SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ (१९४२) णिसीहकप्प अभिधानराजेन्द्रः। मिसीहकप्प गणहरमेरं भोई, ण सद्दहति जो णिसीहं तु ॥ मित्तोदपण न सहहर, श्रोसन्नविहारपसंग चेव करे। श्रोसन्नाण विहारं, सद्दहती सुविहिताण गणमेरं । तस्स दोससंकमया भवह। तेण बहुदोससंकमो गणधर धारधरोघो ति । गणं धारयन्तीति गणधरा, धारा मेरा, णो सदहती जो खलु. एस अकप्पो तु सद्दहणो । मर्यादा इत्यर्थः । मेराए प्रोघं, तं गणधरमेरधरोघे, न जाणि भणिताणि मुत्ते, पुवावरबाहिताणि वीसाए । सदहर जो निसीदं तु भगुपाक्षणाए (गादा जाणि जताणि अणुपालयतो, सव्वाण निसीहकप्पो तु ॥ णियाणि ) जाणि भणिताणि वीसएहिं उद्देसपाहं निसीहस्स मुत्तत्थतनुभयाणं, गहणं बहुमाणविणयमच्छेरं । पुरवावरवाहगाईत्ति अववादेण उस्सग्गोवाहिओ, ताई अणुचोदसपुषिणिबछो, पकप्पगहियम्मि गणधारी ॥ पालेश, ते अणुपाताणा। (गाहा सुत्तत्थ) गहणबिहिगहणे सुत्त. स्थतदुभयाणं बहुमाणविणएण चोदसपुवनियद्धं अच्छेरंति तिविहो य पकप्पधरो, सुत्ते अत्थे य तदुभए चेव । मममाणेण सो गणपरियट्ट। भव । (गाहा तिविहो य) सोमुत्तधर होदु तइओ, वितिओ वा होति गणधारी ।। हिकप्पो ति तिविही पकप्पधरो सुसस्थतदुभया, सो गणतिणिपंचपणगछकं, अट्ठग नवगं च जस्स उपन्नम्। परियट्टी, तदुभयवजगाणं पुण अत्थधरो गणपरियट्टी, (तिम्मि) वणाकरणं दाणं, च सो हु सोही वियाणाहि ॥ तिमि जो जाण नाणदसणचरितं, (पंच इति) पंच महब्वया णि । अहवा-पंचिदिवाणि, पायच्छित्तं. जाव पंचिंदियाणं । णाणादीणं तियगं, पणगं क्वहारों होति पंचविहो। महवा-पणगं नाणदरिसणचरित्ततवसंजमाइं जो जाण सोप. वितियपणगं च पंच य, छक्कं पुण होति छक्काया ।। रियट्ट।। (कत्ति)रायजोयणघावयाई (अगत्ति)श्राझोय. आरोयणारिहगुणे, अह तु अहवा विसोहि अट्ठविहा । णारिहाईजाब मूलं अहविहं पायच्चित्तं । (नवग इति) प्रणवट्रआलोयणगादीयं, मृतं तं जाणती जो उ । पनवमाई। एयारंगाणाई जस्सुवल द्धाणि मो जाण विसोही, पायच्छित्तकरणदाणं च । (गाहा ओहेण तु) पोहो नाम-अधि. आलोयणमादीयं, अणवढं तं तु णवविहं होति । सेसियं, तेण ओहेण सपायच्चित्तं पहिसेवणागणेहिं जहा पारंचितं तमहवा, दसविह होती च सद्देणं ॥ रायपि च नगुरुगा, पए सट्ठारो त्ति विभाएण ईसरतल वराइ, ग्वणा रोयणकरणं, सफना मासा करेत्तु जो जाणे अन वि होति दोसा आकिनगुम्मा । पायच्चित्सकरणं पुण सो होति दाणअरिहो, तबिवरीओ अपरिहो तु ॥ परिसजाई परिच्छिऊण, देउंच समिक्खिऊण, किं निमिकिं पुण तं दायव्यं, पायच्छित्तं तु पुच्छए सीसो । तं पमिसेवियं', कारणे अकारणे त्ति जयणा वा समक्खियं । किं निमित्तं पायच्छित्तं दिज्जइ ?; पायकृित्तं सोहिकारणं । भापति इमण विहिणा, दायचं तंतहा कमसो।। (गाहा पायच्चित्तं) पायचित्ते य असते पमिसिद्धमेव । एस श्रोहेण तु सट्टाणं, सहाणविनागताएँ वित्थारो। निसीहकप्पो"। पं० चू। पच्छित्तपुरिमहेतू, किं ति ए संती चरणमादी ?" दाणि आयरिश्रो सिस्सि गाणं च श्मं जिसीहऽज्जयणं हिश्रोहे सहाणं ति य, जह चतुगुरु होति रायपिंमम्मि । ययम्मि धिरं भवउ त्ति णिकायणत्थं श्मं श्मं नणद । गाढासहाणविभागे पुण, ईसरमादी मुणे यन्यो । चउहा णिसीहकप्पो, सद्दहणाऽऽरयाएगहएसोही य । जह वा करकम्मम्मि उ, ओहेणं होति मासगुरुयं तु । सदहण बहुविहा पुण,ओहणिसीहे विजागे य ॥३०॥ होति वित्रागपसंगो-दिहादीओ मुणेयव्यो ।। अहवा ज पयं पंचमचूलाए वुतं सम्वं तं एवं समासतोच. पुरिसज्जातं णातुं, व दिजए जं च जारिसं वत्यु । सब्विहं । जतो नमति-(चउगाहा) श्रोह, विभागे य । गुरुमादि बनियदोबा-हट्ठगिलाणाऽऽदि जं जोगं ।। एलेका अणेगविहा श्मा । गाहा ओहणिसीहं पुण हो-ति पेढियामुत्तमो विभागो । होऊ कारणणिका-रणे य जयणादिसेविओ जह तु । नस्सग्गुववाओऊ, अववाओ होति उ विनागो ॥३८॥ तो देति किं निमित्तं, पच्छित्तं विज्जते मुणसु ।। श्रोधः समासः, सामान्यमित्यनान्तरम् । तं च णिसीदपेदि" पायच्छिते असंतम्मि, चरित्तं तु न चिट्ठइ । याणामणिप्पालो णिक्खेवो, उग्गहणादित्यर्थः । विभजनं वि. चरित्तम्मि असंतम्मि, तित्थे ण सचरित्तया ।। भागः, विस्तर इत्यर्थः । स वोसाए उद्देसएहि जो सुत्तसंगहो, तित्यम्पिय असंतम्मि, णिव्वाणं तु ए गच्छ। सुत्तत्थो य । अहवा उस्सग्गो ओहो, तस्यापवादः विनागः। णिनाणम्मि असंतम्मि, सव्वा दिक्खा णिरत्यिया॥" अहवाएवं णिसीहकप्पो, चउहा तू वसितो समासेणं। पं० भाग उस्सग्गो वा ओहो, आणादिसंगमो विनागो उ । (चउदा गाहा) "सो निसीहकप्पो चउब्विहो-सहदणया, आ वत्थु पप्प तिनागो, अवसिट्ठाऽऽरज्जणा होति ॥३०॥ यरणया, गदणविसोही, सोहिकप्पो य । सद्दहणया विहा- मुत्ते सुत्तेज उस्सग्गदरिसणं तं ओहो होउ, जे पुण सुत्ते ओर, विभागे य । ओदेति हत्थकम्मं करेमाणस्स तनिष्फलो सुने प्राणोएणवत्थुमिच्छचनिराहणाविभागदरिसणं, सोषिदोसो। विभागो गेएहणादयो । अदवा-पोहो उस्सग्गो, जागो । अहवा-पायरियादिपुरिसवत्युभेदेण जं भणियं सो विभागो प्रववादो। (मित्तस्मुदएणं गाहा) जो पुण । विभागो, जो पुण अवसिता भावत्ती सो ओहो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy