SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ (२१७) तज्जीवतच्छरीरवाइ(ण) अग्निधानराजेन्द्रः। तज्जीवतच्छरीरवाइ (ण) साम्प्रतं तनीवतधरीरवादिमतमुपसजिघृक्षुः प्रस्ता- वृताः महाभूतास्ने राजानः पूजां प्रति प्रवृनास्तदुपदेष्टारो অমাথা वा पूजामध्युपपन्नाः सन्तस्तं राजादिकं स्वदर्शनप्रतिपत्रमे संचन स्वदर्शनस्थित्या हिताहितप्राप्तिपरिहारेषु निकाचिएवं चेगे पागम्भिया शिक्खम्म मामगं धम्म पति, तं तवम्तो नियमितवन्तः । तथाहि-भवतेदं तचरीरमित्यज्युपगसदहमाणा तं पत्तियमाणा तं रोयमाणा साहु. सुयक्रवाए म्तव्यमन्यो जीयोभ्यश्च शरीरमित्यतत परित्याज्यम्, भनुष्ठासमणे ति वा माहणे ति वा कामं खलु माम्मो तुम पूयया नमपि पतदनुरूपमेतद्विधेयमित्येवं निकाचितवन्त इति ॥१८॥ मि। तं जहा-अमणेण वा पाणेण वा खाइमेण वा साइमेण पुष्चम तेसिं णायं जवति-सममा जविस्सामो प्रणवा बत्थेण वा पमिग्गहेण वा कंचलेण वा पायपुंछणेण गारा अकिंचा अपुत्ता अपम् परदत्तचोइणो भिक्स्तु ो पावं कम्मं पो करिस्सामि समुट्टिए ते अप्पयो अपा, तत्थेगे पूयणाए समानटिस, तत्थेगे प्यणाए नि. काइंस ॥ १७॥ प्पमिविरया जवंति, सयमाइयंति, अन्ने विश्रादियाति, अन्न पि आयतं तं समजाणंति, एवमेव ते शत्थिकाममोमूर्तिमतः शरीरादन्यदमन शानमारमन्यनुभूयते, तस्य चामूर्तेमेव गुणिना जाव्यमतः शरीरात्पृथग्नूत मात्माऽमूतों ज्ञानवत्त गेहिं मुच्चिया गिला गदिया अज्कोववन्ना लुछा राग बाधारभूतोऽस्तीति । न चात्माऽभ्युपगममन्तरेण तज्जीवनच. दोसवसट्टा ते णो अपाणं समुच्छेदेति, ते णो परं समुरोरवादिनः किचिद्विचार्यमाणं मरणमुपपद्यते। श्यन्ते च तथा च्छेदेति, जो अमाई पाणाई नूताई जीवाई सचाई समुनून एव शरीरे म्रियमाणा मृताश्च । कुतः समागतोऽई, कुष छेदेवि, पहीणा पुन्चसंजोगं पायरियं मग्गं असंपचा चंदें शरीरं परित्यज्य यास्यामि ,तथेदं मे शरीरं पुराणं कर्मेत्यध इति ते णो हच्चाए यो पाराए अंतरा कामनोगेट विसमाधिकाः शरीरात्पुथम्भावेनाऽऽन्मनि संप्रत्यया भनुनूयन्ते।त. देवमपि स्वानुभवसिद्धेऽध्यात्मनि एके केचन नास्तिकाः पृथक मा इति पढमे पुरिसजाए तज्जीयवचरीरए विमाजीवास्तित्वमश्रधानाः प्रागल्भिकाः प्रागल्येन चरन्ति, धृष्ट- हिए ॥१५॥ तामापत्रा मभिदधति । तद्यथा-अयमात्मा शरीरत्पृथग्नूतः तत्र ये भागवतादिकं लिङ्गमभ्युपगताः पश्चाडोकायतप्रम्प स्यात्ततः संस्थानवर्णगन्धरसम्पर्शान्यतमगुणोपेतः स्यात् । न भवन लोकायताः संवृत्ताः,तेयामादौ प्रवज्याग्रहणकाल ए. च ते वराका स्वदर्शनानुरागान्धतमसाऽऽवृतरप्टव एतद्विद तत्परिकातं भवति । तद्यथा-परित्यक्तपुत्रकलत्रा:श्रमणा यसको न्ति । तथा-मुनस्यायें धर्मों, नामूर्तस्य, न दिशानस्य संस्था प्रविष्यामः,मनगारा गृहरहिता,तथा निरिकश्चनाः किचन माऽऽदयो गुणाःसंभाउपन्ते। न च तत्तदनावेऽपिनास्तीत्येवमा. व्यं तद्रहिताः,तथाऽपशवो गोमदिष्यादिरहिता,परवमनोजिना स्माऽपि संस्थामादिगुणरहितोऽपि विद्यत शति। एवं युक्तियुक स्वतः पवनपाचनाऽऽदिक्रियारहितत्वात् भिक्षणशीला निकवा, मध्यात्मानं धाष्टोन्नाभ्युपगच्चन्ति । तथा निकम्य च स्वद कियदयते-अन्यदपि यत्किञ्चित्पापं साब कर्मानुष्ठानं तत्सद निविहितां प्रवज्यां गृहीत्वा नाऽन्यो जीवः शरीराद्विद्यत इ. नकरिष्यामीत्येवं सम्यगुत्थानेनोत्थाय पूर्व पश्चासोकायतिकस्येवं यो धर्मों मदीयोऽयमित्येवमन्युपगम्य स्वतोऽपरेषां च तं मुपगता प्रात्मनः स्वतः कर्मभ्योऽप्रतिविरता भवन्नि। विरस्यतथावृतं धर्म प्रतिपादयन्ति; यद्यपि लोकायतिकानां नास्ति दी. भावेऽपियाकुर्वन्ति तदर्शयति । पूर्व सावधाऽऽरम्भानिवृत्ति वि. काऽऽदिकं, तथाऽप्यपरण शाक्याऽऽदिना प्रवज्याविधानेन प्र. धाय नीनपटाऽऽदिकं च शिङ्गमास्थाय च स्वयमात्मना पावबज्य पश्चासोकायतिकमधीयानस्य तथाविधपरिणतेस्तदेवा- मनुष्टानमाददते स्वीकुर्वन्ति, अन्यान्यप्यादापयन्ति प्राहयन्ति, भिरुचितमतो मामकोऽयं धर्मः स्वयमन्युपगच्चन्त्यन्येषां च प्र. अन्यमप्यादानं परिग्रहं स्वीकुर्वन्तं समनुजानन्ति । एवमेव पूर्वोहापयन्ति । यदि वा-नील पटाऽऽद्यन्युपगन्तुःकश्चिदस्त्येव प्रम- तप्रकारेण स्त्रीप्रधानाः स्त्रियोपलक्विताचा,काम्यन्त इति कामाः, न्याविशेष इत्यदोष इति । साम्प्रतं तत्प्रतिज्ञापितशिष्यव्या. तुज्यन्त इति जोगास्तेषां सातबहुलतयाऽजितेन्द्रियाः सन्तः,तेपारमाधिकृत्याऽऽद-(तं सद्दहमाणे इत्यादि) तं नास्तिकवाद्यु- षु कामनोगेषु मूर्षिता एकीभावतामापना गृदाः कालावन्तो पन्यस्तं धर्म विषयिणामनकुलं श्रद्धानाः स्वमतावतिशयन रो. प्रथिता अवघका अध्युपपना आधिक्येन भोगेषु, लुब्धा रागचयन्तस्तथा प्रतिपादयस्तोऽवितधनावेन गृहन्तस्तथा तत्ररुचि | द्वेषाा रागद्वेषवशगाः कामन्नोगान्धा वात एवं कामभोगेषु कुर्वन्तस्तथा साधु शोभनमेसद्यथा स्थाब्यातं यथाऽवस्थितो माधवबहाः सम्तो नात्मानं संसारात्कर्मपाशाद्वा समुदयप्रवतो धर्मोऽन्यथा सति दिसाऽदिवप्रवर्तमानः परलोकमा न्ति मोचयन्ति, नाऽपि परं सदुपदेशदानतः कर्मपाशावपाशित वात्सुखसाधनेषु मांसमद्याऽऽविश्वप्रवृत्ति कुर्वन्तो मनुष्यजन्मफ. समुच्चेदयन्ति कर्मबन्धात त्रोटयन्ति,नाप्यन्यान् दशविधप्राणव. जिता भवेयुः। ततः शोभनमकारि भवता हे श्रमण! ब्राह्म- सिनःप्राणान् प्राणिना,तथा चाऽभूवन् भवन्ति नविष्यन्ति च भूप! इति वा यदयं तज्जीवतच्छरीरधर्मोऽस्माकमावेदितः, तानि,तथा वा प्रायुकधारणाजीवास्तान तथा सावांस्तथाविधकाममिष्टं तदस्माकं धर्मकथनम । स्वमुशब्दो वाक्यामकारे । धार्यान्तरायकयोपशमाऽऽपादितवीर्यगुणोपेतास्तान् समुच्छेदेभायुष्मन् ! त्वया षयमभ्युताः काटिस्तीर्थिकैञ्चि- | दयन्ति, असदभिप्रायप्रवृत्तस्वात् । ते चैवंविधास्तज्जीवतनताः स्युरिति । तस्मादुपकारिणं त्वां भवन्तं पूजयाम्यहमाप रीरवादिनो लोकायतिका प्रजितेन्द्रियतया कामनोगावसका कश्चिदायुध्मतो जगवतः प्रत्युपकारं करोमि । तदेव वर्शयति। पूर्वसंयोगारपुत्रदारादिकात्यहीणाः प्रचा, बारावू याताः तयथा-(असणेल्यादि) सुगमम् । यावत्पदपुनकमिति । सबहेयधर्मभ्य इत्यार्यों मार्गः सदनुष्ठानरूपा, तमसंप्राप्ता - तक पूर्वोक्तया पूजया पूजायां पा(समाउसिदि) समा- स्येवं पूर्वोकमा बीत्या ऐहिकामुष्मिकबोकस्य सदनुष्ठानमण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy