गुरुमासो, लघुमासः । श्रर्थपौरुषी हि प्रज्ञाऽऽदिविशि सामभ्यपेक्षा सूत्रायत्ता च । सूत्रपौरुषी त्वजिनवदीक्षितेनाऽपि जहमतिनाऽपि च यथाशक्ति व कर्त्तव्या सूत्राभावे सर्वस्याप्यभावादतः सूत्र पौरुण्या अकरणे मासगुरु । अपौरु या अकरणे मसलघु यो सूपप्रकरणे ही लघुमासी तिमृणां परीणामकरण यो लघुमासा इति सामध्यप्रतिपत्तव्यम् (चाकामित्यादि) चतुःकाल दिवारात्रिगत प्रथमचरमप्रहररूपेषु चतुर्षु कालेषु सूत्रपौरुषीरवपातयतो भ्रंशयतोऽकुर्वत इत्यर्थः । चतुर्षु लघुकाश्चत्वारो घुमत्साः । 1 सम्प्रति काउसो' इति व्याख्यानयति जइ उस्सो न कुण, तमासा निसाए नि । सव्यं चैवावस्सं, न कुण्ड़ तहियं चउलढुं ति ॥ १३२॥ श्रावश्यके प्रभाते वैकालिके वा यावतः कायोत्सर्गान करोति तावन्तो मासास्तस्य प्रायश्चित्तम् एकं चेन्न करोति, एको लघुमासः । द्वौ न करोति द्वौ लघुमासौ । त्रीन्न करोति यो लघुमासाः । तथा निषस उपविष्टो निपन्नः पतितः, सुप्त इत्यर्थः । चशब्दात् प्रावरणप्रावृतो वा यद्यावश्यकं करोति तदा सर्वत्र मास यदि पुनः सर्वमेवाऽश् न करोति सदाचारी अघुनासाः प्रायश्चितम्। | अधुना अदा ि चाम्मासुकोसे, मासे मज्छे य पंच उ जहने । हिस्स अपेद्दार, एसा खघु होई आस्वणा ।। १३३ ।। उत्कृष्टे वरकृष्टस्य प्रागुकस्वरूपस्थ उपयेोकायुक बरवारो लघुमासामध्ये मध्यमस्योपधेरा घुमा स्वः । जघन्ये जघन्यस्य पञ्चरात्रिन्दिवानि । एषा खलु भवति श्रारोपणा प्रायश्चित्तं प्रत्युपेक्कायामिति । संप्रति " पोसहियत वे य" इति व्याख्यानयतिचमकरणे, अहमिपक्खच उमासवरिसे य । लहु गुरु झहुमा गुरुगा, अइसा ॥१३४॥ अत्र यथासंख्येन पदयोजना । सा चैवम्-अष्टम्यां चतुर्थस्याs Jain Education International 46 तवारिह कर मास । पक्के पाक्षिके चतुर्थस्याकरणे मासगृह । चतुर्मासे अष्टमस्या करणे चत्वारो लघुमासाः | सांवत्सरि के षष्ठस्याsकरणे चत्वारो गुरुमासाः । तथा एतेषु चाऽष्टम्यादिषु दिवसेषु चैत्यानाम्, अन्यसतिगतस्तु साधून चान्दने प्रत्येकं मास लघु । सम्प्रति लाघवार्थमा प्रायश्चित्तमाहएते तिठाणेसुं, जिक्खू जो वट्टए पमाए । सोमासि ति बग्गा, उग्घायं वा अणुग्धायं ॥ १३५ ॥ एतेष्वनन्तरोदितेषु स्थानेषु ( ति त्ति ) त्रीन् वारान् यो भिक्षुः प्रमादेन वर्त्तते, प्रमादेनैषां स्थानानामन्यतरत् त्रीन् वारान् श्र तिचरति, स मासिकं सामान्यतो मासनिष्पन्नं बेदमुद्घातं लघु, अनुद्घातं गुरुकं लगति प्राप्नोति । यत्र यावन्तो मासा लघवो गुरवो वा तपः प्रायश्चित्तं तत्र तावन्तो मासा लघवो गुरवो वा छेद इति यावत् । सम्पति शेषाणि यानि चातुर्मासकानि पारामासिकानि वा प्रायश्चित्तानि, ये वा भणिताः छेदाः, यानि च मूल्झानवस्थितपाराचितानि तदेतत्सर्वमेकगाथया विवक्षुराह छकाएँ चसु लहुगा, परित्त लहुगा य गुरुग साहारे । संघट्टण परितावण, बहुगुरुगऽतिवायणे मूझे ||१३६ ।। पङ्कायाः पृथिव्यतेजो बायुवनस्पतित्र सकायरूपाः । तेषां मध्ये चतुर्षु पृथिव्यतेो वायुरूपेषु संघट्टनादिनिः प्रायश्चितं परीत्ते प्रत्येक वनस्पतिकायेऽपि च लघुकाः, साधारे श्रनन्तः वनस्पतिकायिके संघट्टनादिषु गुरुकार तथा दीनां संघट्टने परितापने च यथायोगं लघुका गुरुकाश्च प्रायश्चित्तम् | अतिपातने विनाशे मूलम् । इयमत्र भावना - पृथि वीकायं संघट्टयति मासलघु, परितापयति मासगुरु, अपकाक्पतिजीविता व्यरोचमा ये तेजस्काये वायुकाये प्रत्येक वनस्पतिकाये च यम् । उक्तं च-" बक्कायाऽऽदिम चनसू, तह य परितस्मि होति वा काए । लहु गुरु मासो चउलहु, संघट्टणपरिताव गुद्दवणे ॥ १॥ " एतत्प्रायश्चित्तमेकैकस्मिन् दिवसे संघट्टनाऽऽदि करणे; यदि पुनदो दिवसी पृथिव्यान्तरमा परि तापयति चतुर्लघु, जीविताद् व्यपरोपयति चतुर्गुरुकं, श्रीन् दिवसान् निरन्तरं पृथिव्यादि संपति चतुर्गुरु, पायति पम्पु निरन्तरं परितापने पलघु अपावणे पमगुरु, पञ्चदिवसान्निरन्तरं पृथिव्यादीनां संघट्टने परितापने गुरु मास्तिक सान्निरन्तरं संघट्टने पम्गुरु, परितापने मासिकच्छेदः, अपद्वाबचतुर्मास सप्तरं 1 मासिक पावणे पारमासिका भी दिवसाि दिसंघट्टने चातुर्मासिकच्छेदः परितापने पाएमासिकः । अपावणे मूलम् । उक्तं च--" दोहिं दिवसेहिं आढवेत्ता मास गुरुप आता ० जाव अहिं संघट्टयचउगुरुप ति । " अनन्तवनस्पतिकायिकं संघट्टयति मासगुरु । परितापयति चतुगुरु अपति चतुर्गुरुद्विदिवसादिनिरन्तर संघट्टनदिने वृद्धि ततः सप्तभिर्दिय लम्बा चतुर्लघु परिताप For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy