SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ जूह स्थानिय माचिदमि 1 शुभ भावो न विद्यते स निणाया माँ योग्य शेषस्य विकलस्य निदानानि कर्त्तव्येत्यर्थः ०१० विजूडिलर-निदिनुम् मित्यर्थे - जुना "विद" इति व्यासुरानाम बावृष्यस्याकरणं, यदि वा वसतौ दोषाभावे यत्स्थानं न ददाति या निदणा वैयावृत्याकरणादिना यतस्य तपोकरणं सा निर्मूति भावः व्य० २४० (महानपारा (२०६३) अभिधानराजेन्द्रः । हा स्वस्वस्थाने द्रष्टव्या ) परित्यागे, स्था० ४ ठा० २४० । खिजूरियन निर्वृतिम्य-वि० ताम्बूलकपरान्तेन सं घाद वहिः कर्तव्ये, कल्प० १ क्षण । लिज - देशी-प्रकरे, दे० ना० ४ वर्ग ३३ गाथा | विजोग-निर्योग- पुं० परिकरे, ० १ ० १ ० यथा पात्रनियोगः । वृ० ३ उ० । निजमी-देशी-रश्मी, दे० ना०४ वर्ग ३१ गाथा । निक्कर-जि-चाइये, “केा ॥ ८४ ॥ २० ॥ शति पतेर्निम्रादेशो वा विम्भर 'प' जिम्मा' प्रा० ४ पाद । निर्जर-पुं० न० रोषः द्वितीययोरुपरि पूर्वः "10 । २ । ४० ॥ इति भकारोपरि जकारः । प्रा० २ पाद । उदकपावणे. भ० ५ श० ७ उ० । स्यन्दने, झा० १ ० १ ० । स्रोताऽऽदिविवरेषु, अनु० जीर्णे, दे०ना० ४ वर्ग २६ गाथा | बिकास देशी-निर्वये दे० ना० ४ वर्ग ३७ गाथा । सिमाना नियमपूज्य दर्शनार्थः । नि-निर् ध्यात्वा" योगी " ॥ ४६ ॥ यस्य कदेशः । बङ्गेत्यर्थे, प्रा० ४ पाद प्रलोक्वत्यर्थे, आाखा० १ ०म० ४ उ० । निश्चयेन ध्यास्था चिन्तयित्वत्यर्थे, भावा० १ ० १ ० ६ ० । निर्ध्या-त्रि । दर्शनानन्तरमतिशयेन क्तिवति, त्रि० । 66 स्था० ए ० । निज्जाएमाण - निर्ध्यायत्-जि० । पश्यति, प्रेमाणे, “आलोपमाणे णिज्जापमाणे । " आचा० २ भु० ३ ० १ अ० । लिम्फोम कि चालकावि - "णिज्जोमर ।” पके-हिन्दर छिनति । प्रा० ४ पाद । जिज्जोइता- निर्दोषयितृ-त्रि । पूर्वोपचितकर्मणां रूपके, श्राचा०| "थिज्झोसइत्ता का धरती के आणंदे ?।” पूर्वोपचितकर्मणां निर्घोषयिता रूपकः, रूपयिष्यति वा, सृजन्तमेतङन्तं वा । कर्मयोद्ययावतः पाथियो या महायोगीश्वरस्य निरस्तसंसारसुखदुःख विकल्पाऽऽभासस्य यत्स्यात इस कार के आणंदे!" हामतिविनाशोत्थी मानसो विकारो रतिः अनिल चितायां वाप्ता चानन्दः योगवित्तस्य नासा येवान्तरायास्वारस्यानन्दयो रुपादानकारणाभावादतुत्थानमेवेत्यतो ऽपदिश्यते-केयमरति-नाम ?, को बाऽऽनन्द इति ?, नास्त्येवेतरजनप्रोऽयं विकल्प इति । माचा० १ ० ३ ० ३४० । पिक - देशी-टने, विषमे च । दे० ना० ४ वर्ग ५० गाथा । यिकिय निङ्कित विपरित ३२ ० ० Jain Education International पिडाभासि (यू) नितिं प्रायश्चित्तम् तस्यां जे इंकिय ठाणे जत्थ जत्य जावश्यं पतिं तमेव निसे भयं मां-जाणं तमेव निकियं जन्म । गोयमाणंतराणंतरकमेणं इमे पतिसुतायेगे भव्यता चडगइसंसारवारगाओ बककाइयबिमोक्पोर] [पारक]पावकम्प निगमाई संचुनिऊअचिराविमुचितइ अहिगारो विहा गोषमा विहग इदापरिबुद्धो वज्जेत्ता नाणदंसणचरितायलासगा घोरपरीस होवसग्गाईं च जिणंतो उग्गानिग्गहपटिपाए रा गोसेहिं दूरतो विश्वको रोदय विजय बि महासु प असतो जो चंद बाहुं आप वासिणाजो तत्थत्यो संधु, जो य निंदा, समजावो डोज हु पि, एवं भणिहियल विरियपुरिसकारपरकमे समतएमणिलेकंचलो बेको परिचयकल लामो पछि अगसुर्य अरोगमुखगा। इस दढब्बयच (प) रिजस्स एते जोमास्सेव विवक्रि पसे चरक पद्मवेषणो कनवेयव्वं, तहाय जस्स जावइएण पायच्छिते परमविसोही जवेज्जातं तस्स णं णुयत्तणाविरहिएणं धम्मेकरसिएहिं वयणेहिं जट्टियं अादियं तावश्यं चैव पायपिच्छेजा भट्टे एवं वृच्च जहा गो यमा ! तमेव निहंकियं पायच्छित्तं भन्नड़ । महा० 9 ० । विधिया निष्ठापनिका परिसमाप्तिकारिकायाम् यथा पकस्य पञ्चदशी, अमावस्या च । ज्यो० ४ पा० । त्रिय - निष्ठापक- पुं० । समाप्तिकारके दिवसे प्राश्र० ६ 이 - पिर्विनिष्ठापित निष्ठांति ०२०१००१ लिट्ठत्रिय-निष्ठापित त्रि० । समाप्तिमिते, पं० ० २ द्वार निविय अहमदाण-निष्ठापिताष्टमदस्थान-त्रि० निष्ठापि तानि नान मदस्थानानि मानने जातिरूप बलमतपोवनमाया बेनासािपितमस्थानः कीणमदे, ग० १ मधि० । 39 बिट्ठा-निष्ठा स्त्री० । पर्यवसाने, सूत्र० १ श्रु० १५ अ० । समापने, भब० २ अ० | सारे सद्भावे श्र० चू० १ ० ।" एवाजिदध्वाखि जिटुं पचाणि कम्मसिको। आ० चू० १ श्र• । विद्वाण-निष्ठानन निष्पनि००१० निष्ठीयते । स्थायु प्रायोपसेचने दयादी पनेस दश० १ अ० । बाच० । 1 पिट्ठाएकदा-निष्ठानकथा - स्त्री० । विश्रथाभेदे, स्था• ४ डा०२ ढ० । ( व्याख्या 'भतका' शब्दे वक्ष्यते ) विद्वाभावि[ ए ]- निष्ठानापि‍ विसाधारणमाक्षिणि, माचा० १५० १ ० ४० १४० । निशम्य भाषिणि, श्राचा० २५• १ चू० ४ ० २० । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy