SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ जमालि अभिधानराजेन्छः । जमालि तत्थ णं खत्तियकुंभग्गामे पयरे जमानी णामं खत्तिय- जाव सव्वा सम्बदरिसी माइणकुंकग्गामस्स एयरस्स कुमारे परिवस. अहं दित्ते. जाव अपरिजूए, उप्पि बहिया बहुसालए चेइए अहारूवं नग्गहं० जाब विहरह। पासायबरगए फुटपा योहिं मुयंगमस्थएहिं बत्तीसवछोडिं णं एए बहवे नग्गा जोगा० जाव अप्पेगइया बंदणनामरहिं. गाणाविहवरतरुणीसंपउत्तेहिं नवणचिज- वत्तियं. जाव णिग्गच्छति । तए णं जमाली खत्तियकुमाणे उवणच्चिजमाणे उबगिन्जमाणे नवगिजमाणे उव- | मारे कंचुइज्जपुरिसस्स अंतिए एपमहुँ सोच्चा लालिजमाये उवलालिजमाणे पाउमवासारत्त-सारद- णिसम्म हड्तुढे कोवियपुरिसे सहावेइ, सहावेत्ता हेमंत-ससिर-बसंत-गिम्हपज्जते छप्पि उऊ जहाविभ- एवं बयासी-खिप्पामेव भो देवाणुप्पिया ! चानघंटे वेणं माणमाणे काझं गालेमाणे इ8 सद्दे फरिसरसरूव- आसरहं जुत्तामेव उबटवेह, नववेत्ता मम एयमाणत्तिय गंधे पंचविहे माणुस्सए कामनोगे पच्चणज्जवमाणे वि. परचप्पिणह । तए णं ते कोवियपुरिसा जमालिणा हरदा। तए णं खत्तियकुंभम्गामे यरे सिंपामगतिग- खत्तियकुमारणं एवं वुत्ता समाणा पञ्चप्पिणंति । तए चउकचच्चरजाव बहुजणसदेश वा जहा उववाइ- णं से जमाली खत्तियकुमारे जेणेव मज्जणघरे तेणेव ए० जाव एवं पएणवेश, एवं परूबेइ, एवं खलु देवाणु- उवागच्च, उवागच्छपत्ता एहाए कयवलिकम्मे जहा प्पिया ! तमणे भगवं महावीरे आदिगरे० जाच सव्वएण् । उबवाइए परिसावएणो, तहा जाणियब्वं. जाव सम्बदरिसी माहणकुंकग्गामस्स एयरस्स बहिया बहुसा- चंदणोक्खिलगायसरीरे सव्वालंकारविनृसिए मज्जणधलए चेइए महापभिरूवं. जाव विहर, तं महप्फनं राम्रो परिणिक्खर, पडिणिक्खमइत्ता जेणेव पाहिरिखलु देवाणुप्पिया! तहारूवाणं अरहंताणं जगवंताणं जहा या उबट्ठाणसाला जेणेव चाउग्घंटे आसरहे, तेणेव नवाउबवाइए० जाव एगाभिमुहे खत्तियकुंडग्गामं एयरं मज्झं गच्छद, उवागच्चइत्ता चाउग्घटं आसरहं पुरूहइ, दुरूहमझणं णिग्गच्च, णिग्गन्छपत्ता जेणेव माहणकुंडग्गामे इत्ता सकोरंटमन्लदामेणं उत्तेणं धरिज्जमाणेणं महया पयरे जेणेव बहुसासए चेहए, एवं जहा उववाइए० जाव जमचडगरपहकरविंदपरिक्खित्ते खत्तियकुंडग्गामं एयर तिविहाए पज्जुवासणाए पज्जुवास, तए णं तस्स जमा- मझ मज्केणं णिग्गच्छ, णिग्गच्चइत्ता जेणेव माहणकुंलिस्स खत्तियकुमारस्स तं महया जणसई वा० जाव स- मग्गामे णयरे जेणेव बहुसालए चेइए तेणेव नवागच्छइ, हिवायं वा मुणमाणस्स वा पासमाणस्स वा अयमेया- उवागच्छइत्ता तुरिए निगिएहेइ, निगिए हेइत्ता रहं ग्वेद, रूवे अन्नथिए० जाव समुप्प जित्था, किं णं अज्ज | ग्वेदता रहाओ पच्चोरुहर, पचोरुहहत्ता पुप्फतंचूनाउहवत्तियकुंडग्गामे णयरे इंदमहेइ वा खंदमहेश् वा मुगुंदमहे- माइयवाणहाभो य विसज्जेइ, विसज्जेपत्ता एगसामियं नइ. वाणागमहेइ वा जक्खमहइ वा नूयमहेइ वा कूवमहेश तरासंगं करे, करेइत्ता प्रायते चोक्खे परमसुन्नए वा तहागमहेइ वा नईमहेइ वा दहमहेश वा पञ्चयमहेई बा | अंजलिमनलियहत्थे जेणेव समणे भगवं महावीरे तेणेव रुक्खमहेइ वा चेश्यमहे वा यूवमहेश वा, जं. एए बहवे उवागच्छद, नवागच्चश्ता समषं जगवं महावीरं तिक्खुनग्गा जोगा राइमा इक्खागा पाया कोरवा खात्तया तो जाव निविहाए पज्जुवासणाए पज्जुवासइ । तए णं स्वत्तियपुत्ता भमा भरपुत्ता सेणावती पसत्थारो मेच्छा समणे जगवं महावीरे जमालिस्स खत्तियकुमारस्स मारणा इन्ना जहा नववाइए सत्यवाहप्पभितयो एहाया तीसे य मह महालियाए सि० नाव धम्मकहा. जाव कयवालिकम्मा जहा उबवाइए० जाव णिग्गउंति, एवं सं- पमिसा पकिंगया। तए एंजमाली खत्तियकुमारे समणस्म पेहेड, संपेहेइत्ता एवं कंचुइज्जपुरिसे सहावे, सहावेत्ता भगवो महावीरस्स अंतियं धम्मं सोचा णिसम्म हट्ट एवं वयासी-किं णं देवाणप्पिया! अज्ज खत्तियकुंभग्गामे जाव हियए नहाए उडेश, नइत्ता समणं जगवं महावीर पयरे इंदमहेर वा. जाव पिग्गच्छंती, तए णं से कंचुइ तिक्खुत्तो० जाव मंसित्ता एवं क्यासी-सद्दहामि णं ज्जपुरिसे जमालणामणं खत्तियकुमारेणं एवं वृत्ते समाणे । | भंते ! णिग्गथं पावयणं, पत्तियामि गं भंते ! णिग्गंथं बहतु समणस्स भगवो महावीरस्स आगमणगहियवि- पाय रोएमि पं जंते !णिग्गथं पावयणं, अब्भुट्ठमि गं णिन्छए करयन जमाझिं खात्तियकुमारं जएणं विजएणं भने !णिग्गंथं पावयणं, एवमेयं भंते ! णिग्गंथं पावयणं, बफाबेइ, बदावेइत्ता एवं वयामी-णो खलु देवाणुप्पिया! तहमेयं भंते ! णिग्गंथं पावयणं, अवितहमेयं ते !, अल खत्तियकुंडग्गामे यरे इंदमहेइ वा जाव णि- असंदिक्कमेयं भंते !, जाव से जडेयं तुम्भे वदह, णवरं गच्छति । एवं खलु देवाणाप्पिया!समणे जगवं महावीरे देवाणपिया ! अम्मापिपरो श्रापूच्चगमि, तए णं दवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy