SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ (२१९३) तत्तसु अभिधानराजेन्डः। तद तत्तमुइ-तत्त्वश्रुति-स्त्री.। तत्त्वश्रवणे, द्वा। तत्तिय-ताविक-पुं०11०। वास्तवे, द्वा• १६ द्वा० । मा० म०। ततःकिमित्याह "महावतिसहस्रेषु, वरमेको हिताविकः । तारिखकस्य सम पुण्यबीजं नयत्येवं, तच्चश्रुत्या सदाशयः। पात्रं, न भूतो न भविष्यति ॥१॥"अतस्ताविकाय पात्राजवदाराम्नमस्त्यागाद्, वृद्धिं मधुरवारिणा ॥१॥ ऽऽदिकं देयम् ध०२ अधि०। एवं धर्मस्य प्रारणेभ्योऽप्यधिकत्वप्रतिपत्त्या, तत्रोत्सर्गप्रवृत्त्या, तावत-त्रि० । “जति गहियं तत्तियं विय, सेसं नटुं, ततो ग. तत्वश्रुत्या तथा तखश्रवणेन, मधुरवारिसा, सदाशयः शोभन- तो सिं घरं।" प्रा. म० १ ० २ खराम । 'तत्तियं' लावपरिणामः, नवलक्षणस्य क्षाराम्भसस्त्यागात, पुण्यबीज न्मात्रमेव कार्यम् । व्यवहारे, नि. ०० ११००। वृद्धि नयति । यथा हि मधुरोदकयोगतस्तन्माधुर्यानवगमेऽपि तत्तियजोग-ताविकयोग--पुं०। केनापि नयेन मोकयोजनफले, बीजं प्ररोहमादत्ते, तथा तत्वश्रुतेरचिन्त्यसामर्थ्यासस्वविषय द्वा० १६ द्वा०। स्पष्टसंवित्वभावेऽपि अतरवश्रवणत्यागेन तदयोगात् पुण्यवृद्धिः स्यादेवेति भावः ॥२१॥ तत्तियधम्मत्ति--ताचिकधर्माप्ति-स्त्री. । तारिखकस्वाभ्यासशुतत्त्वश्रवणतस्तीत्रा, गुरुभक्तिः सुखाऽऽवहा । द्धस्य तत्त्वान्यासिकमात्रस्य धर्मस्याहिंसाऽऽदेराप्तिरुपनधिः। मन्यासस्याहिंसाऽऽदेरुपलब्धौ, द्वा० १० द्वा। समापन्यादिभेदेन, तीर्थदर्शनं ततः ॥ १२॥ (तस्वेति) तत्वश्रवणतः, तीव्रा उत्कटा, गुरौ तस्वश्रावयितरि, तत्तिस-तृप्तिमत्-त्रि० । तृप्तिर्विद्यते यस्य स तदस्यास्त्यस्मिप्रक्तिराराध्यत्वेन प्रतिपत्तिः, सुखावहोभयलोकसुखकरी,ततो निति मतुए। “प्राल्बिल्लोटलाल-चन्त-मन्तेत्तेर-मणा-मतोः" गुरुभक्तः समापत्यादिभेदेन तीर्थकद्दर्शनं भगवत्सावात्कारल ॥८।२।१५९ ॥ ति मतुपः स्थाने इल्बाऽऽदेशः। प्रा. कणं जवति । तमुक्तम-"गुरुभक्तिप्रभावेण,तीर्थदर्शनं मतम् । दुपिढ० २ पाद । तृप्ते, कल्प० ६ कण । तत्परे, दे० ना. समापत्त्यादिनेदेन, निर्वाणैकनिबन्धनम" ॥१॥समापत्तिरत्र ५बग ३गाथा। ध्यानजस्पर्शना भएयते, आदिना तन्नामकर्मबन्धविपाकतद्भा- | तत्तिन्वऽवसाण-तत्तीवाध्यवसान-त्रिका तस्मिन्नेवाऽऽवश्यवापायुपपत्तिपरिग्रहः ॥२२॥ द्वा०२२ द्वा । के तीवं प्रारम्भकालादारज्य प्रतिक्षणं प्रहर्षयायि प्रयत्नविशेषतत्तसुस्मूसा-तत्वशुश्रूषा-स्त्री० । तवश्रवणेच्गयाम, द्वा०२२ । लक्षणमध्यवसानं यस्य स तथा । तस्मिन्, ग०२ अधि०। द्वा०। तत्ती-देशी-तत्परतायाम, भादेशे च । देखना०५ वर्गगाथा। तत्ताणिव्वुडलोइत्त-ततानिवृत्तभोजिस्व-न । तप्तं च तदनि | तत्तीइग-तार्तीयिक-त्रि. । तृतीयमेव तार्तीयिकम् । स्वार्थ वृत्तं चात्रिदएमोद्धतं च उदकमिति विशेषणान्यथानुपपया गम्यते तद्भोजित्वमिति । असचित्तोदकभाजित्वे, ग०२ अधिक। टीकण्प्रत्ययः । ध.२ अधिo। त्रयाणां पूरणे, येन त्रित्वसंख्या पूर्यते तस्मिन पदार्थे. वाच । तत्ताणुरूवत्त-तत्वानुरूपत्व-न० । पञ्चदशतमे सत्यवचनातिशेषसम्प्राप्ते, तत्वानुभोजित्वं विवक्षितवस्तुस्वरूपानुसा। तत्तु-तत्र-अव्यः ।" यत्रतत्रयोस्त्रस्य मिदेवतु" ॥८४४०४॥ रिता । रा०। रति तत्रशब्दस्य मित्सककोऽत्तु इत्यादेशः । प्रा० ४ पाद । तत्तातत्तवइगरकराल-तत्वातश्वव्यतिकरकराल-त्रि० । तस्वं _नमा तस्मिन्नित्यर्थे, वाच। चातत्त्वं च तत्वातवे, तयायतिकरो व्यतिकीर्णता मिश्रता स्व. तत्तुमिव-देशी-सुरते, देना०५ वर्गगाथा। भावविनिमयः तस्वातत्वव्यतिकरः, तेन करालो भयङ्करः। तत्थ-तत्र-श्रव्य० । तस्मिन् कालाऽऽदौ,तत्र तस्मिन्नित्यर्थे, वातत्त्वेऽतवाभिनिवेशोऽतवे तश्चाभिनिवेश इत्येवरूपेण संजा- च० स्था। अनु० प्रश्नः । वाक्योपन्यासार्थ, सूत्र० २ यमानव्यातिकरण भयङ्करे, स्या । शु०१०। निर्धारणार्थे च । दश०१ म.। तहि' शब्दार्ये तत्तान्भास-तच्चान्यास-पुं० । परमार्थाज्यासे, पो०१३ विवo | च । प्रा० १ पाद । तत्ताभिणिवेस-तचाजिनिवेश-पुं० । तरबज्ञाने, पो । “गुरु तथ्य-न० । तत्र साधुः यत् । सत्ये, वाच। विशे० मा. भक्तिः परमाऽस्यां,विधी प्रयत्नस्तथा धृतिः करणे। तद्वन्धा निरुपचरिते, मुख्य च । विशे। प्तिश्रवणं, तत्वाभिनिवेशपरमफलम् ॥१॥"पो०१०विव.. स्तब्ध-त्रि०। परमाधार्मिकदेवपरस्परोदीरितःखसंपातनवस्तुस्वरूपनिर्णयातिशये, पश्चा० ६ विवः । यात त्रासमुपपन्ने, जी०१ प्रति० । स्था। तत्तायगोलकप्प--तप्तायोगोजकल्प-त्रि० । तप्तलोइपिएलसदृशे, त्रस्त-त्रि.। भीते, झाल १४० १ अ.। "तत्तायगोलकप्पो,पमत्तजीचो निवारियप्पसरो।(२०१)" श्रातत्यावाइ(ण)-तथ्यवादिन-पु० ।' तश्चा तत्तालोग-तचालोक-पुं० । परमार्थप्रकाशे, द्वा०२४ द्वा०।। प्रा० क०। तत्ति-तृप्ति-स्त्री० । प्राणी, स्था० १ मा सन्तोषे, पातु०। बु. तत्थन-दृष्ट्वा-अव्य० । “तोऽत्" ॥।१।१२६॥ देत्तदोस्तः। नुक्काऽऽद्युपशमबकणायाम, विशे०। दस्य तः। "दूनत्थूनौटः" ॥८।४।३१३॥ इति ट्रस्थाने तप्ति-स्त्री० । सारायाम्, "गणतत्तिविप्पमुक्का।" गणस्य ग.| दुनत्यूनश्त्यादेशौ । विलोक्येत्यर्थ, प्रा० ९०४ पाद । यस्य या तप्तिः सारा, तया विप्रमुक्ताः। व्य०१०। चिन्ता- तद-तत-त्रि० । लोकत्रयव्यापिनि, क्विवन्तत्वेन प्रायशो हवन्तयाम् प्रति०। | त्वादतारशाः प्राकृतेन प्रयुज्यन्ते । जै० गा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy