SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ चिटिक पिएड़ग पिट्टिक - नैष्ठिक - त्रि । सर्वधर्मप्रकर्षपर्यन्तवर्तिनि प्रश्न० ३ णिम-देशी- पिशाचे, दे० ना० ४ वर्ग २५ गाथा | सम्ब० द्वार । निडिय निष्ठित त्रिनिष्ठ गते कृतस्वकार्ये ० १ ० १ ० मोके, परिसमाप्ते, श्राचा० १ ४०५ प्र०६ उ० । व्य० । निःससाके, भ० ६ श० १३० । कयं गते, ध०३ अधि० । कालगते, बृ० २ उ० । श्रा० म० । सिर्फ अशनाऽऽदौ, श्राचा० २ ० १ खू० १ अ० एड० । नितिशब्दार्थमाद असणाऽऽई चण्ड वि.मं नं साहुगणपाठ । संनिहियं विषाणसु 11 (२०६४) अभिधानराजेन्द्रः | .......... अशनाssदीनां चतुर्णामपि मध्ये यदाममपरिणतं सत् सा. प्रायोग्यं कृतं प्राकृतं निष्ठितं विजानीपिं० । फिडिय निष्ठितार्थ- त्रि० विषयसुखनिविवा श्रु० ६ अ० ४ उ० । निष्ठितः समापितोऽर्थः प्रयोजनं यस्य स निष्ठितार्थः । श्राचा० १० ५ ० ६ उ० । कृतकृत्ये, सूत्र० १ भु० १५ अ० । प्रज्ञा० । ० म० । Jain Education International मिट्टियहि [ ए ] निष्ठितार्थिन् त्रि० । निष्ठितो मोकस्तेनार्थी। मुमुकौ, आचा० १० ५ ० ६ उ० । णिड्डुम-दर्-* [-धा० । सञ्चाले, "करेः खिरज्जरपञ्झरपश्च्चमाणेबलविडुयाः ॥ ८ । ४ । १७३॥ इति रेडुिआऽऽदेशः। 'णिट्टुभ' क्षरति । प्रा० ४ पाद । 39 रि-निष्ठुर - वि० नि-स्था-दरच् । "क-ग-ट-म-त-दप-श-ष-क-पामूर्ध्व लुकू " ॥ ८ । २ । ७७ ॥ इति बलुक् । प्रा० २ पाद । मार्दवाननुगते, ग० १ अधि० । प्रस्तरे, ग० १ अधि० । यथा हेक्का प्रधाना भाषा निष्ठुरा, अशक्यप्रतीकारतया दुर्जेदा जापा निष्ठुरा | रा० । श्राचा० । शिड्डुल निष्ठुर वि० "हरिकाऽऽदौ इति रस्य लः । श्रमृदुनि, प्रा० १ पाद । १।२४४ ॥ णि निष्ठीवन- न० । नासिका मुखेन परित्यागे, दर्श० १ तादित्रपणे, दश० २० बि इति विना साथ द्विपागताः ग च्छ निर्गताश्च । तत्र ये गच्छनिर्गतास्ते नियमादनिष्ठीवकाः, श्री. पद्माकमल्लकाssपकरणासम्भवात् । गच्ठगता अपि ये बि पिनानि ते अनि प्रायश्वितविषयाः । अविधिना खेलम के निष्ठीवने दमक इव सप्तभङ्गाः, दमक श्वैच चाऽऽद्येषु प्रत्येकं लघुमासः। उत्तरेषु त्रिषु प्रत्येकं रात्रिंदि बपञ्चकम्, सप्तमनङ्गवर्तिनस्त्वनिष्ठीवका एव विधिना निष्ठीबनात् । उपरितनेष्वपि च त्रिषु भङ्गेषु यदि भूमौ निष्ठीव्यति, सदा मासलघु । पच निष्ठीवने प्राणिनां परितापनाऽऽयुपजायते सन्निष्यन्नं च तस्य प्रायश्चितम् | आदिशन्दारपरि हः । कयनेऽपि हि दण्डक श्व सप्तभङ्गकम, तथैव च प्रायश्चितविधिः । व्य० १० । निष्ठीवनकर्तरि स्था० ५ ठा० १ उ० । विशे० । दिदि देशी यूरकृते ० ना०४ व ४१ गाथा | विदेशी दे००४ वर्ग ३३ गाया 1 " " पिमाल - बलाट - न० | " पक्काङ्गारललाटे वा " ॥ ८ । १ । ४७ ॥ इत्यादेरत इश्वं वा । "जलाटे च ॥ ८ । १ । २५७ ॥ इत्यादेस्य णः । 'णिमा' । प्रा० १ पाद । भाले, तं० । उस० । भलीके, जी० ३ प्रति० ४ ३० । जं० । 1 शिणाय निनाद-पुं० [नितरां नादो महान् घोषः । जी० ३ प्रति० ४ ४० । महति घोषे, कल्प० ५ कण । ज्ञा० । निर्घोषे आ० म० १ २०२ खएम। प्रतिध्वनौ, जं० ३ वक्कु० । प्रश्न० । पिनिन- त्रि०" नशोः ॥ ८२ । ४२ ॥ इति नभागस्य णः । नीचे, प्रा० २ पाद । "णिमेसु य आससा पया।" नीचभूमि उ० १२० शुष्करः प्रभृती १५० विखुत्र निस्तारयतीत्यर्थे "बदिहा था कि " ० । श्राचा० २ ० १ ० २ ० १ ३० । णिष्ठगा- निम्नगा स्त्री० । नद्याम्, नीचैर्गामिनि, त्रि० । प्रज्ञा० १ पाद । शिष्य - निर्णय - पुं० । निश्चये आ० म० १ ० १ एक प्र माहाने विशे शिपार - निर्नगर- त्रि० । नगरनिष्क्रान्ते, " अप्पेगइए णिवारे करेहिति । ज० १५ श० । विद्यामिया निर्नामिका स्त्री० ईशानकपोपपत्रस्य लि ताइवान पनदेचा ऽष्टमजचजीच स्वयंप्रभानाम्यां देन्याम, कल्प० ७ कृण । आ०म० श्रा० चू० । तत्कथा ॠषभस्वामिनः श्रेयांसेन 'उसभ' शब्द द्वितीयभागे भवाष्टककथनावसरे ११३३ पृष्ठे गता ) लिमिमेस- निर्निमेष- त्रि० । अचेष्टे, म्रियमाणे, तद्वत्प्रवचनकार्यानुपयोगिनि स्था०५०२० । णिछेहु निस्नेह - वि० स्नेहरहिते, "जर सहित ब श्रद्द जीवर पिवेद । " प्रा० ४ पाद । णिएहइया - नैह्नविकी - स्त्री० । ब्राह्मत्रिपिभेदे, प्रज्ञा० १ पद । स० । पिए हग-निहवपुं० नियते ऽपलपति अन्यधापयन्तीति निह्नवाः । स्था० ७ वा० । श्रा० म० । मिथ्यात्वाभिनिवेशाझिलोकार्थस्यापत्नापकेषु जमाल्यादिषु विशे० । स्वतसम्यग्द ईर्शनेषु व्य० १० । ते च सप्तसमतास्स यां जगवम्रो महावीरस्स तित्यंसि सच पदनिएगा पत्ता । तं जहा बहुरया, जीवपएसिया, अव्यचिया, सामुच्छेया, दोकिरिया, तेरासिया, अब किया। " समणेत्यादि " कण्ठ्यम, नवरं प्रवचनमागमं निह्नवतेऽपलदन्त्यन्यथा प्ररूपयन्तीति प्रवचननिह्नवाः प्रकृता जिनस्तत्र । ( बहुरयसि ) एकेन समयेन क्रिया ऽध्यासितरूपेण त्रस्तुनोऽनुत्पतेः प्रभूतसमयैोत्पतेषु समवेषु रताः सका बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः १ । तथा जीवः प्रदेश एव येषां ते जीवप्रदेशास्त एव जीवप्रादेशिकाः । अथवा जीवदेशो जीवाभ्युपगमतो विद्यते येषां ते तथा, चरमप्रदेशजीवप्ररूपिण इति हृदयम् २ | तथा श्रव्य - For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy