SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ मिसीहकप्प (२१४३) माभिधानराजेन्ः। पिसीहचूला महवा स्वस्मृत्यर्थ तस्य बढ्ये सुबोधां, पमिसेहो वा मोहो, तकरणाऽऽणाइ होइ वित्थारो। व्याख्या काश्चित्सद्गुरुज्योऽबबुद्ध्य ॥२॥ श्रादौमासिकपदमिद, तत्प्रस्तावात्समागता मासाः। आयासंजमभइया, तस्स य भेदो बहुविकप्पा ।।३८४॥ तानवधीकृत्याऽऽदौ, व्याख्या प्रारज्यते चात्र॥३॥" न कप्पा ति का जं जं पडिसिदं सो सम्बो ओहो । नि०० २० उ०। तस्स पमिसिद्धस्त करणाणुमा जा आणादियो य इदानीं चूर्णिकारो यदर्य मया चूर्णिः कृता इत्येतदा. भेदा, एस सम्बो वित्थरो सिविमागो । स वित्थरो पुणो विष्करोतिभाणियन्वो णिकारण प्रविधिपडिसेवणणियमा आणागो, "जो गाहासुत्तत्थो, चेवंविधपागमो फुरुपदत्यो। प्रणवत्था य, मित्तं च । ण जहा वादी तहा कारि ति रश्तो परिभासाए, साहूण अणुमाहऽघाए ॥१॥" विराहणाए प्रायसंजमविराहणाश्रो भयाणजा कया विनवंति,ण वा। जहा करकम्मकरणे प्रायबिपहणा नवति, ण वा । "जो गाहा" इत्यादिगाथाशब्देन भाष्य गाथानिबरूत्वादत्रि धीयते, ततो गाथा च, सुत्रं च, तयोरथ ति विग्रहः । (पागमो संजमेण णियमा भवति । पमत्तस्स य पढमाणस्स य आयबिराहणा । तस्सेच पाणाइवायसंपत्तीए णो संजमविराहणा। त्ति) प्राकृतः, प्रकटो बा, पदार्था वस्तुभावा यत्र स तथा, परिपर्व (तस्सि त्ति) विराहणार भेदा । एवं बहुविगप्पा । भाष्यतेऽर्थोग्नयेति परिभाषा चूणिरुच्यते। अणेगप्रकारा नवाज नाणियव्वा । एवं विभागो। अधुना चूगिकारः स्वनामकथनाथै गाथायुग्ममाह " तिचतपणऽटुमवग्गा, तिपणतितिगअक्खरा चेव । गाहा तेसिँ पढमततिपहिं, तिसरजुहिँ णामं कयं जस्स ॥१॥ अहवा सुत्तनिवाओ, ओहो अत्याओं होति वित्यारो। गुरुदिरणं च गणितं, महत्तरत्तं च तस्स तुडेहिं । अविसेसो त्ति व ओहो,जो तु विसेसोस वित्थारो।३। तेण कएसा चुपणी, विसेसनामा निसीहस्स ॥२॥" जे भणिता उ पकप्पे, पुवावरवाहिता भवे सुत्ता। "तिच" इत्यादि। वर्गा इह 'अ-क-च-ट-त-प-य-शसो तह समायरंतो, सव्वा आयरणकप्पो न ॥३०६।। । वर्गाः' इति वचनात् स्वराऽऽदयो हकारान्ता ग्राह्याः । तदिह सुत्तमेत्तप्रतिबकं,जहा-पढमसुत्ते करकम्मकरणे मासगुरूं। एस | प्रयमगाथया जिनदास श्त्येवंरूपं नामाभिदितम् । द्वितीयगाओहो । सेसो अत्यो, जहा-पदमपोरिसीए करकम्मकरणे मूलं, थया तदेव विशेषयितुमाह-" जिणदासगाणिमहत्तर इति । वितिए दो,ततिए ग्गुरु,चमत्थीए चउगुरुं,पञ्चमीए मासगुरूं। तेन रचिता चूर्णिरियम् । पस विभागो । एवं पढमसुत्ते । एवं चेव सव्वसुत्तेसु । जो "सम्यक्तयाऽऽम्नायभवा-दम्रोक्तं यत्तत्सत्रम् । अणुवादी अत्यो सो सम्बो विभागो । अहवा-जं दवा मतिमान्द्यावा किञ्चित्तच्चोध्यं श्रुतधरैः कृपाकवितैः ॥१॥ दिपरिसविसेसेणं अविसेसिज्जति सो मोहो। दब्वादिपरिस श्रीशीलभसूरीणां, शिष्यैः श्रीचन्मप्रिनिः। विसिहं पुण सवं वित्थर णेयव्वं । वुत्तं सहाणसहतस्स विशकोद्देशके व्याख्या, इन्धा स्वपरहेतवे ॥२॥ सदहणकप्पो । नि० चू० २०००। वेदावरुद्रयुक्ते. ११७४, विक्रमसंवत्सरे तु मृगशीर्षे । णिसीहकरण-निशीयकरण-न०। रहस्यसूत्राथें, विशेः। माघसितद्वादश्यां, समर्थितेयं रवौ वारे ॥३॥" नि० च. साम्प्रतमनिशीथनिशीथयोरेव स्वरूपप्रतिपादनार्थमाह २०३०। ('चंदसूरि' शब्दोऽत्र वीक्ष्यः ) तूयाऽपरिणयविगए, च सद्दकरणं तहेवमनिसीहं । णिसीहचूना-निशीथचूका-स्त्री। प्राचाराङ्गस्य पञ्चमचूडापच्छन्नं तु निसीई, निसीहनामं जहऽज्यणं ।। रूपे निशीथाध्ययने, नि. चू. १००। नूतमुत्पन्नम्, अपरिणतं नित्यं,विगतं विनष्टम् भूतापरिणतविगा। प्राचाराओं विमुक्तिचूलाऽनन्तरं निशीथचूलिका । तत्संबन्ध. तम्। समाहारत्वादेकवचनम् । किमुक्तम्भवति ?-"उपमेह वा, श्वायम्विगमेह वा,धुवेह वा" इत्यादि। किंविशिष्टमित्यादि। शब्दकरणं “नमिऊणरिहंताणं, सिद्धाणं कम्मचकमुकाणं । शब्दः क्रियते यस्मिन् तत् शब्दकरणम् । प्रा० म०१०१ सयणसिणेदविमुक्का-ण सव्वसारण भावेणं ॥१॥ खएक । ('करण' शब्दे तृतीयभागे ३६८ पृष्ठे व्याख्या) सविसेसाऽऽयरजुत्तं, काउ पणामं च अत्थदायिस्स । -णिसीहगंथ-निशीथग्रन्थ-पुं० । प्रकल्पशास्त्रे, जी०१ प्रतिः। पज्जुम्मस्त्रमासम-स्स चरणकरणाणुपालस्स ॥२॥ णिसीहचुणि-निशीथचूर्णि-स्त्री निशीथाऽध्ययनव्याख्यायां एवं कयप्पणामो, पकप्पमाणस्स विवरणं वत्ते। चूर्णिग्रन्थे, नि• चू० । सा च चूर्णिः जिनदासगणिमहत्तरेण पुवाऽऽयरियकयं चिय, अहं पितं चेव न विसेसे ॥३॥ भणिया विमुत्तिचूना, अहुणाऽवसरोणिसीहचलाए । कृता । विंशतितमोद्देशे " जे भिक्खू मासियं" इत्यादिसूत्राणां विशेषव्याख्या तु चन्द्रसूरिणा कृता । तथाहि को संबंधो तस्सा, भम्म णमो णिसामेहि ॥४॥" "प्रणम्य वीरं सुरवन्दितक्रम, णवबंभचेरमइओ, अट्ठारसपदसहास्सिओ वेदो। विशुष्शुख्याऽखिलनष्टकल्मषम् । हवा य सपंचचूलो, बहु प्रायारो पयरगणं ॥१॥ गुरूंस्तथा निर्माधिकारिणो) ब्रह्मचरणयोरुत्पत्तिनिमित्त साधनार्थ वा शत्रपरिणाऽऽदीविशुद्धतवान् जगते हितैषिणः॥१॥ नि उपधानभुतावसानानि नवाऽध्ययनान्यनिहितानि । जम्हा "विशोदेशे श्रीनिशीथस्य चूर्ती, णव पताणि बंजचेराणि, तम्हा णवबंभचेरमो इमो चि, पुमै पाक्यं यत्पदं पा समस्ति । जदा-मिम्मभो घडो, तंतुममो पमो, एवं पवर्षभचेरम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy