SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ जमदग्गि सोऽथ तचेष्टया रुष्टः, शदवा कुब्जीचकार ताः ॥ २० ॥ लरेनेका सुना दीकितं फलम उक्ता चेच्छसि साऽऽदत्त, तत्करेणाऽऽददे स ताम् ॥ २१ ॥ 1 ता अथोपस्थिताः कुब्जाः, श्यालिकात्वा हजूकृताः 1 स सगोदासिकायां तां, दत्तां राज्ञाऽऽश्रमेऽनयत् ॥ २२ ॥ पाणिग्रहणकाले च स तस्याः पाणिमग्रहीत् । ऋतुकालाचे पचामि ते ।। २३ ।। भवत्वेवं तथा कान्त !, स्वसा मे हस्तिनापुरे । अनन्तवीर्यार्याऽस्ति, तस्याः कात्रं चरुं पच ॥ २४ ॥ स पक्त्वा द्वौ च तस्याः, आर्पयत् साऽप्यचिन्तयत् । जाताऽटवी मृगी तावदहं मैवं सुतोऽप्यनुत् ॥ २५ ॥ ततः क्षात्रं स्वयं प्राश, ब्राह्मं जाम्यै न्ययोजयत् । अनूषामः सुतोऽथास्याः कार्तवीर्यः स्वसुः पुनः ॥ २६ ॥ रामेऽथो यौवनं प्राप्ते, तत्रागात्को ऽपि खेचरः । स चाकस्मादभून्मन्दो, रामेण प्रतिपातितः ॥ २७ ॥ विद्यां स तस्यादा-सां च सोऽसाधयने । पर्शुराम इति ख्यातः, ततः स पर्शुशस्त्रतः ॥ २० ॥ अन्यदारेाऽयासी भगिनीवेश्म तत्र च भगिनीमा २५ ॥ 9 जमदग्निरनिष-स्वपुत्रामपि तां ततः । रुपा व्यनीनशामा सपुत्रामपि रेणुकाम् ॥ २० ॥ तद्भगिन्यां श्रुतं तच्च कथितं स्वपतेस्ततः । सोऽथाऽऽगत्याऽऽभ्रमं नक्त्वा, गृहीत्वा गास्ततोऽवजत् ॥ ३१ ॥ पश्चात् परशुरामेण धावित्वा पर्शुना इतः । कार्तवीर्योऽनवाजा, ताराजा निस्तदङ्गजः ॥ ३२ ॥ सोऽथान्यदा पितुर्मृत्युं ज्ञात्वा रामकृतं रूपा । श्रागत्य पितरं तस्य, जमदग्निममारयत् ।। ३३ ।। ज्वलत्पर्युरथागत्य, रैणुकेयो रुषाऽरुणः || कार्तवीर्ये रणे हत्वा स्वयं राज्यं प्रपन्नवान् ॥ ३४ ॥ इतः पलायिता राशी, ताराऽगाचापसाऽऽश्रमम् । संभ्रमेणापतद् गर्भः, तस्या गृहन् भुवं रदैः ॥ ३५ ॥ सुभूम इति सा ववृधे तापसाश्रमे । परशुः परामस्य जज्वाल कत्रियान्तकृत् ॥ ३६ ॥ अन्यदामपान परामस्य गच्छतः। . पर्शी ज्वलति तेनोक्ताः, भौताः स्वं क्षत्रियं जगुः ॥ ३७ ॥ परामः सप्तकृत्यः, किर्तिनिधित् " (१४०१) अभिधानराजेन्द्रः । स्थाल बनार दंष्ट्राजिस्तेषां मुक्ताकणैरिव ॥ ३८ ॥ एवं व्यधायि च क्रोधा-स्रामेण क्षत्रियक्कयः । Jain Education International नमयन्तः कुधं धन्याः, नमोऽर्दाः स्युः पुनर्जिनाः ॥ ३६ ॥ " आ० क० आ० चु० आ० म० । जमदग्निमा-जयदब्रिजटा श्री० बालके गन्ध 1 , बे च । उत्स० ३ अ० जमदग्गिपुत - जमदग्निपुत्र- पुं० । पर्शुरामे, जी० ३ प्रति० । जमपुरिससंकुल - यमपुरुष संकुल - नि० | यमस्य दक्षिणदिकृपाager अम्बापोऽसुरवशेवाः संकुल ये ते तथा । परमधार्मिककलितेषु प्रश्न ०१ श्राश्र० द्वार जयपुरियमनियमपुरुषसभित्र परमाधार्मिक क्रूरजने, प्रश्न० ३ आश्र० द्वार । ३५१ जमालि जमप्पभ - यमप्रभ - पुं० । चमन्द्रस्य यममहाराजस्य स्वनाम के उत्पात के उत्पात पर्वते, स्था० १० वा० । 1 59 जमल - यमल - न० । यमं योगं लाति । ला-कः । युग्मे, वाच० । समश्रेणी के, रा० । जं० । उत्त० जी० भ० । अनु० ० विजा हरजमलजुअल जंतजुतं । ज०९ श० ३१०० । समसंस्थितव्यरूपे, रा० ॥ श्र० । " चक्कायनुसुमितरोहसयग्विजमलकवाघणदुष्पवेसा । " औ० । समे, शा० १० ८ श्र० । श्री० 1 निल्लालियजमनजुअलजीहं " शा० १० ८ [अ०] सहचर्तिथि, जमलजुल चंचल चलत" यम सहवतिं युगलं यं चञ्चलं यथा भवत्येवं चलन्त्यो रतिच पलयोर्जिह्वयोर्यस्य स तथा तमः प्राकृतत्वाच्चैषं समासः । भ० १५ ० १ ० । समानजातीययोर्युग्मे, रा० । 66 जमलको डिया - यमनकोष्टिका स्त्री० । समतया व्यवस्थापितकुलिका ०२ ० "जमराकोडियासंग संठिया " उत्त० २ अ० । 66 " 1 जमलजुझ-पम युगल न० समानशीलेषु द्वन्द्वेषु, रा० जुलाई | आ० म० प्र० । 33 " जमलम्जुराजं जग- यमलार्जुन नजक श्रीकृष्ण सहि पितृरिणौ विद्याधरौ रथारूढस्य गच्छतो मारणार्थ पथि विनियमलार्जुनरूपी सरथस्य मध्येन गतः चूर्णनप्रवृत्तौ हतवान् । प्रश्न० ४ श्रश्र० द्वार । " समणी के युग्मे, रा० जी० आ० म० । " विज्ञादजमल जमलपद - यमलपद - न० । प्रायश्चित्तविशेषे, “यमलपदं नामतबकाला तेहिं विसेसिया कज्जति पढमपए दोहिं बघु. वितिय पर कालगुरु, ततियपर तब गुरु, चचत्थपए दोहिं वि गुरु । " नि० चू० १ ० । जलपप यमलप १० 'जमलपद' शब्दार्थे नि००९४० जमलपया इति तपःकालयोः संज्ञा । बृ० १३० । समपरिभाषयाऽष्टानामष्टानामङ्कस्थानानां यमलपदमिति संज्ञा । प्रज्ञा० १२ पद । जमलपाणि यमलपाणिपुं० मुष्टो भ० १० २० ३४० जलिय - यमलित - त्रि० । यमलं नाम सजातीययोर्युग्मं तत् संजातमेषां ते यमलिताः । रा० । जं० । जी० । युग्मीभूय व्यवस्थितेषु, समश्रेणितया व्यवस्थितेषु च । ज्ञा० १ ० १ अ० । औ० ॥ भ० । जमलीय- यमलौकिक पुं० अम्बादिषु परमाचा सूत्र १ श्रु० १२ श्र० । जमा - याम्या - स्त्री० | यमो देवता यस्याः सा याम्या । ० १० श० १ ० | दक्षिणस्यां दिशि, ओघ० । जमालि-यमालि-पुं० । महावीरजिनस्य जामातरि स्वनामख्याते प्रथमे निह्नवे, श्रा० क० । उत्त० स्था० कल्प० । तत्प्रयम्यश्चैवम् For Private & Personal Use Only तस्स णं माइणकुंरुग्गामस्स णयरस्स पच्चच्छि मेणं, एत्य णं खत्तियकुंमग्गामे णामं एायरे होत्था । - www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy