SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ (२१७६) तज्जीवतच्छीरवाइ (ण) भाभिधानराजेन्द्रः। तापयाग अन्तराम एव भोगेषु विषमास्तिष्ठन्ति । न विवदितं पाएमरी- तमितमिय-तमित्तमित-खी० । विस्तारितविद्युति, औ०। कोरक्षेपणेोऽऽदिकं कार्य प्रसाधयन्तीति । अयं च प्रथमः पुरुष-तमिय-तहित- स्त्राताम्यत्यभ्रम् । चुरा०-तम-नि०-हस्वः। स्तज्जीवतच्छरीरवादी परिसमाप्त इति ॥१६॥ सूत्र. १७० ४ म.२ उ•। वाच । विद्युति, ज्ञा० १ श्रु. १६ १०। बज्नेमाण-तनयत-त्रिकाकास्यथ रे! यन्ममेदं वचनं दत्स्वेत्येवं तमी-तटी-स्त्री० । " मो लः" ।।१।७.३ ॥ इति कवित भीपयति,विपा० १ ० १ ०। भवस्येषेत्रमस्य लो न भवति। प्रा०पाद । नवामीनां तटे. वटाग-तमाम-yo | तम-नि0 | "लिकापशाचिके तृतीयतु षु, नि० चू०११० । विच्छिनटङ्कायाम,“भाउत्से रीयाती, तयोरायद्वितीयौ"८।४।३२५ ॥ इति चूलिकापैशाचिके मितकमाउबदिसंधारे।" नि० चू. १७०। भाषायां कारस्य टकारस। मो०। तण-तृण-न. नरन्तीति तृणाति भौणादिको नक हस्खत्वं च । सटाक-jo। तटमकति । 'क' वक्रगती, मण, तडागे, जना. उत्त. २०।"ऋतोऽत्" ॥८।१।१२६॥ हात मादे कारस्याऽत्वम् । प्रा०१पाद । कुशाऽऽदौ, प्राचा०१०॥ शयभेदे, वाच०। प्र०३१०। सूत्र.1०। उत्त०। तमाक-पु. ताडयते पाहन्यते तटोऽनेन। 'तम'-माकन् नि। जलाश्यभेदे, नहागे च । वाच । से किं तं तगा। तणा अणगविहा पत्ता । तं जहातट्टिया-तट्टिका-जी० । थोट्टिकानां धर्मोंपकरणभेदे, प्राचा०१ "सेमिय गंतिय होत्तिय, दब्भकुसे पन्नए य पोमइला । शु.२ भ०५०। अज्जुण असाढए रो-हियसि सुयवे' खीरजुसे ॥१॥ तट्टी-देशी-वृतो, दे० ना०५ वर्ग गाथा। एरंडे कुरुविंदे, करकऍ सुंठे तहा विमंग य । सह-तत्स्थ-त्रि०। तस्मिन् तिष्ठतीति तत्स्थः । तस्मिन् स्थिते. मदुरतण बुरय सिप्पल, बोधचे संकलितणे य॥२॥" भाचा० १ श्रु० १ ० ३ ०। जे यावझे तहप्पगारा । सेतं तणा । प्रज्ञा १ पद । तष्ट-10 । घट्टिते, सूत्र १ श्रु०७०। दर्भवारणाऽऽदौ, दश० ८ भाभा आचा। कुशवादी, सहा-स्वर-पुं० । चित्रानक्षत्राधिष्ठातरि देचे, अनु० । “दो। सूत्र० १ श्रु०६अ। कुशजञ्जकार्जुनाऽऽदी, जी० १ प्रति०। सहा।" स्था०२ वा० ३ 3.। ०। पा०। त्वष्टरपत्ये, वृषा दूर्वाऽऽदी, प्रज्ञा०१ पद । दर्भकुशाऽध्दी, भ०१५ श.। "कुसं च सुरे, पुं०। संज्ञानाम्न्यां सूर्यपल्याम्, स्त्रीयां कीए । त्वष्टादे जूषं तणकामगि।" उत्त०१२ अ. कुशद वर्चकार्जुनसुर. पताधिष्टातृचिनानकत्रे, वाच। भिकुरुविन्दाऽऽदी, आचा.१७०१०५ उ०1"तृण" नको, बम-तट-त्रि• । तट-अच् । वात्र० । कूने, प्राचा० १ श्रु० २ धा0 | वाच० उत्पले,दे ना०५ वर्ग १ गाथा। म. ३ 301 नि० ० । समीपतिनो युनतप्रदेशे, रा.न तन-पा० । विस्तृतौ, तना० । उपकारे, वाच०। पास्तीरेचा भमरमते-खियां की याच०। तणग-तणक-न। तृणविशेषे, स्त्र. २ श्रु० २ ०। तट-धा० । उच्छाये, भ्दादि०। वाच । ताए गहण-तृणग्रहण-न । तृणानां ब्रीदिपनानाऽऽदीनां प्रहणं तम-धा० । आहिती, वाच०। तृणग्रहणम् । ब्रीहिपालादेरादाने, प्रव.६१ द्वार । तन-पा० । विस्तृतो, तना०-उन-सकोट । वाच । “त तणग-तृणान-बातृणस्योपरितने पूलिते भागे, निचू०१०। नेस्तम-तह-तड्व-विराः " साताघर-तृणगृह-न० । दनाऽऽदितृणमये गृह व्य.४ उ.। घातोस्तम इत्यादेशः। तहह । पदो-तण | प्रा० ४ पाद । तणच्छाह-तृणच्छाया-स्त्री० । संकुच्छायायाम, अनु। वडउमा-तडनमा-खी०। प्राचल्याम, जं०१ वक्षः पाउलि-तटावा-तणस्थान-न० । दाऽऽदितृपशालायाम, यत्र दोधुके. दे० ना०५ वर्ग ५ गाथा। दीनि स्थाप्यन्ते । नि.चू० १००। बहनमाकुसुम-तहनमा कुसुम न० । आचलीपुष्प, जी० ३- | तणपग-तणपञ्चक-ना तृणानि च पश्चोपयोगीनि । ध० ति०४३० प्रा० म० । २ आध। साइतमण-स्फुट-न० । स्फुटने, " तडवमस्स भज्जति भज्जणे तापणगं पुण नणिय, जिणेहि जियरागदोममोहेहिं । कलं बुवाल गा पहे।" (तमतमि त्ति) स्फुटतः । सूत्र०१०५ सालीवीहीकोद्दव-रालयअनेतणाहिं च ॥ ६७३॥ म. १ उ०। तमतमंत-तहतमत्-त्रि० । तमतमेत्येवंध्वनि बिदधाने, शा० १ तणपश्चकं पुनर्गणितं जिनर्जितरागद्वेषमोदैर्यथा शालिनीतिधु०५०। ककोवरामकसंबन्धीनि तृणानि पत्रालप्राथाणि भरपये परवस्फटि-देशी-परितश्चलिते, दे० ना.५ वर्ग ९ गाथा। पयविषयाणि च। तत्र शालयः कलम शानिप्रभृतयः, त्रीहयः षष्ठिकाऽऽदयः, कोडवो धान्यविशेषःप्रतीतः, रामकः कविशे. तममढ-देशी-कुजिते, दे० ना०५ वर्ग ७ गाथा। षः, भारएयतृणानि श्यामाकप्रमुखाणि ॥ ६८२ ॥ प्रव०२द्वार। बमागमह-तमागमख-पुं० । तमागयझे, "अग:महेसु वा तडा जीत०।दश। पा०। आव । नि०००। (तृणपश्चकागम देसु वा दहमसे वा।" प्राचा० २७० १० १० दिषु दोषः, तथा प्रायश्चित्तं च 'झुसिर' शब्देऽस्मिनेष भागे १७०। १६७५ पृछे गतम्) Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy