SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ (१४००) अन्निधानराजेन्फः। जमालि जमालि इत्ता महापभिरूवं उग्गहं उग्गिएहर, नग्गिएहइत्ता तियानो कोट्ठयाओ चड़याओ पमिणिक्वमंति, पमिसंजमेणं तवमा अप्पाणं जावमाणे विहरइ । तए णं तस्स | णिक्रवमहत्ता पुव्वाणुपुब्धि चरमाणे गामाणुगामं दृइज्जमाजयालिस्म प्रणगारस्स तेहिं अरसेहि य विरसेहि य अं- णे जेणेव चंपा गयरी जेणव पुसभद्दे चेइए जेएव समणे तेहि य पंतेहि य बहेहि य तुच्छेहि-य कालाइकतेहि य, जगवं महावीरे, तेणेव उवागच्छति, उवागच्चइत्ता समाणं पमाणाइक्तहि य सीएहिं पाणनोमणेहिं अएणया कयाई भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं बंदंति, सरीरगंसि विनतरोगातके पानन्नूए उज्जले तिनले पगाद णमंसंति, वंदित्ता णमंसित्ता समणं भगवं महावीरं उपसंककसे कडए चंडे दुक्खे दुग्गे तिब्बे पुरहियास पित्तज्जर- पज्जित्ताणं विहरति । तए णं से जमाली अणगार अप्ठया परिगयसरीरे दाहवुकतिए यावि विहर। तए णं से जमानी कयाई ताश्री रोगातंकाओ विप्पमुक्त हढे तुढे जाए अरोए अणगारे वेदणाए अभिलए समाणे समणे णिग्गंथे सहावेइ, बलियसरीरे सावत्यीओ णयो कोट्टयानो चेइयात्री सहावेपत्ता एवं वयासी-तुजके णं देवाणप्पिया! ममं सेज्जा- पमिशिक्खमा, पमिणिक्वमहत्ता पुयाण वि. चरमाणे संथारयं संयरह । तए णं समणा जिग्गया अमालिस्स | गामाणुगाम दूइज्जमाणे जेणेव चंपा एयर। जेणेव पुरणअणगारस्स एयमई विणपणं पमिसुणेति, पमिसुणे- भद्दे चेइए जेणेव समणे जगवं महावीरे, तेणव जबागच्चा, तिना जमालिस्स भणगाररस सेन्जासंथारगं संयति । नवागच्चइत्ता समणस्स भगवो महावीरस्स भरमामंते तए णं से जमानी प्रणगारे बलियतरं वेदणाए विच्चा समयं भगवं महावीरं एवं वयासी-जहा णं देवाणुमभिजूए समाणे दो पि समणे णिग्गंथे स- प्पियाणं बहवे अंतेवासी समणा णिग्गंथा छउपत्था भवित्ता हावेश, सदावेत्ता एवं वयासी-ममं णं देवाणुप्पिया ! बउमत्थावकमणेणं अवकमंता, णो खलु अहं तहा चेव सेज्जासंथारए किं कमे कज्ज। तए णं समणा णिग्गथा बउमत्थे भवित्ता बनमत्थावक्कमणेणं अवकते,अहं उप्पतं जमानिं अणगारं एवं वयासी-णो खलु देवाणप्पिया ! मणाणदसणधरे अरहा जिण केवली जवित्ता केवलीअक्कसज्जासंथारए कमे कज्जइ । तए णं तस्स जमालिस्स मणेणं अवकते । तए ण जगवं गोयमे जमालि अणगारं एवं भणगारस्स अयमेयारूचे अन्नथिए० जाव समुप्प- | वयासी-णो खलु जमाली केवनिस्स णाणे वा दंमणे वा जित्था, जंणं समणे भगवं महावीरे एवमाइक्खइ० जाव सेलसि वा यंगसि वा यूनसि वा आवरिज्जड़ वा, णिवारएवं परूवेइ, एवं खलु चलमाणे चलिए उदीरिज्जमाणे इज्जइ बा, जाणं तुम्भं जमाली ! उप्पप्पणाणदसणधरे उदारिए० जाब णिज्जारज्जमाणे णिजिम्मे,तं ण मिच्छा, अरहा जिणे केवली भविता केवझीअवकमणेणं अवकते, इमं च णं पच्चक्खमेव दीसइ-सेज्जासंथाग्ए कज्जमाणे ता णं इमाई दो वागरणाई वागरेहि,सासए लोए जमाल।, भकमे,संथारिन्जमाणे असंयरिए, जम्हा णं सज्जासंथारए असासए सोए जमाली!, सासए जीवे जमाली !, असासए कज्जमाणे अकडे संथरिजमाणे असंथरिए,तम्हा चन्नमाणे जीवे जमाली!? । तए णं से जमाली अणगारे भगवि अचलिए. जाव णिज्जरिज्जमाणे वि अणिज्जिले,एवं वया गोयमेणं एवं ते समाणे संकिए कंखिए० जाव संपेहेश, संपेहेत्ता समणे जिग्गय सदावेड, सद्दावेइत्ता एवं | कलससमाव जाए यावि होत्या, णो संचाएइ जगवओ वयासी-जं णं देवाणुपिया ! समणे भगवं महावीरे एव-| गोयमस्स किंचि वि पामोक्खमाइक्खित्तए तुसिणीए माइक्व० जाव परूवे, एवं खलु चनमाणे चझिए नं | मंचिइ जमाझी । समथे जगवं महावीरे जमालि चेव सन्नंजाब णिज्जरिजमाणे अणिाज्जम । तए ण तस्स | अणगार एवं बयासी-अत्थि ण जमाली! ममं बहवे जमानिस्स अणगारस्म एवमाइक्खमाणस्सजाव परुमा अंतेवासी समणा णिग्गंया उउमत्या, जे णं पभ एवं णस्स अत्थगइया समणा णिग्गंया एयमढे सद्दहति, पत्ति- वागरणं वागरित्तए, जहा ण अहं णा चेव ए एतषगारं यंति, रोयंति, अत्थगइया समागा णिग्गंया एयमणो नास भासित्तए जदा तुमं सासए लोए जमानी !, सहति,णो पत्तियति,णो रोयंति,तत्थ णं जत सपणा णि- | णं ण कदायि णासि, ण कदायिण जब, ण कदायि गंथा जमालिस्स आगगारस्स एयमह सद्दति, पत्तियंति, ए विस्मइ, जवि च, नवह, नविस्मति य, धुवे णिरोयंति, ते ण जमानि चेत्र अणगारं नवसंपज्जित्ता एं तिए सासए अक्खए अबए अवनिए णिच असासए विहरति । तत्थ पंजे ते समणा शिगंया जमा- लोए जमानी!ज प्रोसप्पिणी नवित्ता उस्मप्पिणी जवइ, लिस्म अणगारस्म एयमटुं णो सहइंति , यो पत्ति- उस्सप्पिणी नवित्ता ओमप्पिणी जवा, सासए जीवे यति , णो रोयंति, ते णं जमालिस्स भणगारस - जमानी! जंण कदायि णासि जाव णिचे अमासए Jain Education International For Private & Personal Use Only wiw.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy