SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ ( २२०० ) अनिधानराजेन्द्र तवारिह विधिः, सप्तमे तु भङ्गे शुरू: । (यंमिलेत्यादि) मार्ग व्रजन् अस्थ मित्स्थस्परिडा अस्थापले. तथा कृष्णमा प्रदेश नीलम, नीमेव कृष्णप्रदे पि प्रत्येकं योजनीयम् । अथ अध्वनो ग्रामे ग्रामप्रवेश, प्रामाद्वा अध्वनि संक्रामन् पादौ न प्रत्युपेक्षते, न प्रमजियतो. स्यादयो दण्मक श्व प्रत्येकं सप्तनङ्गाः, षषु भङ्गकेषु प्रायश्चि सविधानं, सप्तनङ्गके तु शुद्धः । सम्पति ब्राघवमादामपि प्राथमित्रेव विषये प्रतिपादयति एएस अरं निरंतरं अतिचरेज तिक्खुतो । निकारण मगिलाणे, पंच उ राईदिया छेदो ।। १२८ ॥ एतेषामनन्तरोदितानां रात्रिन्दिवपञ्चकप्रायश्चित्तविषयाणां स्थानानामन्यतरत् स्थानमग्लानो निष्कारणं यो निरन्तरमतिख रेत् त्रिःकृत्वस्त्रीन् वारान् तदा तत्पर्यायस्य च्छेदः क्रियते, पवरात्रिन्दिवानि । उपलक्षणमेतत्-येष्वनन्तरोदितेषु स्थानेषु मामलघुकानि प्रायानि तेषामन्यतमालाम निष्कारणं यदि निरन्तरं श्रीन् वारानतिचरति, तदा तत्पय स्य बेदो मासिक इति इष्टव्यम् । सम्पति मासिकानि प्रायश्वितानि विमणिपुराहरियाले हिंगुलप, मणोसिला ज य लोणे य । मीसगढ विकाए, जह उदउले तहा मासो ॥ १२७ ॥ यथा उदकार्थे तथेति वचनादेवमत्र प्रतिपसव्यम्-यथा दाते करे मात्र वामितप्राय शिवं घुम तथा हरिताललिकमनःशिलाः प्रती 1 अजन सीवीराजनाऽऽदि दणं समुदि प सचित्त पृथिवी कायभेदाः। उपलक्षणमेतत्-तेन शुरू पृथिव्यूकाठिका सादयोऽपि सवित्तपृथिवीकाय भेदाः प्रतिपत्तव्याः । तथा मिश्रकः सचित्ताऽचित्तरूपः कर्दमादिरिताला दिर्वा पृथिवीकाया किमुकं भवति तैरपि प्रत्येकं प्रतेि करे मात्रके या मिकामाददानस्य लघुर्मासः एतत्पुनः सम्प्रदायादवसातत्र्यम्सचित्तमिश्रपृथिवी रजोगुपिते सचित्तमिश्रोदकस्निग्धे वा करे मात्र के वा भिकामुपाददानस्य पञ्च रात्रिन्दिवानि । उक्तं च" सखणि ससरक्खे पणगमिति । " तथा वनस्पतिकायो द्विविधः परीमन्तकाय एकैकस्य यो मेि कुरुकुला, उत्त पिष्टं कुक्कुसा प्रतीताः। उत्कुतिविखनकादिः । तत्र विविधैष सवितमिश्रपरी सवनस्प तिकायैः संस्प्रे करे मात्रके वा भिक्षां गृह्णनो वा लघुमासः । अनन्तमिवनस्पतिक विविधैरपि गुरुमा पुरःकर्मणि पश्चात्कर्मणि च केचिदाहुने घुमास इति परे च स्वारो लघव इति । उकं च कल्पचूर्णै- "पुरकम्मपच्चकम्मे हिं बहु !" इति ॥ १२६ ॥ Jain Education International सम्झायस्व प्रकरणे, काउसो तहा अपमिलेडा ! पोमयित य तदा, अनंदणे चेइयाणं च ॥ १३० ॥ स्वाध्यायस्य वाचनाऽऽरकरणे, सामान्यतो मालनिष्यन्नं प्रायश्चित्तमिति योगः । श्रवेयं भावना सूत्रपरुपीं न करोति मसूत्र मधुमासी तिसृसूत्रपौरुषीणामकरणे क्यो लघुमासाः । चतसृष्णमपि ५५३ तवारिह इति आवश्यक इति करणे कापोत्सव सूत्रे सप्तमी सप्तम्यर्थे प्रायदा (?) करणे सामान्यतो मासनिष्पन्नं प्रायश्चित्तमिति सर्वत्रापि योजनीयम् भावना स्वत्रापीयम् - आवश्यके एकं कायोत्सर्गे न करोति मासलघु । द्वौ न करोति द्विमासलघुची कायोत्सर्गान्नरोत सघु समेवाश्यकं न करोति प्रावरणात पा बन्दनानि आवश्यकेन ददाति दानवा ददाति प्रायश्चित्तं मासलघु ॥ नवरं यत्र माया तत्र मासगुरु । तथा - (अप· मिलेहा इति ) विभकेरत्र लोपः प्राकृतत्वात् । श्रप्रत्युपेक्कायाः, प्रकरणे सामर्थ्यादव- श्रधिकः, श्रीप किश्च । औधिकस्त्रिधा - जघन्यो, मध्यमः, उत्कृष्टश्च । तत्र जयतु तद्यथा मुखपोतिका पात्र केरिकाक पात्रस्थापनं च । उतं च " मुद्दपोत्ती, पायकेसरिया, गोच्छमो. पाय पस" इति मध्यमा पि तद्यथा पानि रजखायं पात्रबन्ध बोलपट्ट मात्रकं, रजोहरणं च । श्राह च " पटला हूँ रत्ताणं, पत्ताबंधो य चोलपट्टो य । मत्तग रयहरणं वि य. मज्झिमगो बन्विहो नेश्रो " ॥ १ ॥ उत्कृष्टश्चतुर्विधः, तद्यथा- पतदुग्रद्दस्त्रयः कल्पाः । उक्तं च--"- उक्कोलो चउत्रिहो, पमिग्गहो तिनि पच्छागा इति प्रार्थिकाणामप्युपचिरोधिकविधः तद्यथाजन्य, मध्यमः पोखिकादिरूपः प्रागुक्तः । मध्यमस्त्रयोदशविधः । तद्यथा- पात्रबन्धः १ रजोदर णं २ पटलानि ३ रजस्त्राणं ४ मात्रकं ५ कमठकः ६ श्रवग्रहानन्तकं 9 पोट्टः श्ररुकः वचनिका १० कञ्चुकः ११ अवक्की १२ बैंककी १३ । 35 सूत्रपरुपामकरने उकं च पनि "सचाई । मत्तो य कमढकं था, तह श्रग्गद्द ऽंतगं चैव ॥ १ ॥ पट्टो अरु च्चिय, बलणिय तह कंचुगे य भोगच्छी । वेगच्छी तेरसमा अजाणं होइ नायञ्चा ॥ २ ॥ " , अभ्यन्तरनिवस" उक्कोसो अट्ट उत्कृष्टोऽषुविधः, तद्यथा-पतद्रह स्त्रयः कल्पाः, श्र नी, बहिनिक्सनी, संघाटी, स्कन्धकरणी च । जे वो मे अतिरनियंसणी, बाढिनियंसणी, संघाडी, संघकरणी य" इति । ग्राहकोऽपि साधूनामविधिः यथा-ज म्यो, मध्यमः, उत्कृष्टश्च । तत्र पीठनिषद्या इण्डकप्रमार्जनी-म गरदनिका 55 रेजेयम्य मध्यमो दसक पञ्चकोश्चारप्रवय खेल मल्लकाऽऽदिरूप श्रार्थिकाणामधिको वारकः, उत्कृष्टोऽकाः संस्तारक एकाइगिक इतरो बा, द्वितीयपदे पुस्तकपञ्चकं, फलकं च।" अक्वा संधारो वा, दुविहो एगंमिश्र व इयरो वा । विश्यपयं पोत्थपणगं. फलगं तद होड़ उक्को सो ॥ १ ॥ " तत्रोरकृष्टमुपधि यदि यथाकालं न प्रत्यु चतुर्मास दिन प्रत्युपेक्षतामा गुरुजनत्युरादिवानित्यु मास पोषित व तहा इन ) दीप धम- अष्टमीपाक्षिकाऽऽदि । पोषधे भवं पौषधिकं तच तत् तपश्च पौषधिकतपः तस्मिन् क्रियमाणे इति सामर्थ्याद्गम्यते । सामान्यतो' मासनिष्पन्नं प्रायश्चित्तमिति योजना । तद्यथा-अ. म्यां चतुर्थन करोति मसलघु, पाक्षिके चतुर्थे न करोति " For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy