SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ (२१८२) तत्ततवाणिज्ज अभिधानराजेन्द्रः। तत्तसमजोइनूय तत्ततवाणिज-तप्ततपनीय-न। तप्तसुवणे, "तनतवणिज्जसं. __कस्मात्पुनस्तत्राद्वेषः क्रियत इत्यादकासो।" प्रशा० १ पद । अद्वेषो जिज्ञासा, शुश्रुषा श्रवणबोधमीमांसाः। तत्तववोधण-तप्ततपोधन-त्रि। तप्तमनुष्ठितं तप एव धनं य-| परिशुधा प्रतिपत्तिः, प्रवृत्तिरष्टाहगिकी तत्त्वे ॥१४॥ स्य स तप्ततपोधनः । पञ्चाग्न्यादितपोविशेषण मिष्टप्तदेहे, अद्वेषोऽप्रीतिपरिहारः तत्वविषयस्तत्पूर्विकाशातुमिच्ग जिज्ञासा सूत्र १ श्रु० ३ अ०४ उ०। तावविषया ज्ञानच्छा तस्वजिज्ञासा तत्पूर्विका बोधाम्नःश्रोप्तसः सिराकल्पा, श्रोतुमिच्छा शुश्रूषा तयविषयैव। तत्वशुश्रूषानिबतत्ततेस-तप्ततैल-ना तप्तं च तत्तैलं च । सम्णतेले. स०११अङ्ग । धनं श्रवणमाकर्णन तत्त्वविषयमव । बोधोऽवगमः परिच्छेदो चि. तत्तत्ति-तत्वाप्ति-स्त्रीजीवाऽऽदीनां स्वरूपोपलम्भे, पो (?)।। वक्तितार्थस्य श्रवणनिबन्धनस्तत्वविषय एच, मीमांसा सद्विचाससत्य-तत्त्वार्थ-पुं० । युक्तिसिऽर्थे, द्रव्या०८ अध्या। ररूपा बोधानन्तरभाविनी तत्वविषयक श्रवणं च बोधश्च मीमां सा च श्रवणबोधमीमांसाः । परिशुका सर्वतो भावविशुद्धा.प्र. तत्तत्यसदहाण-तत्वार्थश्रधान-नः । तस्वार्थानां सर्वविदुपदि. तिपत्तिमीमांसोत्तरकालभाविनी निश्चयाऽऽकारा परिचित्ति. तया पारमार्थिकानां जीवाऽऽदिपदार्थानां श्रद्धानमेवमेतदेवेति रिदमित्यमेवेति तत्त्वविषयैव । प्रवर्तनं प्रवृत्तिरनुष्टानरूपा प्रत्ययः, तत्वेन वा भावतोऽर्थानां श्रमानं तरवार्थश्रद्धानम। "त. परिशुरूप्रतिपस्यनन्तरभाविनी तत्वविषयैव, प्रवृत्तिशब्दो द्वित्तत्यसदहाण, सम्मतसमगहोण एयम्मि" । पञ्चा०१ विवा रावय॑ते, तेनायमर्थो नवति-तवे प्रवृत्तिरष्टभिरनेनिवृत्ताऽष्टा(एतबहुवक्तव्यता“सम्मत"शब्दे वदयते) निकी, पनिरद्वेषाऽऽदिभिरष्टभिरङ्गैस्तत्वप्रवृत्तिः संपद्यते, तत्तदंसण-तत्वदर्शन-न० । परमार्थावलोकने, द्वा० २५ द्वा०। तेनाऽऽगमान्तरे मूलागमकदेशनूते न द्वेषः कार्य इति ॥ १४ ॥ तत्तदंसि (ण)-तवदर्शिन्-त्रि० । मेधाविनि, माचा. १७०३ | षो०१६ विव०। अ०२ न० । तवावलोकनकर्तरि, सूत्र०१ श्रु०१५ ०। ।तत्तफासुअ-तप्तपाशुक-त्रि० । तप्तं सत्माकं त्रिदण्डोद्धत तत्तदिहि-तवदृष्टि--स्त्री० । तवं वस्तुरूपं जीवे जीवत्वमनन्त- तप्तप्राशुकम् । त्रिदएडोद्धते तप्ते जनाऽऽदौ, "उसिणोदगं चैतन्यरूपम्, अजीचे अचैतन्यस्वरूपं, तत्र यथार्थावयाधयक्ती. | तत्तफासुयं, पडिगादिज्ज संजए।" दश०८०। अष्ट। तत्तविद् -तत्वविद-त्रि० । तस्वं वेत्तीति तत्वविद् । जीवारूपे रूपवती दृष्टि-दृष्टा रूपं विमुह्यति । जीवाऽऽदिवस्तुविशातरि, ध• ३ अधि० । परमार्थविदि, नि.१ श्रु० १ वर्ग? अ०। मजत्यात्मनि नीरूपे, तवदृष्टिस्त्वरूपिणी ॥१॥ तत्तवे[]-तचदिन-पुं०।तत्वज्ञानिनि, प्राचा. सारो चमवाटी बहिदृष्टि-भ्रेपच्छाया तदीक्षणम् । हि विषयगणस्य तत्प्राप्तौ तृप्तिः, तदभावान्निःसारः, तं दृष्टा अभ्रान्तस्तत्वदृष्टिस्तु, नास्यां शेते सुखाशया ॥२॥ ज्ञानी तत्ववेदी नविषयाभिशापं विदध्याद, न केवलं मनुष्याग्रामाऽऽरामाऽऽदि मोहाय, यद् दृष्टं बाह्यया दृशा । णां, देवानामपि विषयसुखाऽऽस्पदमनित्यं जीवितमिति द. तवदृष्ट्या तदेवान्त-नीत वैराग्यसंपदे ॥ ३ ॥ शयति-" उववाय चवणं णच्चा।" उपपात जन्म, च्यवनं पातःतच्च ज्ञात्वा न विषयसमोन्मुखो भवेदिति । यतो नि:बाह्यदृष्टेः सुधासार-घटिता नाति सुन्दरी । सारो विषय ग्रामः, समस्तः संसारो वा, सर्वाणि च स्थानातच्चदृष्टस्तु सा साक्षात्, विणमूत्रपिठरोदरी ॥४॥ न्यशाश्वतानि । सारासारवेत्तरि, प्राचा०१ श्रु० ३१०२ उ०। लावण्याहरीपूर्ण, वपुः पश्यति बाह्यदृम् । तत्तबोहविहाणी-तत्वबोधविधायिनी-स्त्री० । अभयदेवविरतत्वदृष्टिः श्वकाकानां, नक्ष्यं कृभिकुलाऽऽकुलम् ॥ ५॥ चितायां स्वनामख्यातायां सम्मतिटीकायाम्, " प्रद्युम्नसूरेः गजाचपभवन, विस्मयाय बहिशः। शिष्येण, लत्त्वबोधविधायिनी । एषा चाभयदेवेन, सम्मतेर्वितत्राश्वेभवनात कोऽपि, भेदस्तच्चदृशस्तु न ॥ ६॥ वृतिः कृता" ॥१॥ सम्म० ३ काएका जस्मना केशोचेन, वपुर्धतमलेन वा। तत्तरसासाय-तत्वरसाऽऽस्वाद-पुं०। तवे परमार्थे रस आम. क्तिहेतुस्तस्याऽऽस्वादस्तत्वरसास्वादः । परमार्थाऽऽसक्तिहे. महान्तं बाह्यहा वोत्त, चित्साम्राज्यन तत्ववित् ।। ७ ॥ स्वास्वादे, नि०१ श्रु०१ वर्ग१०। न विकाराय विश्वस्यो-पकारायैव निर्मिताः। तत्तलोहपह-तप्तलोहपथ-पुं० । तप्ते लोहमयमार्गे, प्रभ० १ स्फुरत्कारुण्यपीयूष-वृष्टयस्तचदृष्टयः।।।अष्ट० १६अप० । | आश्र० द्वार । तनदेवा-तच्चदेष्ट-पुं० । तवं सकलपर्यायोपेतसकलवस्तुस्व तत्तसंदिहि-तत्वसंदृष्टि-स्त्री० । तत्वसंदर्शने, पो० १५ विधा। रूपं तद्दिशतीति तत्त्वदेवा । तत्त्वोपदेष्टरि, ध०१ अधि०। तत्तसंवेयण-तत्वसंवेदन-ना तत्त्वं परमार्थः, तत्सम्यक प्रवृश्या धुपहतत्वेन विद्यते यम्मिस्तत् । शानभेदे, द्वा०६द्वा । सम्यतत्तधम्मनोणी-तवधर्मयोनि-स्त्री। धृत्यादिके, धृतिः श्रधा सु. | ग्ज्ञाने, पं० सू०४ सूत्र० । हा। खाविविदिषा विज्ञप्तिरिति तत्वधर्मयोनयः । “धिइसम्हासुहबि. तत्तसमजाइभय-तप्तसमज्योतिर्जत-त्रिका तप्तेन तापेन समा विदिस-नेया जं पायसो . जोणि नि।" पञ्चा०४ विव०। तुल्या ज्योतिषा बहिना भूता जाता या सा तप्तसमज्योतितत्तपवित्ति-तत्वप्रवृत्ति -स्त्री० । तत्त्वानुष्ठाने, पोछ । जूता । तापसहशवह्निजाते, भ. १००० ५ उ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy