SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ( १४०७ ) अभिधान राजेन्द्रः । जमालि बनाइए जा० अनिता य अभियुता य एवं वयासीजय जय गंदा धम्मेणं, जय जय णंदा तवेणं, जय जय गंदा जते, अभग्गेहिं पाणदंसणचरितमुत्तमेहिं जियाई जियाहि इंदियाई, जितं पाहि समणधम्मं, जियविग्घो वि य वसाह य देव ! सिद्धिमज्जे, निढणाहि रागदोसल्ले तवेणं, घिधणियबरूकच्छे महाहि अट्टकम्मसत्तू जाणेणं उत्तमे सुके अप्पमत्तो, दराई श्राराहणपमागं च धीर ! तेझोकरंगमजे, पावय वितिमिरमप्युत्तरं च केवलणाएं, गच्छ य मोक्खं परं पदं जिणबरोवादेद्वेणं सिद्धिमग्गेण प्रकुमिलेन, हंता प रीसह चमुं प्रभित्रिय गामकंटकोवसग्गाणं, धम्मे ते विग्घमत्थु ति कट्टु अनिणंदेति य, अभित्युगंति य । तर णं से जमाली खत्तियकुमारे णयणमालासदस्सेहिं पेच्छिज्जमाणे एवं जहा जबवाइए कुणिश्रो० जाव विग्गच्छर, पिग्गच्छड़ जेणेव माणकुंडग्गामे ायरे जेणेव बहुसालए चेइए तेथेच उबागच्छर, उवागच्छत्ता बताईए तित्थ गराइसर पासह, पासइया पुरिससहस्वाणि सीयं वे, ववेत्ता पुरिससहस्वाहिणीओ सीयाभो पचोरुहइ । तर तं जमाल स्वनियकुमारं सम्मापियरो पुरो काउं जेणेव समणे जगवं महाबीरे सेणेव उवागच्छध, उवागच्छत्ता समणं जगदं महावीरं तिक्खुत्तो० जाव णमंसित्ता एवं बयासीएवं खलु भंते ! जमाली खत्तियकुमारे भ्रम्हं एगे पुते इहे कं० जाव किमंग ! पुरा पासण्यार से जहानामए ठप्पमेह वा पउमेर बा०जाब सहस्सपत्ते वा पंके जाए जले संबुहे पोलिप्पड़ पंकरणं, योवलिप्पइ जन्नरएणं, एवामेव जमाली बि खत्तियकुमारे कामेहिं जाए भोगेहिं संबुठे जोवलिप्प कामरएणं, णोबलिप्प‍ भोगरए, यो लिप्पर मिचाइ थियगसयद्या संबंधिपरिजणेणं, एस देवाशुपिया ! संसारजयउब्बिग्गे भीए जम्पजरामरणं इक देवापियाणं अंतिए के भवि भागाराओ अपगारियं पव्बइतर तं एस यां देवापियाएं अम्हें सीसजिक्वं दलयामो, परिच्छंतु देवापिया ! सीमभिक्खं । अहामुहं देवाशुपिया ! मा निबंध । तए णं से जमाली खत्तियकुमारे समणेणं जगया महावीरेण एवं बुचे समाणे हडतुडे समयं जगदं महावीरं तिक्खुतो० जाव णमंसित्ता उत्तरपुरच्छिमं दिसीभागं वकमर, अवकमइत्ता सयमेत्र श्राभरणमझालंकारं उम्मु । तर यां सा जमालिस्स खत्तियकुमारस्स माया इंसलक्खणेणं पमसामरणं आजरण मला झंकारं परिच्छs, परिच्छता हारवारिधार० जाव विम्मियमाणी विणिम्यमाणी जमालि खत्तियकुमारं एवं बयासी Jain Education International For Private जमालि घमियब्वं जाया ! जइयव्वं जाया ! परकमियव्वं जाया ! असि च णं हे णो पमादेयव्वं त्ति कट्टु जमालिस्स खत्तियकुमारस्सम्मापियरो समणं जगवं महावीरं वंदंति, णमंसंति, जामेव दिसिं पाउन्नूया तामेव दिसिं पडिगया । तए एं से जमाली खत्तियकुमारे सयमेव पंचमु फियं लोयं करे, करेता जेणेव समणे जगणं महावीर तेणेव उवागच्छर, नवागच्छता एवं जहा उसभदत्तां तहेब पन्चइओ, वरं पंचाहिँ पुरिससएहिं सद्धिं तहेन० जब सामाध्यमाइयाई एकारस अंगाई अहिज्जर, अदिजत्ता बहूदि चलत्थछट्टम० जाव मासदमा सक्वमणेहिं विचितेहिं तवोकम्मेहिं अप्पाणं जानेमाणे विहर‍ | तए णं से जमाली अणगारे या कयाई जेणेव सममो भगवं महाबीरे तेणेव उबागच्छर, उवागच्छता सम जगवं महावीरं बंदर, णमंसर, वंदित्ता मंसत्ता एवं बयासी - इच्छामि णं जंते ! तुझेहिं अन्याए समाणे पंचहि अणगारसहिं सद्धिं बहिया जणवयविहारं विहरिसए । तर यं समणे भगवं महावीरे जमालिस्म अयगारस्स एयम णणे आढाइ, यो परिजा, तुसिणीए चिट्ठर । तर से जमाली अणगारे समये भगवं महाबीरे दोघं पितप एवं वयासी- इच्छामि णं भंते! तुम्ह अन्नार समाणे पंचाहि अणगारसएहिं सकि० जाब हिरिए । तए णं समणे जगत्रं महाबीरे जमालिस्स अणगारस्त दोषं पि तच्च पि एयमहं को आढाइ, जाव० तुसिणीए संचि । तए णं से जमासी अणगारे समणं जगवं महावीरं बंद‍, णमंसह. बंदिता मंसिता समस्त जगवओो महावीरस्स अंतिभाभो बहुसालाओ चेयाओ पकिणिक्खमइ, पडिणिक्खमइता पंचगारसहिं सकिं बढ़िया जणवयविहारं विहरइ। तेणं कालेणं ते समएणं सावत्थी णामं शयरी हो स्था, वाओ, कोडर चेइए बम प्रो०जाब बामंकस्स काणं तेणं समरणं चंपा लामं जयरी होत्था, वरण प्रोपुछभ चेहए वो० जाव पुढवी सिलापट्ट । तर से जमाली अणगारे प्रणया कयाई पंचहि अणगारसएहिंसार्द्धं संपरिवुमे पुत्राणुपुत्रि चरमाणे गामा गामं बड़ माणे जेणव सावत्थी एयरी जेणेव कोइए चेहए. तेणेव उबागच्छर, उवागच्छत्ता अहापडिरूवं उग्गहं श्रगिएढइ. गिएहड़ता संजमेणं तवसा अप्पा भावेमाणे बिहरइ । तणं समणे भगवं महावीरे या कयाई पुब्बा पुि चरमाणे० जाव सुई सुहेणं विहरमाणे वा जेव चंपा यरी जेब पुष्प नदे चेइए, तेणेव उवागच्छ, बाग Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy